Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Skandapurāṇa
Śārṅgadharasaṃhitā
Rasakāmadhenu
Yogaratnākara

Carakasaṃhitā
Ca, Si., 12, 45.2 tantre samāsavyāsokte bhavantyetā hi kṛtsnaśaḥ //
Mahābhārata
MBh, 1, 1, 63.23 cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ /
MBh, 1, 16, 36.15 etasminn antare daityā devān nirjitya kṛtsnaśaḥ /
MBh, 1, 131, 6.3 adhītāni ca śāstrāṇi yuṣmābhir iha kṛtsnaśaḥ /
MBh, 1, 200, 9.53 nānārthakuśalastatra taddhiteṣu ca kṛtsnaśaḥ /
MBh, 3, 38, 5.2 sarvāstrāṇāṃ prayogaṃ ca te 'bhijānanti kṛtsnaśaḥ //
MBh, 3, 92, 12.2 niryaśasyāstato daityāḥ kṛtsnaśo vilayaṃ gatāḥ //
MBh, 6, 75, 4.1 adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ /
MBh, 9, 34, 35.3 mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ //
MBh, 12, 108, 24.2 na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata //
MBh, 12, 187, 14.1 puruṣe cendriyāṇīha veditavyāni kṛtsnaśaḥ /
MBh, 12, 240, 9.3 indriyāṇyeva medhyāni vijetavyāni kṛtsnaśaḥ //
MBh, 12, 306, 95.1 sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ /
Manusmṛti
ManuS, 7, 215.1 upetāram upeyaṃ ca sarvopāyāṃś ca kṛtsnaśaḥ /
Kūrmapurāṇa
KūPur, 1, 4, 34.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
KūPur, 1, 25, 7.1 gandharvāpsarasāṃ mukhyā nāgakanyāśca kṛtsnaśaḥ /
KūPur, 1, 29, 58.1 yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ /
KūPur, 1, 45, 40.1 puṇḍrāḥ kaliṅgā magadhā dākṣiṇātyāścakṛtsnaśaḥ /
KūPur, 1, 47, 67.1 na me 'tra bhavati prajñā kṛtsnaśastannirūpaṇe /
KūPur, 2, 43, 45.1 tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ /
KūPur, 2, 44, 129.1 ekatastu purāṇāni setihāsāni kṛtsnaśaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 33.1 etasminnantare tābhyāmekaikasya tu kṛtsnaśaḥ /
LiPur, 1, 40, 63.2 apragrahāstatastā vai lobhāviṣṭāstu kṛtsnaśaḥ //
LiPur, 1, 60, 10.2 kṣaṇā muhūrtā divasā niśāḥ pakṣāś ca kṛtsnaśaḥ //
LiPur, 1, 70, 67.2 rātriścaitāvatī jñeyā parameśasya kṛtsnaśaḥ //
LiPur, 1, 70, 159.2 siddhātmāno manuṣyāstu ṛṣideveṣu kṛtsnaśaḥ //
LiPur, 1, 70, 169.2 caturdhāvasthitaḥ so'tha sarvabhūteṣu kṛtsnaśaḥ //
LiPur, 1, 92, 111.2 punarnirīkṣya yogeśaṃ dhyānayogaṃ ca kṛtsnaśaḥ //
LiPur, 1, 92, 130.2 samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ //
LiPur, 1, 92, 138.2 aṣṭaṣaṣṭisamākhyāni rūḍhānyanyāni kṛtsnaśaḥ //
LiPur, 1, 103, 36.1 ṛṣayaḥ kṛtsnaśastatra devagītāstapodhanāḥ /
Matsyapurāṇa
MPur, 114, 57.3 teṣāṃ nisargaṃ vakṣyāmi upariṣṭācca kṛtsnaśaḥ //
MPur, 122, 49.1 atha tṛtīyaṃ vakṣyāmi kuśadvīpaṃ ca kṛtsnaśaḥ /
MPur, 124, 12.1 divyasya saṃniveśo vai sāmprataireva kṛtsnaśaḥ /
MPur, 124, 12.2 śatārdhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā //
MPur, 142, 2.4 tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ //
MPur, 145, 97.1 evaṃ mantrakṛtaḥ sarve kṛtsnaśaśca nibodhata /
Suśrutasaṃhitā
Su, Utt., 55, 19.1 sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 8.2 kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ //
ViPur, 1, 2, 51.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
ViPur, 2, 3, 16.1 puṇḍrāḥ kaliṅgā magadhā dākṣiṇādyāśca kṛtsnaśaḥ /
ViPur, 6, 8, 17.1 varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 45.2 yathāsīt tadupākhyāste praśnān anyāṃśca kṛtsnaśaḥ //
BhāgPur, 3, 7, 13.2 vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ //
BhāgPur, 3, 32, 16.2 kurvanty apratiṣiddhāni nityāny api ca kṛtsnaśaḥ //
BhāgPur, 3, 32, 27.2 yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ //
BhāgPur, 11, 14, 19.2 tathā madviṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ //
Rasendracintāmaṇi
RCint, 7, 72.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
Rasendrasārasaṃgraha
RSS, 1, 359.2 pratyekaṃ saptavārāṃśca taptataptāni kṛtsnaśaḥ //
Skandapurāṇa
SkPur, 13, 71.1 ṛṣayaḥ kṛtsnaśastatra vedagītāṃstapodhanāḥ /
SkPur, 13, 72.1 jagato mātaraḥ sarvā devakanyāśca kṛtsnaśaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 90.1 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ /
Rasakāmadhenu
RKDh, 1, 5, 46.1 rasaścoparasāścaiva raktapītāśca kṛtsnaśaḥ /
Yogaratnākara
YRā, Dh., 318.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //