Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 21.3 ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam //
MBh, 3, 46, 5.1 yasya nityam ṛtā vācaḥ svaireṣvapi mahātmanaḥ /
MBh, 3, 61, 14.2 kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha //
MBh, 3, 61, 20.2 tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa //
MBh, 3, 122, 15.3 jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram //
MBh, 5, 11, 18.2 uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram //
MBh, 12, 93, 7.2 ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate //
MBh, 12, 328, 13.3 ṛtā satyāmarājayyā lokānām ātmasaṃjñitā //
MBh, 12, 330, 10.2 ṛtā brahmasutā sā me satyā devī sarasvatī //
MBh, 12, 338, 5.2 ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam //
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 107, 25.2 dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //
MBh, 13, 131, 30.1 ṛtavāg anahaṃvādī nirdvaṃdvaḥ śamakovidaḥ /
MBh, 13, 132, 22.2 ṛtāṃ maitrīṃ prabhāṣante te narāḥ svargagāminaḥ //
MBh, 14, 66, 16.2 sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama //