Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Avadānaśataka
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Viṣṇupurāṇa
Kṛṣiparāśara
Rasārṇava
Ānandakanda

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 35.1 ṛtumatyāṃ ca //
BaudhDhS, 4, 1, 12.1 trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na prayacchati /
BaudhDhS, 4, 1, 14.1 trīṇi varṣāṇy ṛtumatī kāṅkṣeta pitṛśāsanam /
BaudhDhS, 4, 1, 17.1 trīṇi varṣāṇy ṛtumatīṃ yo bhāryāṃ nādhigacchati /
Chāndogyopaniṣad
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
Gobhilagṛhyasūtra
GobhGS, 2, 5, 8.0 yadartumatī bhavaty uparataśoṇitā tadā sambhavakālaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
Kauśikasūtra
KauśS, 3, 5, 5.0 ṛtumatyā striyā aṅgulibhyāṃ lohitam //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 32.0 āgan deva ṛtubhir vardhatu kṣayam ity āgatavatyartumatyā paridadhāti //
Maitrāyaṇīsaṃhitā
MS, 3, 7, 4, 1.6 atha yasya tādṛśy anustaraṇī bhavaty ṛtumad eṣām aparaḥ pramīyate /
Pañcaviṃśabrāhmaṇa
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
Vaitānasūtra
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //
Vasiṣṭhadharmasūtra
VasDhS, 17, 67.1 kumāry ṛtumatī trīṇi varṣāṇy upāsīta //
VasDhS, 17, 70.2 ṛtumatyāṃ hi tiṣṭhantyāṃ doṣaḥ pitaram ṛcchati //
Avadānaśataka
AvŚat, 3, 3.7 mātā kalyā bhavati ṛtumatī /
AvŚat, 21, 2.10 mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati /
Carakasaṃhitā
Ca, Śār., 4, 7.1 yayā cānupūrvyābhinirvartate kukṣau tāṃ vyākhyāsyāmaḥ gate purāṇe rajasi nave cāvasthite śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 21.1 srastākṣikukṣiṃ puṃskāmāṃ vidyād ṛtumatīṃ striyam /
Daśakumāracarita
DKCar, 2, 4, 65.0 punaḥ prasupte rājani prāhartumadyutāsir āsīt //
Divyāvadāna
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 2, 38.0 sā apareṇa samayena kalyā saṃvṛttā ṛtumatī //
Viṣṇupurāṇa
ViPur, 3, 11, 126.1 iti matvā svadāreṣu ṛtumatsu budho vrajet /
Kṛṣiparāśara
KṛṣiPar, 1, 176.2 mṛgaśirasi nivṛtte raudrapāde 'mbuvācī bhavati ṛtumatī kṣmā varjayettrīṇyahāni /
Rasārṇava
RArṇ, 2, 17.2 kṛṣṇapakṣe ṛtumatī sā nārī kākiṇī smṛtā //
RArṇ, 2, 18.0 ubhayapakṣe ṛtumatī sā nārī kīkaṇī matā //
RArṇ, 2, 19.0 śuklapakṣe ṛtumatī sā nārī kāñcikācinī //
Ānandakanda
ĀK, 1, 7, 146.2 tadā ṛtumatī jātā tataḥ svādu saritpateḥ //
ĀK, 1, 13, 7.1 tadā ṛtumatī jātā susrāva ca rajo mahat /