Occurrences

Ṛgveda

Ṛgveda
ṚV, 2, 24, 13.2 vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ //
ṚV, 2, 27, 4.2 dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni //
ṚV, 2, 28, 9.1 para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
ṚV, 4, 3, 13.2 mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema //
ṚV, 4, 23, 7.2 ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe //
ṚV, 6, 61, 1.1 iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe /
ṚV, 8, 32, 16.1 na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām /
ṚV, 8, 47, 17.1 yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi /
ṚV, 9, 47, 2.2 ṛṇā ca dhṛṣṇuś cayate //
ṚV, 10, 127, 7.2 uṣa ṛṇeva yātaya //