Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 18, 4, 59.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
Jaiminīyabrāhmaṇa
JB, 1, 93, 18.0 pariṣṭobhantyā kṛpā somāḥ śukrā gavāśira iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 4.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
MS, 2, 10, 1, 5.3 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 25.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā /
Ṛgveda
ṚV, 1, 127, 1.2 ya ūrdhvayā svadhvaro devo devācyā kṛpā /
ṚV, 1, 128, 2.2 sa na ūrjām upābhṛty ayā kṛpā na jūryati /
ṚV, 6, 2, 6.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
ṚV, 6, 15, 5.1 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā /
ṚV, 7, 3, 9.1 nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ /
ṚV, 8, 23, 5.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
ṚV, 8, 23, 8.1 yajñebhir adbhutakratuṃ yaṃ kṛpā sūdayanta it /
ṚV, 9, 64, 28.1 davidyutatyā rucā pariṣṭobhantyā kṛpā /
Ṛgvedakhilāni
ṚVKh, 3, 15, 26.1 naṣṭaṃ te kṛpam anyasmin mayi te ramatām manaḥ /
ṚVKh, 3, 22, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 18.0 kṛpo ro laḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 7.4 hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā //