Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 2, 3, 6, 5.0 ṛtaspṛśam iti satyaṃ vai vāg ṛcā spṛṣṭā //
AĀ, 5, 3, 2, 2.1 indraḥ karmākṣitam amṛtaṃ vyoma ṛtaṃ satyaṃ vijigyānam vivācanam /
Aitareyabrāhmaṇa
AB, 1, 6, 6.0 ṛtaṃ vāva dīkṣā satyam dīkṣā tasmād dīkṣitena satyam eva vaditavyam //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 4, 11, 8.0 yad dīdayac chavasa ṛtaprajāteti dīdāyeva vai brahmavarcasam //
AB, 4, 20, 11.0 ṛtasad ity eṣa vai satyasat //
AB, 4, 20, 15.0 ṛtajā ity eṣa vai satyajāḥ //
AB, 4, 20, 17.0 ṛtam ity eṣa vai satyam //
Atharvaveda (Paippalāda)
AVP, 1, 101, 1.2 ṛtasya māne adhi yā dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti //
AVP, 1, 101, 4.2 devānāṃ pātrāṇi nihitāni yāni tāni saṃ pāti ya ṛtasya gopāḥ //
AVP, 1, 107, 4.2 apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva //
AVP, 12, 17, 5.1 ye devānām ṛtvijo yajñiyāso manor yajatrā amṛtā ṛtajñāḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 4.1 pari dyāvāpṛthivī sadya āyam upātiṣṭhe prathamajām ṛtasya /
AVŚ, 2, 1, 5.1 pari viśvā bhuvanāny āyam ṛtasya tantuṃ vitataṃ dṛśe kam /
AVŚ, 3, 12, 6.1 ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn /
AVŚ, 4, 1, 4.1 sa hi vidaḥ sa pṛthivyā ṛtasthā mahī kṣemaṃ rodasī askabhāyat /
AVŚ, 4, 2, 6.1 āpo agre viśvam āvan garbhaṃ dadhānā amṛtā ṛtajñāḥ /
AVŚ, 4, 35, 1.1 yam odanaṃ prathamajā ṛtasya prajāpatis tapasā brahmaṇe 'pacat /
AVŚ, 5, 12, 2.1 tanūnapāt patha ṛtasya yānān madhvā samañjant svadayā sujihva /
AVŚ, 5, 12, 11.2 asya hotuḥ praśiṣy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
AVŚ, 5, 15, 1.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 2.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 3.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 4.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 5.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 6.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 7.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 8.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 9.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 10.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 11.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 17, 1.2 vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya //
AVŚ, 6, 22, 1.2 ta āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 6, 36, 1.1 ṛtāvānaṃ vaiśvānaram ṛtasya jyotiṣas patim /
AVŚ, 6, 47, 3.1 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
AVŚ, 6, 114, 1.2 ādityās tasmān no yūyamṛtasyartena muñcata //
AVŚ, 6, 114, 1.2 ādityās tasmān no yūyamṛtasyartena muñcata //
AVŚ, 6, 114, 2.1 ṛtasyartenādityā yajatrā muñcateha naḥ /
AVŚ, 6, 114, 2.1 ṛtasyartenādityā yajatrā muñcateha naḥ /
AVŚ, 6, 122, 1.1 etaṃ bhāgaṃ pari dadāmi vidvān viśvakarman prathamajā ṛtasya /
AVŚ, 6, 134, 1.1 ayaṃ vajras tarpayatām ṛtasyāvāsya rāṣṭram apa hantu jīvitam /
AVŚ, 7, 1, 1.1 dhītī vā ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni /
AVŚ, 7, 6, 2.1 mahīm ū ṣu mātaraṃ suvratānām ṛtasya patnīm avase havāmahe /
AVŚ, 7, 57, 2.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvṛtann ṛtāni /
AVŚ, 7, 72, 3.1 śrātaṃ manya ūdhani śrātam agnau suśṛtaṃ manye tad ṛtaṃ navīyaḥ /
AVŚ, 8, 3, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
AVŚ, 8, 9, 13.1 ṛtasya panthām anu tisra āgus trayo gharmā anu reta āguḥ /
AVŚ, 8, 9, 16.1 ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaḍahaṃ vahanti /
AVŚ, 8, 9, 21.1 aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye /
AVŚ, 9, 3, 22.2 agnir hy antar āpaś ca ṛtasya prathamā dvāḥ //
AVŚ, 9, 5, 21.1 satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ /
AVŚ, 9, 9, 8.1 mātā pitaram ṛta ā babhāja 'dhīty agre manasā saṃ hi jagme /
AVŚ, 9, 9, 13.1 dvādaśāraṃ nahi taj jarāya varvarti cakraṃ pari dyām ṛtasya /
AVŚ, 9, 10, 15.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
AVŚ, 9, 10, 22.2 taṃ āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
AVŚ, 10, 7, 1.1 kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam /
AVŚ, 10, 7, 11.2 ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 29.1 skambhe lokāḥ skambhe tapaḥ skambhe 'dhy ṛtam āhitam /
AVŚ, 10, 7, 30.1 indre lokā indre tapa indre 'dhy ṛtam āhitam /
AVŚ, 10, 8, 31.1 avir vai nāma devatartenāste parīvṛtā /
AVŚ, 10, 10, 33.2 ṛtaṃ hy asyām ārpitam api brahmātho tapaḥ //
AVŚ, 11, 1, 23.1 ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vedir agre /
AVŚ, 11, 3, 13.1 ṛtaṃ hastāvanejanaṃ kulyopasecanam //
AVŚ, 11, 3, 48.4 ṛtasya hastābhyām /
AVŚ, 11, 7, 17.1 ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaś ca karma ca /
AVŚ, 12, 1, 1.1 satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti /
AVŚ, 12, 1, 61.2 yat ta ūnaṃ tat ta āpūrayāti prajāpatiḥ prathamajā ṛtasya //
AVŚ, 12, 5, 1.0 śrameṇa tapasā sṛṣṭā brahmaṇā vittarte śritā //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 13, 3, 9.2 ta āvavṛtrant sadanād ṛtasya /
AVŚ, 13, 3, 19.2 ṛtasya tantuṃ manasā mimānaḥ sarvā diśaḥ pavate mātariśvā /
AVŚ, 14, 1, 1.2 ṛtenādityās tiṣṭhanti divi somo adhiśritaḥ //
AVŚ, 14, 1, 19.2 ṛtasya yonau sukṛtasya loke syonaṃ te astu sahasaṃbhalāyai //
AVŚ, 14, 1, 31.1 yuvaṃ bhagaṃ saṃbharataṃ samṛddham ṛtaṃ vadantāv ṛtodyeṣu /
AVŚ, 15, 6, 2.2 tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan /
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 16, 8, 1.1 jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam /
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 29.1 ṛtena gupta ṛtubhiś ca sarvair bhūtena gupto bhavyena cāham /
AVŚ, 18, 1, 4.1 na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema /
AVŚ, 18, 1, 6.1 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
AVŚ, 18, 1, 29.1 dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā /
AVŚ, 18, 1, 30.1 devo devān paribhūr ṛtena vahā no havyaṃ prathamaś cikitvān /
AVŚ, 18, 1, 44.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
AVŚ, 18, 2, 15.1 ye cit pūrva ṛtasātā ṛtajātā ṛtāvṛdhaḥ /
AVŚ, 18, 2, 15.1 ye cit pūrva ṛtasātā ṛtajātā ṛtāvṛdhaḥ /
AVŚ, 18, 3, 21.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśaśānāḥ /
AVŚ, 18, 3, 24.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
AVŚ, 18, 3, 40.2 akṣareṇa prati mimīte arkam ṛtasya nābhāv abhi saṃ punāti //
AVŚ, 18, 4, 3.1 ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti /
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 3.4 ṛtena satyam ṛtasāpa āyañśucijanmānaḥ śucayaḥ pāvakāḥ /
BaudhDhS, 4, 4, 2.1 ṛtaṃ ca satyaṃ ceti /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 3, 3.2 ahamasmi prathamajā ṛtasya /
BaudhGS, 2, 5, 14.2 ṛtasya gauptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 5.1 ṛtena sthūṇāvadhiroha vaṃśogro virājannapasedha śatrūn /
BhārGS, 2, 4, 5.1 ahataṃ vāsa ācchādya tadvāstu parimāpayet ṛtaṃ vṛṇīṣva māvāryaṃ mā no hiṃsīḥ kadācana /
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 9, 2.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhyajāyata /
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 10, 37.0 athainaṃ triḥ pradakṣiṇaṃ muñjamekhalāṃ pariharan vācayatīyaṃ duruktāt paribādhamānety ṛtasya goptrīti ca //
Gopathabrāhmaṇa
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 2, 2, 4, 19.0 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
GB, 2, 2, 4, 19.0 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 13.0 ṛtāṣāḍ ṛtadhāmeti rāṣṭrabhṛtaḥ paryāyam anudrutya tasmai svāheti pūrvāmāhutiṃ juhoti tābhyaḥ svāhetyuttarām //
HirGS, 1, 27, 7.1 ṛtena sthūṇāvadhiroha vaṃśordhvo virājannapasedha śatrūn /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.3 ṛtasya goptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 5.3 ṛtaṃ satyaṃ vijñānaṃ vivācanam aprativācyam /
JUB, 3, 36, 1.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo nipānti /
JUB, 3, 36, 5.1 ṛtasya pade kavayo nipāntīti /
JUB, 3, 36, 5.2 mano vā ṛtam evaṃvida u kavayaḥ /
JUB, 3, 36, 5.3 om ity etad evākṣaram ṛtam /
Jaiminīyabrāhmaṇa
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 104, 29.0 agmann ṛtasya yonim eti //
JB, 1, 104, 30.0 gṛhā ha vā ṛtasya yoniḥ //
JB, 1, 121, 8.0 ā ratnadhā yonim ṛtasya sīdasīti //
JB, 1, 121, 9.0 antarikṣaṃ vā ṛtam //
JB, 1, 322, 17.0 ā ratnadhā yonim ṛtasya satety aṣṭau //
Jaiminīyaśrautasūtra
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
JaimŚS, 13, 27.0 sadaso dvārau samīkṣata ṛtasya dvārau vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛtam iti //
Kauśikasūtra
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 6, 20.0 satyaṃ tvartena iti pariṣicyodañci havirucchiṣṭāny udvāsayati //
KauśS, 9, 6, 20.2 amo 'si prāṇa tad ṛtaṃ bravīmy amāsi sarvāṅ asi praviṣṭaḥ /
KauśS, 10, 3, 7.0 ya ṛte cid abhiśriṣa iti yānaṃ samprokṣya viniṣkārayati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 13, 7, 2.4 ṛtena satyavākena tena sarvaṃ tamo jahi /
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
Kaṭhopaniṣad
KaṭhUp, 3, 1.1 ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 27.0 dviguṇaraśanayā dvivyāmayā kauśyā pāśaṃ kṛtvāntarāśṛṅgam abhidakṣiṇaṃ badhnāty ṛtasya tveti //
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 11, 3.1 prāñcaṃ vaṃśaṃ samāropayaty ṛtena sthūṇām adhiroha vaṃśogro virājann upasedha śatrūn /
KāṭhGS, 14, 6.1 ṛtam eva parameṣṭhy ṛtaṃ nātyeti kiṃcana /
KāṭhGS, 14, 6.1 ṛtam eva parameṣṭhy ṛtaṃ nātyeti kiṃcana /
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 41, 11.3 ṛtasya goptrī tapastarutrī ghnatī rakṣaḥ sahamānā arātim /
Kāṭhakasaṃhitā
KS, 7, 8, 16.0 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim //
KS, 19, 5, 48.0 ṛtaṃ satyam ṛtaṃ satyam itīyaṃ vā ṛtam //
KS, 19, 5, 48.0 ṛtaṃ satyam ṛtaṃ satyam itīyaṃ vā ṛtam //
KS, 19, 5, 48.0 ṛtaṃ satyam ṛtaṃ satyam itīyaṃ vā ṛtam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.27 ṛtasad asi /
MS, 1, 1, 12, 4.0 dhruvā asadann ṛtasya yonau sukṛtasya loke tā viṣṇo pāhi //
MS, 1, 2, 6, 1.3 ṛtena tvā gṛhṇāmi /
MS, 1, 2, 6, 1.4 ṛtena naḥ pāhi /
MS, 1, 2, 6, 10.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
MS, 1, 2, 6, 12.16 varuṇasya ṛtasadanam āsīda /
MS, 1, 2, 7, 7.14 ṛtam ṛtavādibhyo namo dive /
MS, 1, 2, 7, 7.14 ṛtam ṛtavādibhyo namo dive /
MS, 1, 2, 15, 1.9 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi /
MS, 1, 3, 15, 1.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
MS, 1, 3, 37, 6.1 ṛtasya pathā preta candradakṣiṇāḥ /
MS, 1, 5, 3, 2.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
MS, 1, 8, 5, 3.0 etad ṛtam //
MS, 1, 8, 7, 76.0 ṛtaṃ vai satyam agnihotram //
MS, 1, 8, 7, 77.0 brāhmaṇa ṛtaṃ satyam //
MS, 1, 8, 7, 81.0 atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai //
MS, 1, 10, 11, 1.0 ṛtaṃ vai satyaṃ yajñaḥ //
MS, 1, 10, 11, 4.1 anṛtam eva niravadāya ṛtaṃ satyam upaiti /
MS, 1, 11, 2, 4.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
MS, 2, 2, 7, 25.0 ṛtaṃ brūhīti //
MS, 2, 2, 7, 26.0 sa ṛtam abravīt //
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 6, 6, 35.0 satyaś ca ṛtapāś cātyaṃhāḥ //
MS, 2, 6, 6, 36.0 ṛtajic ca satyajic ca //
MS, 2, 6, 12, 1.16 śucer mitrasya vratyā abhūmāmanmahi mahad ṛtasya nāma //
MS, 2, 6, 12, 2.2 aśūśubhanta yajñiyā ṛtena ni trito jarimāṇaṃ na ānaṭ //
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 7, 4, 11.1 ṛtaṃ satyam ṛtaṃ satyam /
MS, 2, 7, 4, 11.1 ṛtaṃ satyam ṛtaṃ satyam /
MS, 2, 7, 9, 3.2 tṛtīye tvā rajasi tasthivāṃsam ṛtasya yonau mahiṣā agṛbhṇan //
MS, 2, 11, 1, 3.0 satyaś ca ṛtapāś cātyaṃhāḥ //
MS, 2, 11, 1, 4.0 ṛtajic ca satyajic ca //
MS, 2, 11, 3, 19.0 ṛtaṃ ca me 'mṛtaṃ ca me //
MS, 2, 12, 2, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvaḥ //
MS, 2, 13, 2, 3.0 ṛtaṃ yoniḥ //
MS, 2, 13, 8, 6.5 rathīr ṛtasya bṛhato babhūtha /
MS, 2, 13, 10, 5.1 ṛtasya panthām anu tisra āgus trayo gharmāso anu retasāguḥ /
MS, 2, 13, 10, 8.1 ṛtasya dhāman prathamā vyūṣuṣy apām ekā mahimānaṃ bibharti /
MS, 3, 11, 6, 1.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 2.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 3.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 4.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 6.1 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 8.1 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 9.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 10.3 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 16, 2, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonā iha sādayāmi //
MS, 3, 16, 4, 18.2 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
Mānavagṛhyasūtra
MānGS, 1, 4, 2.3 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 4, 2.5 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 4, 4.2 ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram /
MānGS, 1, 4, 8.2 ṛtam avādiṣaṃ satyam avādiṣaṃ tan māvīt tad vaktāram āvīd āvīn mām āvīd vaktāram /
MānGS, 1, 11, 15.2 prāṇādapānaṃ saṃtanviti saṃtatihomā ṛtāṣāḍ ṛtadhāmeti dvādaśa rāṣṭrabhṛtaśca //
MānGS, 1, 22, 7.1 ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ /
MānGS, 2, 11, 14.1 ṛte 'va sthūṇā adhiroha vaṃśo agne virājam upasedha śakram /
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 2.0 devo devam etu somaḥ somam etv ṛtasya pathā //
PB, 1, 2, 2.0 ṛtasya sadane sīdāmi //
PB, 1, 2, 3.0 ṛtapātram asi //
PB, 1, 4, 9.0 ṛtadhāmāsi svarjyotiḥ //
PB, 1, 5, 1.0 ṛtasya dvārau stho mā mā saṃtāptam //
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
PB, 4, 6, 20.0 vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.14 ṛtasya garbhaḥ prathamā vyūṣiṣy apām ekā mahimānaṃ bibharti /
PārGS, 3, 4, 6.0 brahmānujñātaḥ praviśatyṛtaṃ prapadye śivaṃ prapadya iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 12.9 ghṛtapratīkaṃ ca ṛtasya dhūrṣadam /
TB, 1, 2, 1, 13.7 mahī viśpatnī sadane ṛtasya /
TB, 1, 2, 1, 14.2 ṛtenāgna āyuṣā varcasā saha /
TB, 2, 1, 11, 1.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
TB, 2, 1, 11, 1.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
TB, 2, 1, 11, 1.3 agnir vā ṛtam /
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 3, 3, 1.13 ṛtadhāmāsi suvarjyotiḥ /
TS, 1, 3, 4, 4.1 devānām eti niṣkṛtam ṛtasya yonim āsadam /
TS, 1, 3, 8, 1.2 ṛtasya tvā devahaviḥ pāśenārabhe /
TS, 1, 5, 6, 18.1 rājantam adhvarāṇām gopām ṛtasya dīdivim /
TS, 1, 8, 10, 21.1 śucer mitrasya vratyā abhūmāmanmahi mahata ṛtasya nāma //
TS, 1, 8, 10, 23.1 asūṣudanta yajñiyā ṛtena vy u trito jarimāṇaṃ na ānaṭ //
TS, 2, 1, 11, 4.1 ṛtasya raśmim ā dade /
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 3, 1, 9, 2.4 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
TS, 5, 1, 2, 2.1 imām agṛbhṇan raśanām ṛtasyeti //
TS, 5, 1, 5, 82.1 ṛtaṃ satyam iti āha //
TS, 5, 1, 5, 83.1 iyaṃ vā ṛtam //
TS, 5, 1, 11, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonāv iha sādayāmi //
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 5, 2, 6.0 vaiśvānaram ṛtāya jātam agnim ity āha //
TS, 6, 6, 1, 23.0 ṛtasya pathā preta candradakṣiṇā ity āha //
TS, 6, 6, 1, 24.0 satyaṃ vā ṛtam //
TS, 6, 6, 1, 25.0 satyenaivainā ṛtena vibhajati //
Taittirīyopaniṣad
TU, 1, 1, 1.11 ṛtaṃ vadiṣyāmi /
TU, 1, 9, 1.1 ṛtaṃ ca svādhyāyapravacane ca /
TU, 1, 12, 1.9 ṛtamavādiṣam /
TU, 2, 4, 1.9 ṛtaṃ dakṣiṇaḥ pakṣaḥ /
TU, 3, 10, 6.4 ahamasmi prathamajā ṛtā3sya /
Taittirīyāraṇyaka
TĀ, 2, 3, 1.2 ādityās tasmān mā muñcatartasyartena mām iti //
TĀ, 2, 3, 1.2 ādityās tasmān mā muñcatartasyartena mām iti //
TĀ, 2, 3, 3.1 ṛtena dyāvāpṛthivī ṛtena tvaṃ sarasvati /
TĀ, 2, 3, 3.1 ṛtena dyāvāpṛthivī ṛtena tvaṃ sarasvati /
TĀ, 5, 9, 6.10 catuḥsraktir nābhir ṛtasyety āha //
TĀ, 5, 9, 7.1 iyaṃ vā ṛtam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 2.0 ṛtāṣāḍ ṛtādi bhuvanasya sa na iti varjayitvā pratyekaṃ tābhyo 'ntā rāṣṭrabhṛto dvādaśa //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
Vaitānasūtra
VaitS, 2, 3, 4.1 agniparistaraṇaṃ paryukṣaṇam ṛtaṃ tveti //
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 4, 1.3 devānām adhipā eti gharma ṛtena bhrājann amṛtaṃ vicaṣṭe /
VaitS, 3, 7, 4.6 ṛtaṃ ca satyaṃ ca vadata /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 6.5 dhruvā asadann ṛtasya yonau tā viṣṇo pāhi /
VSM, 3, 23.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
VSM, 4, 35.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
VSM, 5, 7.4 eṣṭā rāyaḥ preṣe bhagāya ṛtam ṛtavādibhyo namo dyāvāpṛthivībhyām //
VSM, 5, 7.4 eṣṭā rāyaḥ preṣe bhagāya ṛtam ṛtavādibhyo namo dyāvāpṛthivībhyām //
VSM, 5, 32.9 ṛtadhāmāsi svarjyotiḥ //
VSM, 5, 33.5 ṛtasya dvārau mā mā saṃtāptam /
VSM, 6, 8.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi dharṣā mānuṣaḥ //
VSM, 6, 12.3 ghṛtasya kulyā upa ṛtasya pathyā anu //
VSM, 7, 24.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
VSM, 7, 45.2 ṛtasya pathā preta candradakṣiṇāḥ /
VSM, 9, 18.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 11, 47.1 ṛtaṃ satyam ṛtaṃ satyam /
VSM, 11, 47.1 ṛtaṃ satyam ṛtaṃ satyam /
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
VSM, 12, 105.1 iṣam ūrjam aham ita ādam ṛtasya yoniṃ mahiṣasya dhārām /
Vārāhagṛhyasūtra
VārGS, 1, 7.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārGS, 5, 7.3 ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ /
VārGS, 5, 28.3 ṛtenāpaḥ prabharāmy amṛtena sahāyuṣā /
VārGS, 8, 4.6 ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi brahma vadiṣyāmi tan mām avatu tadvaktāram avatv avatu māmavatu vaktāram /
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 44.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārŚS, 1, 3, 7, 17.2 ṛtasya yonau sukṛtasya loke 'riṣṭāhaṃ saha patyā bhūyāsam /
VārŚS, 1, 4, 1, 20.1 mahī viśpatnī sadanī ṛtasyārvācī etaṃ dharuṇe rayīṇām /
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 3, 2, 1, 30.5 ṛtam asi satyaṃ nāmendrasyādhipatye kṣatraṃ me dāḥ /
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 5, 21.3 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḍayantu /
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 6, 5, 4.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
ĀpŚS, 6, 5, 4.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 31, 1.4 ṛtam asy ṛtāya tvartebhyas tvarte sīda /
ĀpŚS, 16, 31, 1.4 ṛtam asy ṛtāya tvartebhyas tvarte sīda /
ĀpŚS, 16, 31, 1.4 ṛtam asy ṛtāya tvartebhyas tvarte sīda /
ĀpŚS, 16, 31, 1.4 ṛtam asy ṛtāya tvartebhyas tvarte sīda /
ĀpŚS, 16, 33, 1.1 ṛtaṃ ca stha satyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.1 durvijñeyāni lakṣaṇāny aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyam pratiṣṭhitam /
ĀśvGS, 1, 5, 4.1 durvijñeyāni lakṣaṇāny aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyam pratiṣṭhitam /
ĀśvGS, 2, 9, 2.1 ṛtena sthūṇām adhiroha vaṃśa drāghīya āyuḥ prataraṃ dadhāna iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 7.2 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
ĀśvŚS, 4, 5, 7.2 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
ĀśvŚS, 4, 12, 3.1 ko adya yuṅkte dhuri gā ṛtasyeti dve /
ĀśvŚS, 9, 7, 36.0 ṛtasya hi śurudhaḥ santi pūrvīr iti sūktamukhīye satyena camasān bhakṣayanti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 5, 24.2 vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānairiti //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 7, 3, 11.10 ṛtasad iti satyasad ity etat /
ŚBM, 6, 7, 3, 11.13 ṛtajā iti satyajā ity etat /
ŚBM, 6, 7, 3, 11.15 ṛtam iti satyam ity etat /
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 3, 8, 4.1 amo 'si prāṇa tad ṛtaṃ bravīmy amo 'si sarvāṅ asi praviṣṭaḥ /
ŚāṅkhGS, 6, 4, 7.0 saṃhitānāṃ tu pūrvam ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmīti viśeṣaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 21.0 uta syā naḥ sarasvatī juṣāṇeti sārasvataṃ dvārāv ṛtasya subhage vyāvar ityetena rūpeṇa //
ŚāṅkhĀ, 7, 1, 1.0 om ṛtaṃ vadiṣyāmi //
Ṛgveda
ṚV, 1, 1, 8.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
ṚV, 1, 2, 8.1 ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā /
ṚV, 1, 2, 8.1 ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā /
ṚV, 1, 23, 5.1 ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī /
ṚV, 1, 23, 5.1 ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī /
ṚV, 1, 34, 10.2 yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati //
ṚV, 1, 36, 11.1 yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi /
ṚV, 1, 36, 19.2 dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ //
ṚV, 1, 41, 4.1 sugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate /
ṚV, 1, 43, 9.1 yās te prajā amṛtasya parasmin dhāmann ṛtasya /
ṚV, 1, 46, 11.1 abhūd u pāram etave panthā ṛtasya sādhuyā /
ṚV, 1, 46, 14.2 ṛtā vanatho aktubhiḥ //
ṚV, 1, 65, 3.1 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma //
ṚV, 1, 65, 4.1 vardhantīm āpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam //
ṚV, 1, 65, 10.1 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ //
ṚV, 1, 67, 7.1 ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya //
ṚV, 1, 67, 8.1 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai //
ṚV, 1, 68, 4.1 bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtam evaiḥ //
ṚV, 1, 68, 5.1 ṛtasya preṣā ṛtasya dhītir viśvāyur viśve apāṃsi cakruḥ //
ṚV, 1, 68, 5.1 ṛtasya preṣā ṛtasya dhītir viśvāyur viśve apāṃsi cakruḥ //
ṚV, 1, 70, 7.1 vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam //
ṚV, 1, 71, 3.1 dadhann ṛtaṃ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ /
ṚV, 1, 72, 8.1 svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan /
ṚV, 1, 73, 6.1 ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ /
ṚV, 1, 75, 5.1 yajā no mitrāvaruṇā yajā devāṁ ṛtam bṛhat /
ṚV, 1, 79, 3.1 yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ /
ṚV, 1, 79, 3.1 yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ /
ṚV, 1, 84, 4.2 śukrasya tvābhy akṣaran dhārā ṛtasya sādane //
ṚV, 1, 84, 16.1 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
ṚV, 1, 105, 4.2 kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī //
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 105, 6.1 kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam /
ṚV, 1, 105, 12.2 ṛtam arṣanti sindhavaḥ satyaṃ tātāna sūryo vittam me asya rodasī //
ṚV, 1, 105, 15.2 vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī //
ṚV, 1, 112, 20.2 omyāvatīṃ subharām ṛtastubhaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 113, 12.1 yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī /
ṚV, 1, 121, 4.1 asya made svaryaṃ dā ṛtāyāpīvṛtam usriyāṇām anīkam /
ṚV, 1, 123, 9.2 ṛtasya yoṣā na mināti dhāmāhar ahar niṣkṛtam ācarantī //
ṚV, 1, 123, 13.1 ṛtasya raśmim anuyacchamānā bhadram bhadraṃ kratum asmāsu dhehi /
ṚV, 1, 124, 3.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 1, 128, 2.1 taṃ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā /
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 133, 1.1 ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ /
ṚV, 1, 136, 2.1 adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ /
ṚV, 1, 139, 2.1 yaddha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā /
ṚV, 1, 141, 1.2 yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ //
ṚV, 1, 141, 11.2 raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ //
ṚV, 1, 142, 7.2 yahvī ṛtasya mātarā sīdatām barhir ā sumat //
ṚV, 1, 143, 7.1 ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate /
ṚV, 1, 144, 2.1 abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ /
ṚV, 1, 144, 7.1 agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato /
ṚV, 1, 147, 1.2 ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ //
ṚV, 1, 151, 3.2 yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram //
ṚV, 1, 151, 4.1 pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat /
ṚV, 1, 151, 6.1 ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ /
ṚV, 1, 152, 1.2 avātiratam anṛtāni viśva ṛtena mitrāvaruṇā sacethe //
ṚV, 1, 152, 3.2 garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt //
ṚV, 1, 156, 3.1 tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana /
ṚV, 1, 156, 5.2 vedhā ajinvat triṣadhastha āryam ṛtasya bhāge yajamānam ābhajat //
ṚV, 1, 161, 9.2 vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasāṁ apiṃśata //
ṚV, 1, 163, 5.2 atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ //
ṚV, 1, 164, 8.1 mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme /
ṚV, 1, 164, 11.1 dvādaśāraṃ nahi taj jarāya varvarti cakram pari dyām ṛtasya /
ṚV, 1, 164, 37.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
ṚV, 1, 164, 47.2 ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate //
ṚV, 1, 165, 13.2 manmāni citrā apivātayanta eṣām bhūta navedā ma ṛtānām //
ṚV, 1, 179, 2.1 ye ciddhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni /
ṚV, 1, 185, 6.1 urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī /
ṚV, 1, 185, 10.1 ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ /
ṚV, 1, 188, 2.1 tanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate /
ṚV, 1, 189, 6.1 vi gha tvāvāṁ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham /
ṚV, 1, 190, 2.2 bṛhaspatiḥ sa hy añjo varāṃsi vibhvābhavat sam ṛte mātariśvā //
ṚV, 2, 23, 3.1 ā vibādhyā parirāpas tamāṃsi ca jyotiṣmantaṃ ratham ṛtasya tiṣṭhasi /
ṚV, 2, 23, 15.2 yad dīdayacchavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram //
ṚV, 2, 23, 17.2 sa ṛṇacid ṛṇayā brahmaṇaspatir druho hantā maha ṛtasya dhartari //
ṚV, 2, 24, 8.1 ṛtajyena kṣipreṇa brahmaṇaspatir yatra vaṣṭi pra tad aśnoti dhanvanā /
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 2, 28, 4.1 pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti /
ṚV, 2, 28, 5.1 vi macchrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya /
ṚV, 2, 30, 1.1 ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ /
ṚV, 2, 34, 13.1 te kṣoṇībhir aruṇebhir nāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ /
ṚV, 3, 1, 11.2 ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām //
ṚV, 3, 2, 8.2 rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ //
ṚV, 3, 4, 5.1 sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena /
ṚV, 3, 4, 7.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 5, 2.2 pūrvīr ṛtasya saṃdṛśaś cakānaḥ saṃ dūto adyaud uṣaso viroke //
ṚV, 3, 5, 3.1 adhāyy agnir mānuṣīṣu vikṣv apāṃ garbho mitra ṛtena sādhan /
ṚV, 3, 6, 6.1 ṛtasya vā keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva /
ṚV, 3, 6, 10.2 prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye //
ṚV, 3, 7, 2.2 ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ //
ṚV, 3, 7, 8.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 7, 8.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 10, 2.2 gopā ṛtasya dīdihi sve dame //
ṚV, 3, 12, 7.2 ṛtasya pathyā anu //
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 27, 11.1 agniṃ yanturam apturam ṛtasya yoge vanuṣaḥ /
ṚV, 3, 31, 1.1 śāsad vahnir duhitur naptyaṃ gād vidvāṁ ṛtasya dīdhitiṃ saparyan /
ṚV, 3, 31, 5.2 viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa //
ṚV, 3, 31, 9.2 idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṁ asiṣāsann ṛtena //
ṚV, 3, 31, 21.2 pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ //
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 3, 54, 6.1 kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī /
ṚV, 3, 54, 13.1 vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ /
ṚV, 3, 55, 3.2 samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam //
ṚV, 3, 55, 12.2 ṛtasya te sadasīᄆe antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 13.2 ṛtasya sā payasāpinvateᄆā mahad devānām asuratvam ekam //
ṚV, 3, 55, 14.2 ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam //
ṚV, 3, 56, 2.1 ṣaḍ bhārāṁ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ /
ṚV, 3, 58, 2.1 suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ /
ṚV, 3, 58, 8.2 ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ //
ṚV, 3, 61, 7.1 ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa /
ṚV, 3, 62, 13.2 ṛtasya yonim āsadam //
ṚV, 3, 62, 18.1 gṛṇānā jamadagninā yonāv ṛtasya sīdatam /
ṚV, 4, 1, 12.1 pra śardha ārta prathamaṃ vipanyāṃ ṛtasya yonā vṛṣabhasya nīᄆe /
ṚV, 4, 1, 13.1 asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ /
ṚV, 4, 2, 3.1 atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā /
ṚV, 4, 2, 14.2 rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ //
ṚV, 4, 2, 16.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ /
ṚV, 4, 2, 19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 4, 3, 9.1 ṛtena ṛtaṃ niyatam īḍa ā gor āmā sacā madhumat pakvam agne /
ṚV, 4, 3, 9.1 ṛtena ṛtaṃ niyatam īḍa ā gor āmā sacā madhumat pakvam agne /
ṚV, 4, 3, 10.1 ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṁ agniḥ payasā pṛṣṭhyena /
ṚV, 4, 3, 11.1 ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ /
ṚV, 4, 3, 12.1 ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne /
ṚV, 4, 5, 9.2 ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda //
ṚV, 4, 5, 11.1 ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam /
ṚV, 4, 7, 7.1 sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ /
ṚV, 4, 10, 2.2 rathīr ṛtasya bṛhato babhūtha //
ṚV, 4, 16, 10.2 sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī //
ṚV, 4, 19, 7.1 prāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ /
ṚV, 4, 21, 3.2 svarṇarād avase no marutvān parāvato vā sadanād ṛtasya //
ṚV, 4, 23, 4.2 devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṁ abhi yaj jujoṣat //
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 4, 23, 8.2 ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ //
ṚV, 4, 23, 9.1 ṛtasya dṛᄆhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi /
ṚV, 4, 23, 9.2 ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ //
ṚV, 4, 23, 9.2 ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ //
ṚV, 4, 23, 9.2 ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ //
ṚV, 4, 23, 10.1 ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ /
ṚV, 4, 23, 10.1 ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ /
ṚV, 4, 23, 10.1 ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ /
ṚV, 4, 23, 10.2 ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte //
ṚV, 4, 23, 10.2 ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 42, 4.1 aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya /
ṚV, 4, 42, 4.2 ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma //
ṚV, 4, 44, 3.2 ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat //
ṚV, 4, 50, 3.1 bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ /
ṚV, 4, 51, 5.1 yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ /
ṚV, 4, 51, 7.1 tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ /
ṚV, 4, 51, 8.2 ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante //
ṚV, 4, 55, 2.2 vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ //
ṚV, 4, 56, 6.2 ūhyāthe sanād ṛtam //
ṚV, 4, 56, 7.1 mahī mitrasya sādhathas tarantī pipratī ṛtam /
ṚV, 4, 57, 2.2 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛᄆayantu //
ṚV, 5, 1, 7.2 ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena //
ṚV, 5, 3, 9.2 kadā cikitvo abhi cakṣase no 'gne kadāṃ ṛtacid yātayāse //
ṚV, 5, 5, 6.1 supratīke vayovṛdhā yahvī ṛtasya mātarā /
ṚV, 5, 7, 3.2 uta dyumnasya śavasa ṛtasya raśmim ā dade //
ṚV, 5, 12, 1.1 prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma /
ṚV, 5, 12, 2.1 ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ /
ṚV, 5, 12, 2.1 ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ /
ṚV, 5, 12, 2.1 ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ /
ṚV, 5, 12, 2.2 nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ //
ṚV, 5, 12, 3.1 kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ /
ṚV, 5, 12, 6.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ /
ṚV, 5, 15, 2.1 ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman /
ṚV, 5, 15, 2.1 ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman /
ṚV, 5, 20, 4.2 rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ //
ṚV, 5, 21, 4.2 samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ //
ṚV, 5, 41, 1.2 ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān //
ṚV, 5, 43, 6.2 madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ //
ṚV, 5, 44, 2.2 sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te //
ṚV, 5, 45, 7.2 ṛtaṃ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra //
ṚV, 5, 45, 8.2 utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ //
ṚV, 5, 51, 2.1 ṛtadhītaya ā gata satyadharmāṇo adhvaram /
ṚV, 5, 57, 8.1 haye naro maruto mṛᄆatā nas tuvīmaghāso amṛtā ṛtajñāḥ /
ṚV, 5, 58, 8.1 haye naro maruto mṛᄆatā nas tuvīmaghāso amṛtā ṛtajñāḥ /
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 5, 61, 14.2 ṛtajātā arepasaḥ //
ṚV, 5, 62, 1.1 ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān /
ṚV, 5, 62, 1.1 ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān /
ṚV, 5, 63, 1.1 ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani /
ṚV, 5, 63, 7.2 ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham //
ṚV, 5, 66, 1.2 varuṇāya ṛtapeśase dadhīta prayase mahe //
ṚV, 5, 66, 5.1 tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām /
ṚV, 5, 67, 4.1 te hi satyā ṛtaspṛśa ṛtāvāno jane jane /
ṚV, 5, 68, 1.2 mahikṣatrāv ṛtam bṛhat //
ṚV, 5, 68, 4.1 ṛtam ṛtena sapanteṣiraṃ dakṣam āśāte /
ṚV, 5, 68, 4.1 ṛtam ṛtena sapanteṣiraṃ dakṣam āśāte /
ṚV, 5, 80, 1.1 dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm /
ṚV, 5, 80, 4.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 6, 3, 1.1 agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe /
ṚV, 6, 7, 1.1 mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim /
ṚV, 6, 13, 2.2 agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //
ṚV, 6, 13, 3.2 yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi //
ṚV, 6, 15, 14.2 ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya //
ṚV, 6, 16, 35.2 sīdann ṛtasya yonim ā //
ṚV, 6, 17, 7.2 adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya //
ṚV, 6, 39, 2.1 ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ /
ṚV, 6, 39, 2.1 ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ /
ṚV, 6, 39, 4.1 ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ /
ṚV, 6, 39, 4.2 ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ //
ṚV, 6, 44, 8.1 ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran /
ṚV, 6, 48, 5.1 yam āpo adrayo vanā garbham ṛtasya piprati /
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 6, 51, 1.2 ṛtasya śuci darśatam anīkaṃ rukmo na diva uditā vy adyaut //
ṚV, 6, 51, 3.1 stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān /
ṚV, 6, 51, 9.1 ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān /
ṚV, 6, 51, 9.1 ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān /
ṚV, 6, 55, 1.2 rathīr ṛtasya no bhava //
ṚV, 6, 67, 4.1 aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai /
ṚV, 6, 67, 8.1 tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt /
ṚV, 6, 68, 2.2 maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā //
ṚV, 7, 7, 6.2 pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya //
ṚV, 7, 16, 6.2 ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate //
ṚV, 7, 20, 6.2 yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ //
ṚV, 7, 21, 5.2 sa śardhad aryo viṣuṇasya jantor mā śiśnadevā api gur ṛtaṃ naḥ //
ṚV, 7, 23, 4.1 āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra /
ṚV, 7, 34, 8.1 hvayāmi devāṁ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi //
ṚV, 7, 35, 15.1 ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 7, 36, 1.1 pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ /
ṚV, 7, 36, 5.1 yajante asya sakhyaṃ vayaś ca namasvinaḥ sva ṛtasya dhāman /
ṚV, 7, 38, 2.1 ud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya /
ṚV, 7, 38, 8.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
ṚV, 7, 39, 1.2 bhejāte adrī rathyeva panthām ṛtaṃ hotā na iṣito yajāti //
ṚV, 7, 40, 4.1 ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ /
ṚV, 7, 43, 4.1 te sīṣapanta joṣam ā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ /
ṚV, 7, 44, 5.1 ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u /
ṚV, 7, 53, 2.1 pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya /
ṚV, 7, 56, 12.2 ṛtena satyam ṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ //
ṚV, 7, 60, 5.2 ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ //
ṚV, 7, 64, 2.1 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk /
ṚV, 7, 65, 3.2 ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema //
ṚV, 7, 66, 12.2 yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ //
ṚV, 7, 66, 13.1 ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ /
ṚV, 7, 71, 3.2 syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṃ vahethām //
ṚV, 7, 75, 1.1 vy uṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt /
ṚV, 7, 85, 4.1 sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān /
ṚV, 7, 95, 6.1 ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ /
ṚV, 7, 101, 6.2 tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 6, 2.1 prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ /
ṚV, 8, 6, 2.2 viprā ṛtasya vāhasā //
ṚV, 8, 6, 8.2 kaṇvā ṛtasya dhārayā //
ṚV, 8, 6, 10.1 aham iddhi pituṣ pari medhām ṛtasya jagrabha /
ṚV, 8, 6, 19.2 enām ṛtasya pipyuṣīḥ //
ṚV, 8, 7, 21.2 śardhāṁ ṛtasya jinvatha //
ṚV, 8, 8, 23.2 kavī ṛtasya patmabhir arvāg jīvebhyas pari //
ṚV, 8, 12, 3.2 panthām ṛtasya yātave tam īmahe //
ṚV, 8, 12, 13.2 ghṛtaṃ na pipya āsany ṛtasya yat //
ṚV, 8, 12, 14.2 purupraśastam ūtaya ṛtasya yat //
ṚV, 8, 12, 15.2 na deva vivratā harī ṛtasya yat //
ṚV, 8, 13, 26.2 ṛtād iyarmi te dhiyam manoyujam //
ṚV, 8, 19, 35.2 vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ //
ṚV, 8, 22, 7.1 upa no vājinīvasū yātam ṛtasya pathibhiḥ /
ṚV, 8, 25, 4.2 ṛtāvānāv ṛtam ā ghoṣato bṛhat //
ṚV, 8, 27, 19.1 yad adya sūrya udyati priyakṣatrā ṛtaṃ dadha /
ṚV, 8, 31, 13.2 sugā ṛtasya panthāḥ //
ṚV, 8, 52, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
ṚV, 8, 59, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚV, 8, 76, 12.1 vācam aṣṭāpadīm ahaṃ navasraktim ṛtaspṛśam /
ṚV, 8, 83, 3.2 yūyam ṛtasya rathyaḥ //
ṚV, 8, 86, 5.1 ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe /
ṚV, 8, 86, 5.1 ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe /
ṚV, 8, 86, 5.2 ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 95, 5.2 cikitvinmanasaṃ dhiyam pratnām ṛtasya pipyuṣīm //
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 8, 100, 4.2 ṛtasya mā pradiśo vardhayanty ādardiro bhuvanā dardarīmi //
ṚV, 8, 100, 5.1 ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe /
ṚV, 9, 7, 1.1 asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ /
ṚV, 9, 8, 3.2 ṛtasya yonim āsadam //
ṚV, 9, 12, 1.1 somā asṛgram indavaḥ sutā ṛtasya sādane /
ṚV, 9, 13, 9.2 yonāv ṛtasya sīdata //
ṚV, 9, 17, 8.2 cārur ṛtāya pītaye //
ṚV, 9, 32, 4.2 sīdann ṛtasya yonim ā //
ṚV, 9, 33, 2.1 abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā /
ṚV, 9, 33, 5.1 abhi brahmīr anūṣata yahvīr ṛtasya mātaraḥ /
ṚV, 9, 34, 5.1 abhīm ṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ /
ṚV, 9, 39, 6.2 yonāv ṛtasya sīdata //
ṚV, 9, 48, 4.2 gopām ṛtasya vir bharat //
ṚV, 9, 56, 1.1 pari soma ṛtam bṛhad āśuḥ pavitre arṣati /
ṚV, 9, 63, 4.2 somā ṛtasya dhārayā //
ṚV, 9, 63, 14.1 ete dhāmāny āryā śukrā ṛtasya dhārayā /
ṚV, 9, 63, 21.1 vṛṣaṇaṃ dhībhir apturaṃ somam ṛtasya dhārayā /
ṚV, 9, 64, 11.2 sīdann ṛtasya yonim ā //
ṚV, 9, 64, 17.2 agmann ṛtasya yonim ā //
ṚV, 9, 64, 20.1 ā yad yoniṃ hiraṇyayam āśur ṛtasya sīdati /
ṚV, 9, 64, 22.2 ṛtasya yonim āsadam //
ṚV, 9, 66, 12.2 agmann ṛtasya yonim ā //
ṚV, 9, 66, 24.1 pavamāna ṛtam bṛhacchukraṃ jyotir ajījanat /
ṚV, 9, 68, 5.1 saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ /
ṚV, 9, 69, 3.1 avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṃ yate /
ṚV, 9, 70, 1.2 catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata //
ṚV, 9, 70, 6.2 jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ //
ṚV, 9, 72, 6.2 sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ //
ṚV, 9, 73, 1.1 srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ /
ṚV, 9, 73, 6.2 apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ //
ṚV, 9, 73, 8.1 ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe /
ṚV, 9, 73, 9.1 ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā /
ṚV, 9, 74, 3.1 mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate /
ṚV, 9, 74, 4.1 ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate /
ṚV, 9, 75, 2.1 ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ /
ṚV, 9, 75, 3.2 abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati //
ṚV, 9, 76, 4.1 viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāᄆ avīvaśat /
ṚV, 9, 77, 1.2 abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ //
ṚV, 9, 80, 1.1 somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari /
ṚV, 9, 86, 25.2 apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata //
ṚV, 9, 86, 32.2 nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam //
ṚV, 9, 86, 33.1 rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat /
ṚV, 9, 89, 2.1 rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām /
ṚV, 9, 95, 2.1 hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam /
ṚV, 9, 97, 23.1 pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ /
ṚV, 9, 97, 23.1 pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ /
ṚV, 9, 97, 24.2 dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ //
ṚV, 9, 97, 32.1 kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma /
ṚV, 9, 97, 34.1 tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām /
ṚV, 9, 97, 37.1 ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu /
ṚV, 9, 102, 1.1 krāṇā śiśur mahīnāṃ hinvann ṛtasya dīdhitim /
ṚV, 9, 102, 7.1 samīcīne abhi tmanā yahvī ṛtasya mātarā /
ṚV, 9, 102, 8.2 hinvann ṛtasya dīdhitim prādhvare //
ṚV, 9, 107, 4.2 ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ //
ṚV, 9, 107, 15.1 tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat /
ṚV, 9, 107, 15.2 arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat //
ṚV, 9, 108, 8.2 ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat //
ṚV, 9, 108, 8.2 ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat //
ṚV, 9, 108, 8.2 ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat //
ṚV, 9, 110, 4.1 ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ /
ṚV, 9, 111, 2.1 tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame /
ṚV, 9, 113, 4.1 ṛtaṃ vadann ṛtadyumna satyaṃ vadan satyakarman /
ṚV, 10, 5, 2.2 ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi //
ṚV, 10, 5, 4.1 ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante /
ṚV, 10, 5, 7.2 agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ //
ṚV, 10, 8, 3.2 asya patmann aruṣīr aśvabudhnā ṛtasya yonau tanvo juṣanta //
ṚV, 10, 8, 4.2 ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai //
ṚV, 10, 8, 5.1 bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi /
ṚV, 10, 8, 5.1 bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi /
ṚV, 10, 10, 4.1 na yat purā cakṛmā kaddha nūnam ṛtā vadanto anṛtaṃ rapema /
ṚV, 10, 12, 1.1 dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā /
ṚV, 10, 12, 2.1 devo devān paribhūr ṛtena vahā no havyam prathamaś cikitvān /
ṚV, 10, 13, 3.2 akṣareṇa prati mima etām ṛtasya nābhāv adhi sam punāmi //
ṚV, 10, 13, 5.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam /
ṚV, 10, 15, 1.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
ṚV, 10, 30, 11.2 ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ //
ṚV, 10, 31, 2.1 pari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset /
ṚV, 10, 31, 11.2 pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet //
ṚV, 10, 34, 12.2 tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīs tad ṛtaṃ vadāmi //
ṚV, 10, 35, 8.1 pipartu mā tad ṛtasya pravācanaṃ devānāṃ yan manuṣyā amanmahi /
ṚV, 10, 37, 1.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
ṚV, 10, 43, 9.1 uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat /
ṚV, 10, 59, 8.1 śaṃ rodasī subandhave yahvī ṛtasya mātarā /
ṚV, 10, 61, 10.1 makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman /
ṚV, 10, 61, 10.1 makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman /
ṚV, 10, 61, 14.2 agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk //
ṚV, 10, 61, 19.2 dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā //
ṚV, 10, 62, 2.1 ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam /
ṚV, 10, 62, 3.1 ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṃ vi /
ṚV, 10, 64, 16.1 evā kavis tuvīravāṁ ṛtajñā draviṇasyur draviṇasaś cakānaḥ /
ṚV, 10, 65, 3.1 teṣāṃ hi mahnā mahatām anarvaṇāṃ stomāṁ iyarmy ṛtajñā ṛtāvṛdhām /
ṚV, 10, 65, 7.1 divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate /
ṚV, 10, 65, 8.1 pari kṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā /
ṚV, 10, 65, 14.1 viśve devāḥ saha dhībhiḥ purandhyā manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 10, 66, 4.1 aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat /
ṚV, 10, 66, 13.1 daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā /
ṚV, 10, 67, 1.1 imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat /
ṚV, 10, 67, 2.1 ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ /
ṚV, 10, 68, 4.1 āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ /
ṚV, 10, 70, 2.2 ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat //
ṚV, 10, 73, 5.1 mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham /
ṚV, 10, 78, 2.2 prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate //
ṚV, 10, 79, 4.1 tad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti /
ṚV, 10, 80, 6.2 agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā //
ṚV, 10, 85, 1.2 ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ //
ṚV, 10, 85, 24.2 ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi //
ṚV, 10, 86, 10.2 vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ //
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 92, 4.1 ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī /
ṚV, 10, 100, 10.1 ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve /
ṚV, 10, 104, 4.1 ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ /
ṚV, 10, 109, 1.2 vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena //
ṚV, 10, 110, 2.1 tanūnapāt patha ṛtasya yānān madhvā samañjan svadayā sujihva /
ṚV, 10, 110, 11.2 asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
ṚV, 10, 111, 2.1 ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ /
ṚV, 10, 118, 7.2 gopā ṛtasya dīdihi //
ṚV, 10, 122, 6.2 agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase //
ṚV, 10, 123, 2.2 ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṃ yonim abhy anūṣata vrāḥ //
ṚV, 10, 123, 3.2 ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ //
ṚV, 10, 123, 4.2 ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma //
ṚV, 10, 124, 3.1 paśyann anyasyā atithiṃ vayāyā ṛtasya dhāma vi mime purūṇi /
ṚV, 10, 124, 5.2 ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi //
ṚV, 10, 133, 6.2 ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 138, 1.1 tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam /
ṚV, 10, 138, 2.2 avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā //
ṚV, 10, 139, 4.1 viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan /
ṚV, 10, 143, 1.1 tyaṃ cid atrim ṛtajuram artham aśvaṃ na yātave /
ṚV, 10, 177, 2.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo ni pānti //
ṚV, 10, 179, 3.1 śrātam manya ūdhani śrātam agnau suśrātam manye tad ṛtaṃ navīyaḥ /
ṚV, 10, 190, 1.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata /
Ṛgvedakhilāni
ṚVKh, 1, 6, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚVKh, 3, 4, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
ṚVKh, 3, 10, 15.1 ṛtasya yonayo 'mṛtasya dhāma sarvā devebhyaḥ puṇyagandhā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 109.0 saheḥ pṛtanartābhyāṃ ca //
Carakasaṃhitā
Ca, Cik., 2, 1, 12.2 yasyā ṛte śarīraṃ nā dhatte śūnyam ivendriyaiḥ //
Mahābhārata
MBh, 1, 1, 197.2 sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca //
MBh, 1, 5, 18.1 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai /
MBh, 1, 68, 41.14 na puṃbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃcana /
MBh, 1, 71, 51.1 ṛtasya dātāram anuttamasya nidhiṃ nidhīnāṃ caturanvayānām /
MBh, 1, 122, 42.2 kṛtāstraistat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ //
MBh, 1, 154, 19.2 kṛtāstraistat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ /
MBh, 3, 149, 32.2 daṇḍanītim ṛte cāpi nirmaryādam idaṃ bhavet //
MBh, 5, 40, 23.2 ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt //
MBh, 5, 44, 7.1 ya āvṛṇotyavitathena karṇāvṛtaṃ kurvann amṛtaṃ samprayacchan /
MBh, 6, BhaGī 10, 14.1 sarvametadṛtaṃ manye yanmāṃ vadasi keśava /
MBh, 8, 23, 44.1 ṛtam eva hi pūrvās te vahanti puruṣottamāḥ /
MBh, 8, 49, 98.2 apy aputrā tena rādhā bhavitrī kuntī mayā vā tad ṛtaṃ viddhi rājan /
MBh, 12, 11, 15.1 īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām /
MBh, 12, 24, 18.3 nānyaṃ vai varayāmāsa tasmād daṇḍād ṛte varam //
MBh, 12, 47, 31.1 yaścinoti satāṃ setum ṛtenāmṛtayoninā /
MBh, 12, 109, 19.1 ya āvṛṇotyavitathena karṇāv ṛtaṃ bruvann amṛtaṃ samprayacchan /
MBh, 12, 214, 10.2 ṛtavādī sadā ca syājjñānanityaśca yo naraḥ //
MBh, 12, 218, 18.3 tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi //
MBh, 12, 224, 48.1 hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte /
MBh, 12, 227, 15.2 ṛtasopānatīreṇa vihiṃsātaruvāhinā //
MBh, 12, 262, 44.1 ṛtaṃ satyaṃ viditaṃ veditavyaṃ sarvasyātmā jaṅgamaṃ sthāvaraṃ ca /
MBh, 12, 306, 26.1 kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam /
MBh, 12, 318, 52.1 na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ /
MBh, 12, 330, 4.1 dhāma sāro hi lokānām ṛtaṃ caiva vicāritam /
MBh, 12, 335, 15.1 tamaso brahma sambhūtaṃ tamomūlam ṛtātmakam /
MBh, 12, 335, 76.1 nārāyaṇaparaṃ satyam ṛtaṃ nārāyaṇātmakam /
MBh, 13, 93, 7.2 ṛtavādī sadā ca syānniyataśca sadā bhavet //
MBh, 13, 93, 11.2 ṛtavādī sadā ca syād dānaśīlaśca mānavaḥ //
Manusmṛti
ManuS, 1, 29.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ManuS, 2, 52.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ //
ManuS, 4, 4.1 ṛtāmṛtābhyāṃ jīvet tu mṛtena pramṛtena vā /
ManuS, 4, 5.1 ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam /
ManuS, 8, 61.2 tādṛśān sampravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ //
ManuS, 8, 104.1 śūdraviṭkṣatraviprāṇāṃ yatrartoktau bhaved vadhaḥ /
ManuS, 9, 259.1 na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ /
Saundarānanda
SaundĀ, 3, 11.1 atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat /
Amarakośa
AKośa, 2, 588.2 sevā śvavṛttiranṛtaṃ kṛṣir uñchaśilaṃ tvṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 244.1 yuvarājārthinī devī sa cartaguṇavatsalaḥ /
Kūrmapurāṇa
KūPur, 1, 7, 62.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
KūPur, 2, 19, 2.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ //
KūPur, 2, 37, 76.1 ṛtasya garbho bhagavānāpo māyātanuḥ prabhuḥ /
Liṅgapurāṇa
LiPur, 1, 16, 29.2 ṛtaṃ satyaṃ dayā brahma ahiṃsā sanmatiḥ kṣamā //
LiPur, 1, 54, 64.1 satyaṃ ṛtaṃ tathā vāyuraṃbaraṃ khacaraś ca saḥ /
LiPur, 2, 18, 37.2 vālāgramātraṃ tanmadhye ṛtaṃ paramakāraṇam //
LiPur, 2, 22, 8.1 oṃ bhūḥ oṃ bhuvaḥ oṃsvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃ ṛtam oṃ brahmā /
LiPur, 2, 22, 8.3 na kṣarantīti lokāni ṛtamakṣaramucyate /
LiPur, 2, 23, 20.1 oṃbhūḥ oṃbhuvaḥ oṃ svaḥ oṃmahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃṛtam oṃ brahmā navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 45, 26.1 oṃ ṛtaṃ puruṣāya namaḥ //
LiPur, 2, 45, 27.1 oṃ ṛtaṃ puruṣāya svāhā //
LiPur, 2, 45, 54.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ //
LiPur, 2, 45, 55.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā //
LiPur, 2, 45, 56.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ //
LiPur, 2, 45, 57.1 mahādeva satyaṃ me gopāya śraddhāṃ mahādevasya patnyai ṛtaṃ svāhā //
LiPur, 2, 54, 29.1 ṛtenānena māṃ pāśādbandhanātkarmayogataḥ /
Matsyapurāṇa
MPur, 171, 12.3 yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 26, 5.0 ṛte 'pi kāryakaraṇe jñātā kartā ca bhavati //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 1, 5, 61.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 37.1 svanigamam apahāya matpratijñām ṛtam adhikartum avapluto rathasthaḥ /
BhāgPur, 1, 10, 25.2 dhatte bhagaṃ satyam ṛtaṃ dayāṃ yaśo bhavāya rūpāṇi dadhadyuge yuge //
BhāgPur, 1, 16, 7.1 kṣudrāyuṣāṃ nṛṇām aṅga martyānām ṛtam icchatām /
BhāgPur, 2, 9, 4.1 ātmatattvaviśuddhyarthaṃ yadāha bhagavān ṛtam /
BhāgPur, 3, 24, 30.1 svīyaṃ vākyam ṛtaṃ kartum avatīrṇo 'si me gṛhe /
BhāgPur, 3, 24, 35.3 athājani mayā tubhyaṃ yad avocam ṛtaṃ mune //
BhāgPur, 4, 4, 20.1 karma pravṛttaṃ ca nivṛttam apy ṛtaṃ vede vivicyobhayaliṅgam āśritam /
BhāgPur, 4, 20, 31.1 tvanmāyayāddhā jana īśa khaṇḍito yadanyadāśāsta ṛtātmano 'budhaḥ /
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
BhāgPur, 10, 2, 26.2 satyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ //
BhāgPur, 11, 13, 39.1 ahaṃ yogasya sāṃkhyasya satyasyartasya tejasaḥ /
BhāgPur, 11, 19, 2.2 svargaś caivāpavargaś ca nānyo 'rtho madṛte priyaḥ //
BhāgPur, 11, 19, 29.2 kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭam //
Garuḍapurāṇa
GarPur, 1, 2, 21.2 ṛtamekākṣaraṃ brahma yattatsadasataḥ param //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 35.0 ṛtasyardhyāsam adya makhasya śira iti saṃbharati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 24.1 jito dharmo hyadharmeṇa cāsatyena ṛtaṃ jitam /
Sātvatatantra
SātT, 3, 21.2 gāmbhīryaṃ praśrayaḥ śīlaṃ prāgalbhyam ṛtamaṅgalam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 14.2 mahīm ū ṣu mātaraṃ suvratānāmṛtasya patnīm avase huvema /
ŚāṅkhŚS, 2, 6, 11.0 satyaṃ tvartena pariṣiñcāmīti prātaḥ //
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 7, 14.0 ṛtasatyāya tvā dakṣiṇāṃ nayānīty āhavanīyaṃ prātaḥ //
ŚāṅkhŚS, 4, 8, 3.1 dhruvā asadannṛtasya yonau sukṛtasya loke tā viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatim ity āsannāni havīṃṣyabhimṛśya /
ŚāṅkhŚS, 5, 8, 5.2 eṣṭā rāyaḥ preṣe bhagāyartam ṛtavādibhyo namo dyāvāpṛthivībhyām iti //
ŚāṅkhŚS, 5, 8, 5.2 eṣṭā rāyaḥ preṣe bhagāyartam ṛtavādibhyo namo dyāvāpṛthivībhyām iti //
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /