Occurrences

Aitareyabrāhmaṇa
Carakasaṃhitā
Aṣṭāṅgasaṃgraha
Liṅgapurāṇa
Kathāsaritsāgara
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
Carakasaṃhitā
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 7, 4.1 nahi jñānāvayavena kṛtsne jñeye vijñānamutpadyate /
Ca, Vim., 7, 4.5 evamavayavena jñānasya kṛtsne jñeye jñānamabhimanyamānāḥ pariskhalanti /
Ca, Indr., 1, 18.3 ardhe vā yadi vā kṛtsne nimittaṃ na ca nāsti saḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 18.1 jñānāṃśena na hi jñānaṃ kṛtsne jñeye pravartate /
Liṅgapurāṇa
LiPur, 1, 54, 68.1 grahān niḥsṛtya sūryāt tu kṛtsne nakṣatramaṇḍale /
Kathāsaritsāgara
KSS, 4, 2, 248.2 kṛtsne velātaṭe 'pyatra vavarṣāmṛtam ambarāt //
KSS, 5, 1, 50.2 gaccha bhramaya kṛtsne 'tra pure paṭahaghoṣaṇām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 35.2, 2.0 yo vidhirdṛṣṭa iti kṛtsne tantre //