Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Parāśarasmṛtiṭīkā

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 34.1 anṛkṣarā ṛjavaḥ santu panthāno yebhiḥ sakhāyo yanti no vareyam /
Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 2.1 brāhmaṇā ṛjavas tasmād yad yad icchanti cetasā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 15.1 yato 'numantrayate anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 4.1 dūtam anumantrayate 'nṛkṣarā ṛjavaḥ santu panthā ebhiḥ sakhāyo yanti no vareyam /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 1.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
Vārāhagṛhyasūtra
VārGS, 10, 7.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yantu no vareyam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 4, 8.0 ṛjavo darbhāḥ //
Ṛgveda
ṚV, 10, 85, 23.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
Mahābhārata
MBh, 3, 198, 73.2 ṛjavaḥ śamasampannāḥ śiṣṭācārā bhavanti te //
MBh, 12, 60, 45.1 tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ /
MBh, 12, 221, 33.2 mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ //
MBh, 12, 342, 15.2 ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ //
Manusmṛti
ManuS, 2, 47.1 ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ /
Kāmasūtra
KāSū, 6, 5, 14.2 prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti /
Kūrmapurāṇa
KūPur, 2, 22, 95.1 darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān /
Liṅgapurāṇa
LiPur, 1, 10, 15.1 samyagvinītā ṛjavastānācāryān pracakṣate /
Nāradasmṛti
NāSmṛ, 2, 1, 133.1 kulīnā ṛjavaḥ śuddhā janmataḥ karmato 'rthataḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 68.2 dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.2 ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ /