Occurrences

Mānavagṛhyasūtra

Mānavagṛhyasūtra
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 11, 15.1 ākūtāya svāheti jayāḥ prācī digvasanta ṛtur ity abhyātānāḥ /
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 14, 16.7 viśvedevair ṛtubhiḥ saṃvidānaḥ puṃsāṃ bahūnāṃ mātarau syāva /
MānGS, 1, 14, 20.1 etena dharmeṇa ṛtāvṛtau saṃnipātayet //
MānGS, 1, 14, 20.1 etena dharmeṇa ṛtāvṛtau saṃnipātayet //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 8, 6.1 hemanto vasanto grīṣma ṛtavaḥ śivā naḥ śivā no varṣā abhayāściraṃ naḥ /