Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 12.1 ino vasuḥ sam ajaḥ parvateṣṭhāḥ prati vām ṛjīṣī /
Aitareyabrāhmaṇa
AB, 5, 21, 3.0 ā satyo yātu maghavāṁ ṛjīṣīti sūktaṃ satyavan navame 'hani navamasyāhno rūpam //
AB, 6, 11, 8.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇo yajati //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 21, 4.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇaḥ //
GB, 2, 4, 2, 21.0 ṛjīṣī vajrī vṛṣabhas turāṣāḍ iti yajati //
Taittirīyasaṃhitā
TS, 2, 2, 12, 11.1 āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñcharumāṁ ṛjīṣī /
Vaitānasūtra
VaitS, 6, 3, 17.1 uttarayor aṣṭarcam ā satyo yātu maghavāṁ ṛjīṣīti cāvapate //
Ṛgveda
ṚV, 3, 46, 3.2 pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī //
ṚV, 4, 16, 1.1 ā satyo yātu maghavāṁ ṛjīṣī dravantv asya haraya upa naḥ /
ṚV, 4, 16, 5.1 vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā /
ṚV, 5, 40, 4.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā /
ṚV, 6, 17, 2.1 sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām /
ṚV, 6, 18, 2.1 sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumāṁ ṛjīṣī /
ṚV, 6, 24, 1.1 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī /
ṚV, 8, 90, 5.1 tvam indra yaśā asy ṛjīṣī śavasas pate /
ṚV, 10, 89, 5.1 āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñcharumāṁ ṛjīṣī /