Occurrences

Buddhacarita
Carakasaṃhitā
Rāmāyaṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Sūryaśatakaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 57.2 agneryathā hyauṣṇyam apāṃ dravatvaṃ tadvatpravṛttau prakṛtiṃ vadanti //
Carakasaṃhitā
Ca, Sū., 27, 158.2 priyālameṣāṃ sadṛśaṃ vidyādauṣṇyaṃ vinā guṇaiḥ //
Rāmāyaṇa
Rām, Ār, 38, 12.3 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām //
Suśrutasaṃhitā
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Yājñavalkyasmṛti
YāSmṛ, 3, 77.1 pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 12.0 ūṣmāṇam auṣṇyaṃ bhṛśaṃ bibhrato'tyarthaṃ dadhataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 36.1 pittāttu darśanaṃ paktimauṣṇyaṃ rūpaṃ prakāśanam /