Occurrences

Ṛgveda
Rāmāyaṇa
Harivaṃśa
Viṣṇupurāṇa

Ṛgveda
ṚV, 8, 68, 15.1 ṛjrāv indrota ā dade harī ṛkṣasya sūnavi /
Rāmāyaṇa
Rām, Su, 3, 16.2 ṛkṣasya ketumālasya mama caiva gatir bhavet //
Harivaṃśa
HV, 23, 114.1 ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ /
HV, 28, 21.2 ṛkṣena nihato dṛṣṭaḥ pādair ṛkṣasya sūcitaḥ //
HV, 28, 22.1 pādais tair anviyāyātha guhām ṛkṣasya mādhavaḥ /
Viṣṇupurāṇa
ViPur, 4, 13, 39.1 ṛkṣapatinihataṃ ca siṃham apyalpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padānyanuyayau //