Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 7, 4, 40.0 agnyādheyasyargbhir upastheyaḥ //
KS, 7, 9, 26.0 na tāvad rātrīṃ staryam uvasa yāvad etām ṛcam aśṛṇavam iti //
KS, 8, 6, 13.0 athaitās sarparājñyā ṛcaḥ //
KS, 9, 15, 14.0 sarparājñyā ṛgbhir daśame 'hann udgātodgāyet //
KS, 9, 15, 22.0 etad vai devānāṃ stotram aniruktaṃ yat sarparājñyā ṛcaḥ //
KS, 11, 5, 34.0 manor ṛcas sāmidhenīṣv apy anubrūyāt //
KS, 11, 10, 48.0 ṛksāmayor vā etad rūpaṃ yat kṛṣṇājinam //
KS, 11, 10, 49.0 ṛksāmābhyām evāsmai vṛṣṭim icchati //
KS, 11, 10, 71.0 athaitā mārutīś catasraḥ pitryās tāsāṃ tisṛbhiḥ pracaranti ny ekāṃ dadhaty ṛco 'nuvākyā yajūṃṣi yājyāḥ //
KS, 12, 3, 43.0 ṛco vāvāsmai tad agre prāyacchad atha sāmāny atha yajūṃṣi //
KS, 12, 3, 45.0 ato vā idaṃ sarvam asṛjyatarcas sāmāni stomā yajūṃṣi //
KS, 12, 5, 23.0 rathantarasyarcam anūcya bṛhata ṛcā yajet //
KS, 12, 5, 23.0 rathantarasyarcam anūcya bṛhata ṛcā yajet //
KS, 12, 5, 25.0 bṛhata ṛcam anūcya rathantarasyarcā yajet //
KS, 12, 5, 25.0 bṛhata ṛcam anūcya rathantarasyarcā yajet //
KS, 12, 5, 27.0 vairūpasyarcam anūcya vairājasyarcā yajet //
KS, 12, 5, 27.0 vairūpasyarcam anūcya vairājasyarcā yajet //
KS, 12, 5, 29.0 vairājasyarcam anūcya vairūpasyarcā yajet //
KS, 12, 5, 29.0 vairājasyarcam anūcya vairūpasyarcā yajet //
KS, 14, 7, 19.0 vājinām ṛco 'nvāha //
KS, 19, 4, 14.0 brahmaṇā caivainam ṛksāmābhyāṃ ca saṃbharati //
KS, 19, 10, 61.0 te devā etā ṛco 'paśyan //
KS, 20, 3, 31.0 oṣadhīnām ṛgbhir oṣadhīnāṃ phalāni vapati //