Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
Atharvaveda (Paippalāda)
AVP, 12, 3, 9.2 athā soma iva bhakṣaṇam ā garbhaḥ sīdatv ṛtviyam //
Atharvaveda (Śaunaka)
AVŚ, 3, 20, 1.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
AVŚ, 7, 72, 1.1 ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam /
AVŚ, 14, 2, 37.1 saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 18.0 atha pūrvāgniṃ śakale samāropayaty ayaṃ te yonir ṛtviya iti //
Jaiminīyabrāhmaṇa
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
Kāṭhakasaṃhitā
KS, 7, 4, 31.0 ayaṃ te yonir ṛtviya iti //
KS, 7, 5, 44.0 ayaṃ te yonir ṛtviya iti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 8.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 1, 5, 5, 27.0 ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita //
MS, 1, 5, 5, 27.0 ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita //
MS, 1, 5, 6, 7.0 ayaṃ te yonir ṛtviyā ity ajījanac caivāvīvṛdhac ca //
MS, 1, 6, 1, 5.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 2, 7, 5, 2.2 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat //
Mānavagṛhyasūtra
MānGS, 1, 14, 16.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūṃ ṛtviye bādhamānām /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.3 ayaṃ te yonir ṛtviyaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 5, 6.2 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
TS, 1, 5, 7, 17.1 ayaṃ te yonir ṛtviya iti āha //
TS, 5, 1, 5, 100.1 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadad iti āha //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 14.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
VSM, 11, 48.2 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat //
VSM, 12, 52.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 18.1 ayaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati /
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 2, 1, 1, 24.1 ayaṃ te yonir ṛtviya iti saṃbhṛtam abhimṛśyāpo devīr iti sphyena khanati //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 2, 5, 23.1 ayaṃ te yonir ṛtviya ity agniṃ saṃmṛśati //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 9.1 upary agnāv araṇī dhārayañ japaty ayaṃ te yonir ṛtviya iti //
ĀpŚS, 16, 14, 6.1 iḍām agne 'yaṃ te yonir ṛtviya iti dve purastāt samīcī tiraścī vā //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
Ṛgveda
ṚV, 1, 135, 3.2 tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā /
ṚV, 1, 143, 1.2 apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ //
ṚV, 1, 190, 2.1 tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji /
ṚV, 2, 1, 2.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 3, 29, 10.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
ṚV, 3, 41, 2.1 satto hotā na ṛtviyas tistire barhir ānuṣak /
ṚV, 5, 75, 9.1 abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ /
ṚV, 8, 19, 31.1 tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade /
ṚV, 8, 40, 11.1 taṃ śiśītā svadhvaraṃ satyaṃ satvānam ṛtviyam /
ṚV, 8, 63, 11.1 baᄆ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ /
ṚV, 9, 72, 4.1 nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ /
ṚV, 10, 91, 4.1 prajānann agne tava yonim ṛtviyam iḍāyās pade ghṛtavantam āsadaḥ /
ṚV, 10, 91, 6.1 tam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 100, 2.1 bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye /
ṚV, 10, 179, 1.1 ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 7, 1.2 dadhe ha garbhamṛtviyaṃ yato jātaḥ prajāpatiḥ /