Occurrences
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Avadānaśataka
Divyāvadāna
Kṛṣiparāśara
Rasārṇava
Ānandakanda
Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 14.1 trīṇi varṣāṇy ṛtumatī kāṅkṣeta pitṛśāsanam /
Gobhilagṛhyasūtra
GobhGS, 2, 5, 8.0 yadartumatī bhavaty uparataśoṇitā tadā sambhavakālaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
Vasiṣṭhadharmasūtra
VasDhS, 17, 67.1 kumāry ṛtumatī trīṇi varṣāṇy upāsīta //
Avadānaśataka
AvŚat, 3, 3.7 mātā kalyā bhavati ṛtumatī /
AvŚat, 21, 2.10 mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati /
Divyāvadāna
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 2, 38.0 sā apareṇa samayena kalyā saṃvṛttā ṛtumatī //
Kṛṣiparāśara
KṛṣiPar, 1, 176.2 mṛgaśirasi nivṛtte raudrapāde 'mbuvācī bhavati ṛtumatī kṣmā varjayettrīṇyahāni /
Rasārṇava
RArṇ, 2, 17.2 kṛṣṇapakṣe ṛtumatī sā nārī kākiṇī smṛtā //
RArṇ, 2, 18.0 ubhayapakṣe ṛtumatī sā nārī kīkaṇī matā //
RArṇ, 2, 19.0 śuklapakṣe ṛtumatī sā nārī kāñcikācinī //
Ānandakanda
ĀK, 1, 7, 146.2 tadā ṛtumatī jātā tataḥ svādu saritpateḥ //
ĀK, 1, 13, 7.1 tadā ṛtumatī jātā susrāva ca rajo mahat /