Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Saundarānanda
Amarakośa
Kātyāyanasmṛti
Kūrmapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 5, 1.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 1.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
AVŚ, 2, 10, 8.1 sūryam ṛtaṃ tamaso grāhyā adhi devā muñcanto asṛjan nir enasaḥ /
AVŚ, 8, 10, 4.2 yajñarto dakṣiṇīyo vāsateyo bhavati ya evaṃ veda //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 10.6 sūryamṛtaṃ tamaso grāhyā yaddevā amuñcann asṛjan vyenasaḥ /
Kauśikasūtra
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 39.0 ṛtaś ca satyaś ca //
MS, 2, 11, 1, 7.0 ṛtaś ca satyaś ca //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.2 śucā hy ṛtāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 36.3 varuṇasya ṛtasadany asi /
VSM, 4, 36.4 varuṇasya ṛtasadanam asi /
VSM, 4, 36.5 varuṇasya ṛtasadanam āsīda //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 9.0 ṛta mā mā hiṃsīḥ //
Ṛgveda
ṚV, 1, 137, 2.3 suto mitrāya varuṇāya pītaye cārur ṛtāya pītaye //
ṚV, 1, 145, 5.2 vy abravīd vayunā martyebhyo 'gnir vidvāṁ ṛtaciddhi satyaḥ //
ṚV, 1, 153, 3.1 pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde /
ṚV, 3, 4, 7.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 4, 3, 8.1 kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ /
ṚV, 6, 51, 10.2 sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ //
ṚV, 8, 27, 20.1 yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe /
ṚV, 9, 62, 30.1 pavamāna ṛtaḥ kaviḥ somaḥ pavitram āsadat /
ṚV, 9, 113, 2.2 ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava //
ṚV, 9, 113, 4.1 ṛtaṃ vadann ṛtadyumna satyaṃ vadan satyakarman /
ṚV, 10, 47, 6.1 pra saptagum ṛtadhītiṃ sumedhām bṛhaspatim matir acchā jigāti /
ṚV, 10, 61, 11.1 makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtam it turaṇyan /
ṚV, 10, 106, 5.1 vaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā /
ṚV, 10, 108, 11.1 dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena /
Ṛgvedakhilāni
ṚVKh, 1, 3, 6.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
Mahābhārata
MBh, 1, 1, 21.3 ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam //
MBh, 3, 46, 5.1 yasya nityam ṛtā vācaḥ svaireṣvapi mahātmanaḥ /
MBh, 3, 61, 14.2 kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha //
MBh, 3, 61, 20.2 tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa //
MBh, 3, 122, 15.3 jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram //
MBh, 5, 11, 18.2 uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram //
MBh, 12, 93, 7.2 ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate //
MBh, 12, 328, 13.3 ṛtā satyāmarājayyā lokānām ātmasaṃjñitā //
MBh, 12, 330, 10.2 ṛtā brahmasutā sā me satyā devī sarasvatī //
MBh, 12, 338, 5.2 ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam //
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 107, 25.2 dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //
MBh, 13, 131, 30.1 ṛtavāg anahaṃvādī nirdvaṃdvaḥ śamakovidaḥ /
MBh, 13, 132, 22.2 ṛtāṃ maitrīṃ prabhāṣante te narāḥ svargagāminaḥ //
MBh, 14, 66, 16.2 sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama //
Manusmṛti
ManuS, 8, 82.2 vivaśaḥ śatam ājātīs tasmāt sākṣyaṃ vaded ṛtam //
ManuS, 8, 87.1 devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
Saundarānanda
SaundĀ, 3, 33.1 anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam /
Amarakośa
AKośa, 1, 199.2 satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati //
Kātyāyanasmṛti
KātySmṛ, 1, 344.1 devabrāhmaṇasānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
Kūrmapurāṇa
KūPur, 2, 18, 99.1 namaskuryānmahādevaṃ ṛtaṃ satyam itīśvaram /
Abhidhānacintāmaṇi
AbhCint, 2, 178.2 satyaṃ samyaksamīcīnamṛtaṃ tathyaṃ yathātatham //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 10.0 ṛtaṃ tvā satyena pariṣiñcāmīti tris trir ekaikaṃ paryukṣya hutvā ca //