Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Aitareyabrāhmaṇa
AB, 4, 16, 1.0 prathamaṃ ṣaᄆaham upayanti ṣaᄆ ahāni bhavanti ṣaḍ vā ṛtava ṛtuśa eva tat saṃvatsaram āpnuvanty ṛtuśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 1.0 prathamaṃ ṣaᄆaham upayanti ṣaᄆ ahāni bhavanti ṣaḍ vā ṛtava ṛtuśa eva tat saṃvatsaram āpnuvanty ṛtuśaḥ saṃvatsare pratitiṣṭhanto yanti //
Atharvaveda (Śaunaka)
AVŚ, 9, 5, 13.2 iṣṭaṃ pūrtam abhipūrtaṃ vaṣaṭkṛtaṃ tad devā ṛtuśaḥ kalpayantu //
Jaiminīyabrāhmaṇa
JB, 1, 237, 9.0 tā etāḥ paryūḍhā ṛtuśo varṣantīs tiṣṭhanti //
JB, 1, 252, 1.0 sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 6.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam //
MS, 3, 16, 1, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
MS, 3, 16, 2, 11.1 aśvo ghṛtena tmanyā samaktā upa devaṃ ṛtuśaḥ pātha etu /
Taittirīyasaṃhitā
TS, 5, 1, 11, 11.1 aśvo ghṛtena tmanyā samakta upa devāṁ ṛtuśaḥ pātha etu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 43.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam //
Ṛgveda
ṚV, 1, 162, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
ṚV, 10, 2, 5.2 agniṣ ṭaddhotā kratuvid vijānan yajiṣṭho devāṁ ṛtuśo yajāti //
ṚV, 10, 55, 3.1 ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta /
ṚV, 10, 98, 11.2 vidvān patha ṛtuśo devayānān apy aulānaṃ divi deveṣu dhehi //