Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 17, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVP, 4, 38, 7.1 yayo rathaḥ satyavartmarjuraśmir mithuyā carantam abhiyāti dūṣayan /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVŚ, 4, 29, 7.1 yayo rathaḥ satyavartma ṛjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVŚ, 14, 1, 34.1 anṛkṣarā ṛjavaḥ santu panthāno yebhiḥ sakhāyo yanti no vareyam /
Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 2.1 brāhmaṇā ṛjavas tasmād yad yad icchanti cetasā /
BaudhDhS, 4, 7, 2.2 tat tad āsādayanty āśu saṃśuddhā ṛjukarmabhiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 15.1 yato 'numantrayate anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 10.3 ya ṛjur ūrdhvaśalko yasyarjoḥ sata īṣadagram upāvanataṃ taṃ vṛścet /
BhārŚS, 7, 1, 10.3 ya ṛjur ūrdhvaśalko yasyarjoḥ sata īṣadagram upāvanataṃ taṃ vṛścet /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 2, 14.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcamudañcamṛjum //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 4.1 dūtam anumantrayate 'nṛkṣarā ṛjavaḥ santu panthā ebhiḥ sakhāyo yanti no vareyam /
Kauśikasūtra
KauśS, 14, 1, 8.1 dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 1.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 11.0 ṛjur hotavyaḥ pratiṣṭhityai //
MS, 1, 10, 8, 29.0 ṛjūṃs trīn iṣṭvā caturtham utsṛjeta //
MS, 1, 10, 8, 30.0 ṛjū dvau parā iṣṭvā tṛtīyam utsṛjeta //
MS, 3, 16, 5, 6.1 yo vāṃ ratha ṛjuraśmiḥ satyadharmā mithucarantam upayāti dūṣayan /
Taittirīyāraṇyaka
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 7.8 iyaṃ vā ṛjuḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 4.0 tenaiva vaiṇavaṃ daṇḍamṛjuṃ gṛhṇīyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Vārāhagṛhyasūtra
VārGS, 10, 7.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yantu no vareyam /
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 7.0 pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam //
VārŚS, 2, 1, 4, 3.1 mṛnmayīs tryālikhitāś caturaśrā dakṣiṇāvṛtaḥ savyāvṛta ṛjulekhāś ca nirmanthyena lohinīḥ pacanty anvāhāryapacanena vā //
VārŚS, 2, 1, 6, 4.0 dakṣiṇāvṛdbhir dakṣiṇaṃ puccham upadadhāti savyāvṛdbhir uttaram ṛjulekhābhir doṣam //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 11.0 svādhyāyadhṛg dharmarucis tapasvy ṛjur mṛduḥ sidhyati brahmacārī //
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 1.1 sarvahutam aparyāvartayann ṛjuṃ pratiṣṭhitaṃ na hastena juhuyāt //
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 16, 13, 6.1 mṛnmayīr iṣṭakāḥ karoti pādamātryo 'ratnimātrya ūrvasthimātryo 'ṇūkamātrya ṛjulekhā dakṣiṇāvṛtaḥ savyāvṛtas tryālikhitāś ca //
ĀpŚS, 16, 34, 2.3 ṛjulekhāḥ paścāt purastāc ca /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 1, 8.5 sa sahasram ṛjvālikhitā iṣṭakāḥ karoti /
ŚBM, 10, 2, 1, 9.2 sa madhyame vitṛtīye sahasram ṛjvālikhitā iṣṭakā upadadhāti /
ŚBM, 10, 2, 1, 9.3 tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 4, 8.0 ṛjavo darbhāḥ //
Ṛgveda
ṚV, 1, 41, 5.1 yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā /
ṚV, 1, 81, 7.1 made made hi no dadir yūthā gavām ṛjukratuḥ /
ṚV, 1, 90, 1.1 ṛjunītī no varuṇo mitro nayatu vidvān /
ṚV, 2, 3, 7.1 daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ sam ṛcā vapuṣṭarā /
ṚV, 2, 26, 1.1 ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat /
ṚV, 2, 27, 9.2 asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya //
ṚV, 4, 1, 17.2 ā sūryo bṛhatas tiṣṭhad ajrāṁ ṛju marteṣu vṛjinā ca paśyan //
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 6, 9.2 aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ //
ṚV, 5, 41, 15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ //
ṚV, 5, 41, 15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ //
ṚV, 5, 44, 5.2 dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare //
ṚV, 5, 46, 1.2 nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati //
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 6, 70, 3.1 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati /
ṚV, 7, 60, 2.2 viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan //
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 9, 97, 43.1 ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca /
ṚV, 10, 67, 2.1 ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ /
ṚV, 10, 85, 23.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 162.0 vibhāṣarjoś chandasi //
Buddhacarita
BCar, 5, 49.2 ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva //
BCar, 7, 45.1 ṛjvātmanāṃ dharmabhṛtāṃ munīnām iṣṭātithitvāt svajanopamānām /
Carakasaṃhitā
Ca, Sū., 5, 48.2 ṛjvaṅgacakṣustaccetāḥ sūpaviṣṭastriparyayam //
Ca, Sū., 5, 50.2 ṛju trikoṣāphalitaṃ kolāsthyagrapramāṇitam //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 40.1 na rāgaraktā na ca doṣaduṣṭā ślakṣṇā mṛdū sā ṛjusnigdhavākyā /
LalVis, 7, 96.11 nānākudṛṣṭigrahaṇapraskandhānāṃ sattvānāṃ kupathaprayātānāmṛjumārgeṇa nirvāṇapathamupaneṣyati /
Mahābhārata
MBh, 1, 24, 6.9 etaistu lakṣaṇaiḥ putra viddhi tān brāhmaṇān ṛjūn /
MBh, 1, 94, 11.1 sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ /
MBh, 1, 200, 9.12 bhāvitātmā gatarajāḥ śānto mṛduṛjur dvijaḥ /
MBh, 1, 200, 9.18 ṛjur ārohavāñ śuklo bhūyiṣṭhapathiko 'naghaḥ /
MBh, 2, 5, 30.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
MBh, 3, 31, 18.1 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ /
MBh, 3, 125, 21.2 maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ śubhaḥ //
MBh, 3, 142, 13.2 ṛjumārgaprapannasya śarmadātābhayasya ca //
MBh, 3, 198, 73.2 ṛjavaḥ śamasampannāḥ śiṣṭācārā bhavanti te //
MBh, 5, 34, 22.1 ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva /
MBh, 5, 38, 34.1 avisaṃvādako dakṣaḥ kṛtajño matimān ṛjuḥ /
MBh, 7, 164, 13.1 ṛjūnyeva viśuddhāni sarve śastrāṇyadhārayan /
MBh, 9, 59, 24.2 ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ //
MBh, 9, 60, 29.1 ghātayitvā mahīpālān ṛjuyuddhān sahasraśaḥ /
MBh, 9, 60, 37.2 ṛjunā pratiyudhyethā na te syād vijayo dhruvam //
MBh, 9, 60, 56.2 ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave //
MBh, 11, 24, 28.2 virodhayed ṛjuprajñān anṛjur madhusūdana //
MBh, 12, 9, 19.2 ṛjuḥ praṇihito gacchaṃstrasasthāvaravarjakaḥ //
MBh, 12, 18, 29.2 ṛjustu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam //
MBh, 12, 49, 23.3 śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara //
MBh, 12, 49, 25.3 śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara //
MBh, 12, 60, 45.1 tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ /
MBh, 12, 63, 8.2 ṛjur mṛdur anṛśaṃsaḥ kṣamāvān sa vai vipro netaraḥ pāpakarmā //
MBh, 12, 67, 38.2 īkṣitaḥ prativīkṣeta mṛdu carju ca valgu ca //
MBh, 12, 81, 33.1 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ /
MBh, 12, 99, 18.2 ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān //
MBh, 12, 101, 4.1 ubhe prajñe veditavye ṛjvī vakrā ca bhārata /
MBh, 12, 221, 33.2 mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ //
MBh, 12, 223, 7.2 ṛjuśca satyavādī ca tasmāt sarvatra pūjitaḥ //
MBh, 12, 262, 15.2 ṛjūnāṃ śamanityānāṃ sthitānāṃ sveṣu karmasu /
MBh, 12, 276, 14.1 ṛju paśyaṃstathā samyag āśramāṇāṃ parāṃ gatim /
MBh, 12, 342, 15.2 ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ //
MBh, 13, 8, 23.1 ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān /
MBh, 13, 23, 9.3 hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ //
MBh, 13, 113, 7.2 pūrvam annaṃ pradātavyam ṛjunā dharmam icchatā //
MBh, 15, 9, 20.2 vinītāṃśca kulīnāṃśca dharmārthakuśalān ṛjūn //
MBh, 15, 16, 17.2 ṛju paśyati medhāvī putravat pāti naḥ sadā //
MBh, 15, 32, 16.1 etā yathāmukhyam udāhṛtā vo brāhmaṇyabhāvād ṛjubuddhisattvāḥ /
Manusmṛti
ManuS, 2, 47.1 ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ /
ManuS, 3, 93.2 sa gacchati paraṃ sthānaṃ tejomūrtiḥ patharjunā //
Rāmāyaṇa
Rām, Ay, 1, 18.1 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ /
Rām, Ay, 18, 6.1 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam /
Rām, Ay, 94, 8.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
Rām, Ār, 16, 12.2 ṛjubuddhitayā sarvam ākhyātum upacakrame //
Rām, Ki, 18, 7.1 tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ /
Rām, Su, 7, 21.1 samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ /
Rām, Su, 29, 2.2 puṇyaśīlo mahākīrtir ṛjur āsīnmahāyaśāḥ /
Rām, Yu, 40, 16.2 rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau //
Saundarānanda
SaundĀ, 15, 1.2 ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ //
SaundĀ, 17, 4.1 ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāye smṛtiṃ cābhimukhīṃ vidhāya /
Agnipurāṇa
AgniPur, 12, 24.2 dattānulepanāṃ kubjām ṛjuṃ cakre 'hanad gajaṃ //
AgniPur, 248, 3.2 ṛjumāyāvibhedena bhūyo dvividhamucyate //
AgniPur, 248, 13.2 tiryagbhūto bhavedvāmo dakṣiṇo 'pi bhavedṛjuḥ //
AgniPur, 248, 15.1 ṛjujānurbhavedvāmo dakṣiṇaḥ suprasāritaḥ /
Amarakośa
AKośa, 2, 400.1 prālambamṛjulambi syātkaṇṭhādvaikakṣikaṃ tu tat /
Amaruśataka
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 18.1 athottānarjudehasya pāṇipāde prasārite /
AHS, Sū., 21, 7.2 vastinetrasamadravyaṃ trikośaṃ kārayed ṛju //
AHS, Sū., 21, 9.2 ṛjūpaviṣṭas taccetā vivṛtāsyas triparyayam //
AHS, Sū., 25, 9.1 mucuṇḍī sūkṣmadantarjur mūle rucakabhūṣaṇā /
AHS, Sū., 26, 6.2 ṛjvagram unnate śophe gambhīre ca tad anyathā //
AHS, Sū., 26, 18.1 vakrarjudhāraṃ dvimukhaṃ nakhaśastraṃ navāṅgulam /
AHS, Sū., 28, 1.3 vakrarjutiryagūrdhvādhaḥ śalyānāṃ pañcadhā gatiḥ /
AHS, Sū., 28, 34.1 ayaskāntena niṣkarṇaṃ vivṛtāsyam ṛjusthitam /
AHS, Śār., 3, 102.1 ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaś ca /
AHS, Śār., 3, 109.2 unnatāgrā mahocchvāsā pīnarjur nāsikā samā //
AHS, Cikitsitasthāna, 8, 4.1 sakthnoḥ śirodharāyāṃ ca parikṣiptam ṛju sthitam /
AHS, Cikitsitasthāna, 8, 5.1 tato 'smai sarpiṣābhyaktaṃ nidadhyād ṛju yantrakam /
AHS, Utt., 1, 32.1 vidhyed daivakṛte chidre sakṛd evarju lāghavāt /
AHS, Utt., 12, 10.2 candradīpādyanekatvaṃ vakram ṛjvapi manyate //
AHS, Utt., 28, 15.1 ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate /
AHS, Utt., 28, 15.1 ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate /
Bodhicaryāvatāra
BoCA, 5, 80.1 ṛju paśyetsadā sattvāṃścakṣuṣā sampibanniva /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 63.2 yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān //
BKŚS, 18, 260.2 ṛjutānirvikāratvān mām asau trastam aikṣata //
BKŚS, 23, 66.1 māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣād ṛjutanūruhaḥ /
Daśakumāracarita
DKCar, 2, 6, 50.1 pakṣamṛjvāgataṃ ca vāmadakṣiṇābhyāṃ karābhyāṃ paryāyeṇābhighnatī śakuntamivodasthāpayat //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 2, 524.0 tato bhagavān bahirvihārasya pādau prakṣālya vihāraṃ praviśya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 339.1 bhagavāṃśca padmakarṇikāyāṃ niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya padmasyopari padmaṃ nirmitam //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Kirātārjunīya
Kir, 17, 29.1 alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām /
Kumārasaṃbhava
KumSaṃ, 3, 45.1 paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam /
KumSaṃ, 4, 23.1 ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ /
KumSaṃ, 5, 32.2 umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ //
Kāmasūtra
KāSū, 2, 6, 16.1 ṛjuprasāritāv ubhāvapyubhayoścaraṇāv iti saṃpuṭaḥ //
KāSū, 2, 8, 12.2 nyāyyam ṛjusaṃmiśraṇam upasṛptakam /
KāSū, 6, 5, 14.2 prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti /
Kāvyālaṃkāra
KāvyAl, 1, 34.1 apuṣṭārtham avakrokti prasannamṛju komalam /
KāvyAl, 2, 80.1 skandhavānṛjur avyālaḥ sthiro'nekamahāphalaḥ /
Kūrmapurāṇa
KūPur, 1, 47, 2.2 ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ //
KūPur, 1, 47, 13.2 ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ //
KūPur, 2, 22, 95.1 darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān /
Liṅgapurāṇa
LiPur, 1, 10, 15.1 samyagvinītā ṛjavastānācāryān pracakṣate /
LiPur, 1, 53, 1.3 ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ //
LiPur, 1, 57, 34.2 grahanakṣatrasūryās te nīcoccaṛjusaṃsthitāḥ //
LiPur, 1, 86, 148.2 ṛjusvabhāvaḥ satataṃ svasthacitto mṛduḥ sadā //
Matsyapurāṇa
MPur, 93, 101.1 audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām /
MPur, 122, 5.2 ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ //
MPur, 127, 4.3 sarpate'sau kumāro vai ṛjuvakrānuvakragaḥ //
MPur, 154, 231.1 prekṣamāṇamṛjusthānaṃ nāsikāgraṃ sulocanaiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 133.1 kulīnā ṛjavaḥ śuddhā janmataḥ karmato 'rthataḥ /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 14, 26.1 tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam anavagāḍham anuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusaṃdhīnāṃ cānupaghāti //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 18, 20.1 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt /
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Cik., 2, 10.2 tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet //
Su, Cik., 3, 43.2 nāsāṃ sannāṃ vivṛttāṃ vā ṛjvīṃ kṛtvā śalākayā //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 18, 26.2 ghoṇarjuvedhaḥ surarājabasterhitvākṣimātraṃ tvapare vadanti //
Su, Cik., 24, 4.2 kaniṣṭhikāparīṇāham ṛjvagranthitam avraṇam //
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Cik., 36, 5.3 ṛju netraṃ vidheyaṃ syāttatra samyagvijānatā //
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Utt., 18, 50.1 ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham /
Sūryasiddhānta
SūrSiddh, 2, 13.2 ṛjvīti pañcadhā jñeyā yā vakrā sātivakragā //
Viṣṇupurāṇa
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
ViPur, 5, 20, 10.1 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat /
ViPur, 5, 20, 10.2 tataḥ sā ṛjutāṃ prāptā yoṣitāmabhavadvarā //
Yājñavalkyasmṛti
YāSmṛ, 2, 68.2 dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 93.2 saṃtānaśca dhanurdevāyudhaṃ tadṛju rohitam //
AbhCint, 2, 94.1 dīrgharjvairāvataṃ vajraṃ tvaśanirhrādinī svaruḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 49.1 yadā yat kartum āyāti tadā tatkurute ṛjuḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 36.1 taṃ sukhārādhyam ṛjubhir ananyaśaraṇair nṛbhiḥ /
BhāgPur, 3, 25, 26.2 cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhir yogamārgaiḥ //
BhāgPur, 3, 28, 8.2 tasmin svasti samāsīna ṛjukāyaḥ samabhyaset //
Bhāratamañjarī
BhāMañj, 1, 1191.1 ṛjuḥ karṇo navaiśvaryamūḍho duryodhanaḥ śiśuḥ /
Garuḍapurāṇa
GarPur, 1, 71, 24.1 ṛjutvāccaiva keṣāṃcit kathaṃcid upajāyate /
Kathāsaritsāgara
KSS, 5, 1, 79.1 kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn /
KSS, 5, 3, 235.2 yadi vātyantam ṛjutā na kasya paribhūtaye //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 215.1 ūrdhvapuṇḍram ṛjuṃ saumyaṃ lalāṭe dṛśyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.2 ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
Tantrasāra
TantraS, 1, 2.2 ṛjuvacanaviracitam idaṃ tu tantrasāraṃ tataḥ śṛṇuta //
Tantrāloka
TĀ, 8, 289.1 śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 19.1 ṛjukāyena deveśi ājānu nāsikāṃ nayet /
ToḍalT, Dvitīyaḥ paṭalaḥ, 20.2 ṛjukāyaṃ pareśāni viparītaṃ prayatnataḥ //
Ānandakanda
ĀK, 1, 2, 114.2 ṣaṭkoṇaṃ vilikhettasmin ṛjuṃ svarṇaśalākayā //
ĀK, 1, 20, 108.2 muktāsanasthito yogī ṛjvaṅgagrīvamastakaḥ //
ĀK, 1, 20, 117.1 baddhapadmāsane sthitvā ṛjvaṅgaḥ sthiramānasaḥ /
ĀK, 1, 20, 162.1 pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ /
ĀK, 1, 21, 3.1 staṃbhāṃśca kramaśaḥ ṣaṭ ṣaṭ paṅktiśaḥ sthāpayedṛjūn /
ĀK, 1, 26, 62.2 prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām //
Āryāsaptaśatī
Āsapt, 2, 33.2 mama sakhyāḥ patasi kare paśyāmi yathā ṛjur bhavasi //
Āsapt, 2, 140.1 ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram /
Āsapt, 2, 484.2 ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva //
Dhanurveda
DhanV, 1, 136.2 ṛjutve na vinā yāti kṣepyamānastu sāyakaḥ //
DhanV, 1, 139.1 grahaṇaṃ śithilaṃ yasya ṛjutvena vivarjitam /
Gheraṇḍasaṃhitā
GherS, 2, 13.2 ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate //
GherS, 2, 32.2 ṛjukāyaśirogrīvaṃ kūrmāsanam itīritam //
GherS, 3, 96.1 ṛjave śāntacittāya gurubhaktiparāya ca /
Haribhaktivilāsa
HBhVil, 3, 230.2 kaniṣṭhāgraparīṇāhaṃ satvacaṃ nirvraṇaṃ ṛjum /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 22.1 ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate /
HYP, Tṛtīya upadeshaḥ, 12.1 ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 1.3 rasahṛdayasuprayuktāṃ ṭīkāmṛjubhāvagāmāptaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 59.1 raktapitte vahennāḍī mandā ca kaṭhinā ṛjuḥ /
Nāḍīparīkṣā, 1, 61.1 arśoroge sthirā mandā kvacidvakrā kvacidṛjuḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 80.1 ṛjumārganimitteṣu saṃghatāḍitatāḍakaḥ /