Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Vaitānasūtra

Aitareyabrāhmaṇa
AB, 2, 29, 1.0 prāṇā vā ṛtuyājās tad yad ṛtuyājaiścaranti prāṇān eva tad yajamāne dadhati //
AB, 2, 29, 1.0 prāṇā vā ṛtuyājās tad yad ṛtuyājaiścaranti prāṇān eva tad yajamāne dadhati //
AB, 2, 29, 6.0 prāṇā vā ṛtuyājā nartuyājānām anuvaṣaṭkuryād asaṃsthitā vā ṛtava ekaika eva //
AB, 2, 29, 6.0 prāṇā vā ṛtuyājā nartuyājānām anuvaṣaṭkuryād asaṃsthitā vā ṛtava ekaika eva //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 3, 50, 6.0 atha haite potrīyāś ca neṣṭrīyāś ca catvāra ṛtuyājāḥ ṣaᄆ ṛcaḥ sā virāḍ daśinī tad virāji yajñaṃ daśinyām pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 2.0 svayamṛtuyājam evaitad ahar bhavati //
BaudhŚS, 16, 5, 3.0 naitad ahar anyonyasyartuyājaṃ yajanti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
Gopathabrāhmaṇa
GB, 2, 3, 7, 1.0 prāṇā vā ṛtuyājāḥ //
GB, 2, 3, 7, 2.0 tad yad ṛtuyājaiś caranti prāṇān eva tad yajamāne dadhati //
GB, 2, 3, 7, 13.0 te vā ete prāṇā eva yad ṛtuyājāḥ //
GB, 2, 3, 7, 17.0 atho ṛtavo vā ṛtuyājāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 16, 2.0 ṛtuyājaiś caranti //
Vaitānasūtra
VaitS, 3, 10, 4.2 dvidevatyān ṛtuyājān yaś ca pātnīvato grahaḥ /