Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauṣītakagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Tantrāloka
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
Atharvaveda (Śaunaka)
AVŚ, 6, 46, 3.1 yathā kalāṃ yathā śaphaṃ yatharṇaṃ saṃnayanti /
AVŚ, 6, 118, 1.2 ugraṃpaśye ugrajitau tad adyāpsarasāv anu dattām ṛṇaṃ naḥ //
AVŚ, 6, 118, 2.2 ṛṇān no narṇamertsamāno yamasya loke adhirajjur āyat //
AVŚ, 6, 118, 2.2 ṛṇān no narṇamertsamāno yamasya loke adhirajjur āyat //
AVŚ, 6, 118, 3.1 yasmā ṛṇaṃ yasya jāyām upaimi yaṃ yācamāno abhyaimi devāḥ /
AVŚ, 6, 119, 1.1 yad adīvyann ṛṇam ahaṃ kṛṇomy adāsyann agne uta saṃgṛṇāmi /
AVŚ, 6, 119, 2.1 vaiśvānarāya prati vedayāmi yadi ṛṇaṃ saṃgaro devatāsu /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 25.2 yaḥ samargham ṛṇaṃ gṛhya mahārghaṃ saṃprayojayet /
BaudhDhS, 2, 11, 33.3 evam ṛṇasaṃyogavādinyo 'saṃkhyeyā havanti //
BaudhDhS, 2, 16, 4.1 brāhmaṇasyarṇasaṃyogas tribhir bhavati janmataḥ /
BaudhDhS, 2, 16, 7.3 evam ṛṇasaṃyogaṃ vedo darśayati //
BaudhDhS, 3, 7, 10.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 7, 16.3 yad adīvyann ṛṇam ahaṃ babhūva /
Gautamadharmasūtra
GautDhS, 2, 3, 38.1 rikthabhāja ṛṇaṃ pratikuryuḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 26.0 ṛṇe prajñāyamāne golakānāṃ madhyamaparṇena juhuyād yat kusīdam iti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 6.1 ṛṇaṃ caitad brāhmaṇasya //
Taittirīyasaṃhitā
TS, 2, 1, 11, 5.1 asuryam ṛtāvānaś cayamānā ṛṇāni /
Taittirīyāraṇyaka
TĀ, 2, 4, 1.1 yad adīvyannṛṇam ahaṃ babhūvāditsan vā saṃjagara janebhyaḥ /
TĀ, 2, 4, 2.2 ugraṃpaśyā ca rāṣṭrabhṛc ca tāny apsarasāv anudattām ṛṇāni //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
Vasiṣṭhadharmasūtra
VasDhS, 11, 47.1 naiyamikaṃ hy etad ṛṇasaṃstutaṃ ca //
VasDhS, 11, 48.2 tribhir ṛṇair ṛṇavān brāhmaṇo jāyata iti /
VasDhS, 17, 1.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
Ṛgveda
ṚV, 2, 24, 13.2 vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ //
ṚV, 2, 27, 4.2 dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni //
ṚV, 2, 28, 9.1 para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
ṚV, 4, 3, 13.2 mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema //
ṚV, 4, 23, 7.2 ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe //
ṚV, 6, 61, 1.1 iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe /
ṚV, 8, 32, 16.1 na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām /
ṚV, 8, 47, 17.1 yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi /
ṚV, 9, 47, 2.2 ṛṇā ca dhṛṣṇuś cayate //
ṚV, 10, 127, 7.2 uṣa ṛṇeva yātaya //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 43.0 kṛtyair ṛṇe //
Aṣṭādhyāyī, 2, 3, 24.0 akartaryṛṇe pañcamī //
Aṣṭādhyāyī, 3, 3, 111.0 paryāyārharṇotpattiṣu ṇvuc //
Aṣṭādhyāyī, 4, 3, 47.0 deyam ṛṇe //
Aṣṭādhyāyī, 8, 2, 60.0 ṛṇam ādhamarṇye //
Buddhacarita
BCar, 9, 65.2 utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ //
Mahābhārata
MBh, 1, 69, 43.7 ṛṇād adya vimukto 'haṃ tava pautreṇa śobhane /
MBh, 1, 111, 12.1 ṛṇaiścaturbhiḥ saṃyuktā jāyante manujā bhuvi /
MBh, 1, 111, 15.3 pitryād ṛṇād anirmukta idānīm asmi tāpasāḥ /
MBh, 1, 111, 15.4 pitryād ṛṇād anirmuktastena tapye tapodhanāḥ //
MBh, 1, 111, 16.2 pitṝṇām ṛṇanāśāddhi na prajā nāśam ṛcchati /
MBh, 1, 113, 10.27 pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ /
MBh, 1, 113, 12.14 pitā te ṛṇanirmuktastvayā putreṇa kāśyapa /
MBh, 1, 113, 12.15 ṛṇād aham anirmukto vṛddho 'haṃ vigataspṛhaḥ /
MBh, 1, 114, 63.9 pitṝṇām ṛṇamukto 'si svargaṃ prāpsyasi puṇyabhāk /
MBh, 1, 117, 20.13 tṛptāḥ putrān prayacchanti ṛṇamukto bhaviṣyasi /
MBh, 1, 145, 34.7 pitṝṇām ṛṇanirmukto yasya jātasya tejasā /
MBh, 1, 209, 24.5 anena tu bhaviṣyāmi ṛṇān mukto janādhipa /
MBh, 2, 5, 68.2 pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham /
MBh, 3, 81, 83.2 gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha //
MBh, 3, 82, 109.2 virājati yathā soma ṛṇair mukto yudhiṣṭhira //
MBh, 4, 43, 10.1 adyāham ṛṇam akṣayyaṃ purā vācā pratiśrutam /
MBh, 5, 58, 21.1 ṛṇam etat pravṛddhaṃ me hṛdayānnāpasarpati /
MBh, 5, 105, 6.2 ṛṇaṃ dhārayamāṇasya kutaḥ sukham anīhayā //
MBh, 6, 105, 27.1 adya te puruṣavyāghra pratimokṣye ṛṇaṃ mahat /
MBh, 9, 4, 42.2 ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe //
MBh, 12, 7, 17.1 abhuktvā pārthivān bhogān ṛṇānyanavadāya ca /
MBh, 12, 138, 58.1 ṛṇaśeṣo 'gniśeṣaśca śatruśeṣastathaiva ca /
MBh, 12, 138, 59.1 vardhamānam ṛṇaṃ tiṣṭhat paribhūtāśca śatravaḥ /
MBh, 12, 192, 85.2 anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmyaham //
MBh, 12, 192, 98.2 dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai /
MBh, 12, 226, 7.1 prajāvāñ śrotriyo yajvā mukto divyaistribhir ṛṇaiḥ /
MBh, 13, 24, 22.1 ṛṇakartā ca yo rājan yaśca vārdhuṣiko dvijaḥ /
MBh, 13, 37, 18.1 ṛṇam unmucya devānām ṛṣīṇāṃ ca tathaiva ca /
MBh, 13, 61, 74.1 brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara /
Manusmṛti
ManuS, 6, 35.1 ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet /
ManuS, 8, 4.1 teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ /
ManuS, 8, 107.1 tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ /
ManuS, 8, 107.2 tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ //
ManuS, 8, 108.2 rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //
ManuS, 8, 139.1 ṛṇe deye pratijñāte pañcakaṃ śatam arhati /
ManuS, 8, 154.1 ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām /
ManuS, 8, 158.2 adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam //
ManuS, 8, 161.1 adātari punar dātā vijñātaprakṛtāv ṛṇam /
ManuS, 9, 106.1 yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute /
ManuS, 9, 214.1 ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi /
ManuS, 11, 65.1 anāhitāgnitā steyam ṛṇānām anapakriyā /
Nyāyasūtra
NyāSū, 4, 1, 59.0 ṛṇakleśapravṛttyanubandhād apavargābhāvaḥ //
Rāmāyaṇa
Rām, Ay, 98, 64.1 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan /
Rām, Ay, 99, 10.1 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum /
Rām, Ki, 42, 5.2 ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ //
Saundarānanda
SaundĀ, 17, 69.1 rogādivārogyam asahyarūpād ṛṇādivānṛṇyam anantasaṃkhyāt /
Amarakośa
AKośa, 2, 589.2 satyānṛtaṃ vaṇigbhāvaḥ syādṛṇaṃ paryudañcanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 2.1 ṛṇaiḥ kila samāghrātaḥ puruṣo jāyate tribhiḥ /
Divyāvadāna
Divyāv, 7, 129.0 yāvadasau gṛhapatiḥ patnīmāmantrayate bhadre jāto 'smākamṛṇahārako dhanahārakaśca //
Divyāv, 18, 508.1 sa ca gṛhapatistāṃ patnīmevamāha jāto 'smākam ṛṇadharo dhanaharaḥ //
Kāmasūtra
KāSū, 6, 3, 2.7 tadartham ṛṇagrahaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 146.2 labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu //
KātySmṛ, 1, 233.1 ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
KātySmṛ, 1, 234.2 tṛtīyaḥ śapathaḥ proktaḥ tair ṛṇaṃ sādhayet kramāt //
KātySmṛ, 1, 291.2 śuddharṇaśaṅkayā tat tu lekhyaṃ durbalatām iyāt //
KātySmṛ, 1, 302.1 ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam /
KātySmṛ, 1, 365.1 ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu /
KātySmṛ, 1, 396.1 ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam /
KātySmṛ, 1, 403.2 ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā //
KātySmṛ, 1, 403.2 ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā //
KātySmṛ, 1, 405.1 sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam /
KātySmṛ, 1, 457.2 rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //
KātySmṛ, 1, 513.1 ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam /
KātySmṛ, 1, 514.1 nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
KātySmṛ, 1, 523.2 tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ //
KātySmṛ, 1, 524.2 ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ //
KātySmṛ, 1, 534.2 vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ //
KātySmṛ, 1, 535.2 adarśayan sa taṃ tasmai prayacchet svadhanād ṛṇam //
KātySmṛ, 1, 537.2 mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 544.1 ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
KātySmṛ, 1, 545.1 proṣitasyāmatenāpi kuṭumbārtham ṛṇaṃ kṛtam /
KātySmṛ, 1, 546.2 ṛṇam evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā //
KātySmṛ, 1, 547.1 martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
KātySmṛ, 1, 548.2 viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ //
KātySmṛ, 1, 549.2 ṛṇam evaṃvidhaṃ putrāñ jīvatām api dāpayet //
KātySmṛ, 1, 550.1 sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
KātySmṛ, 1, 551.1 pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt /
KātySmṛ, 1, 553.1 aprāptavyavahāraś cet svatantro 'pīha narṇabhāk /
KātySmṛ, 1, 554.2 sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit //
KātySmṛ, 1, 555.1 pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
KātySmṛ, 1, 557.1 ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ /
KātySmṛ, 1, 559.1 pitrarṇe vidyamāne tu na ca putro dhanaṃ haret /
KātySmṛ, 1, 560.1 putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ /
KātySmṛ, 1, 561.2 putreṇāpi samaṃ deyam ṛṇaṃ sarvatra paitṛkam //
KātySmṛ, 1, 562.1 rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ /
KātySmṛ, 1, 567.2 tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi //
KātySmṛ, 1, 568.2 adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat //
KātySmṛ, 1, 569.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
KātySmṛ, 1, 572.1 ṛṇārtham āharet tantuṃ na sukhārthaṃ kadācana /
KātySmṛ, 1, 573.2 āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ //
KātySmṛ, 1, 574.2 āśritas tadṛṇaṃ dadyād bālaputrāvidhiḥ smṛtaḥ //
KātySmṛ, 1, 578.1 deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /
KātySmṛ, 1, 590.2 prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ //
KātySmṛ, 1, 627.2 ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet //
KātySmṛ, 1, 628.1 jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam /
KātySmṛ, 1, 674.1 gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet /
KātySmṛ, 1, 675.2 prāktanasya dhanarṇasya samāṃśāḥ sarva eva te //
KātySmṛ, 1, 677.1 yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam /
KātySmṛ, 1, 848.1 bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārtham ṛṇaṃ kṛtam /
KātySmṛ, 1, 849.1 tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet /
KātySmṛ, 1, 850.1 dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam /
KātySmṛ, 1, 851.1 pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam /
KātySmṛ, 1, 851.2 ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha //
KātySmṛ, 1, 852.1 ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet //
KātySmṛ, 1, 919.1 bhartrā pratiśrutaṃ deyam ṛṇavat strīdhanaṃ sutaiḥ /
Kūrmapurāṇa
KūPur, 1, 2, 77.1 ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
KūPur, 1, 36, 15.1 ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate /
KūPur, 2, 36, 40.3 ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ //
KūPur, 2, 39, 19.1 ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam /
KūPur, 2, 42, 23.1 ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam /
Liṅgapurāṇa
LiPur, 1, 86, 150.1 ṛṇatrayavinirmuktaḥ pūrvajanmani puṇyabhāk /
Matsyapurāṇa
MPur, 107, 21.1 ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate /
MPur, 175, 60.2 sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 16.1 ṛṇādānaṃ hy upanidhiḥ sambhūyotthānam eva ca /
NāSmṛ, 1, 1, 38.2 ṛṇādiṣu haret kālaṃ kāmaṃ tattvabubhutsayā //
NāSmṛ, 1, 2, 25.2 paśustrībhūmyṛṇādāne śāsyo 'py arthān na hīyate //
NāSmṛ, 2, 1, 1.1 ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
NāSmṛ, 2, 1, 1.2 dānagrahaṇadharmāc ca ṛṇādānam iti smṛtam //
NāSmṛ, 2, 1, 2.1 pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ /
NāSmṛ, 2, 1, 3.1 pitṛvyeṇāvibhaktena bhrātrā vā yad ṛṇaṃ kṛtam /
NāSmṛ, 2, 1, 4.1 kramād avyāhataṃ prāptaṃ putrair yan narṇam uddhṛtam /
NāSmṛ, 2, 1, 6.2 pitā mokṣitavya ṛṇād yathā na narakaṃ patet //
NāSmṛ, 2, 1, 8.1 na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam /
NāSmṛ, 2, 1, 9.2 kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā //
NāSmṛ, 2, 1, 11.2 ṛṇaṃ dadyāt pitṛvye vā jyeṣṭhe bhrātary athāpi vā //
NāSmṛ, 2, 1, 12.1 dāpyaḥ pararṇam eko 'pi jīvatsv adhikṛtaiḥ kṛtam /
NāSmṛ, 2, 1, 12.2 preteṣu tu na tatputraḥ pararṇaṃ dātum arhati //
NāSmṛ, 2, 1, 13.1 na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā /
NāSmṛ, 2, 1, 14.2 yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ //
NāSmṛ, 2, 1, 15.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
NāSmṛ, 2, 1, 18.2 so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām //
NāSmṛ, 2, 1, 19.2 ṛṇaṃ voḍhuḥ sa bhajate tad evāsya dhanaṃ smṛtam //
NāSmṛ, 2, 1, 20.1 dhanastrīhāriputrāṇām ṛṇabhāg yo dhanaṃ haret /
NāSmṛ, 2, 1, 21.2 ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute //
NāSmṛ, 2, 1, 27.1 aprāptavyavahāraś cet svatantro 'pi hi narṇabhāk /
NāSmṛ, 2, 1, 85.1 kriyarṇādiṣu sarveṣu balavaty uttarottarā /
NāSmṛ, 2, 1, 90.1 ṛṇānāṃ sārvabhaumo 'yaṃ vidhir vṛddhikaraḥ smṛtaḥ /
NāSmṛ, 2, 1, 90.2 deśācāravidhis tv anyo yatrarṇam avatiṣṭhati //
NāSmṛ, 2, 1, 102.1 lekhyaṃ dadyād ṛṇe śuddhe tadabhāve pratiśravam /
NāSmṛ, 2, 1, 105.2 pratibhūs tad ṛṇaṃ dadyād anupasthāpayaṃs tathā //
NāSmṛ, 2, 1, 112.2 śakyaprekṣam ṛṇaṃ dāpyaḥ kāle kāle yathodayam //
NāSmṛ, 2, 1, 114.1 naśyed ṛṇaparīmāṇaṃ kāleneharṇikasya cet /
NāSmṛ, 2, 5, 25.1 mokṣito mahataś carṇāt prāpto yuddhāt paṇe jitaḥ /
NāSmṛ, 2, 5, 31.1 dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate /
NāSmṛ, 2, 13, 32.1 yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat /
Suśrutasaṃhitā
Su, Śār., 2, 34.2 bhavantyṛṇasya moktāraḥ satputrāḥ putriṇe hitāḥ //
Sūryasiddhānta
SūrSiddh, 2, 5.2 tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca //
SūrSiddh, 2, 11.1 ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet /
SūrSiddh, 2, 38.2 yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam //
SūrSiddh, 2, 45.2 dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca //
SūrSiddh, 2, 47.2 dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet //
SūrSiddh, 2, 49.2 karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam //
SūrSiddh, 2, 51.2 ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.5 ṛṇatrayeṇa mukto 'nṛṇo bhavati //
Viṣṇupurāṇa
ViPur, 3, 11, 67.2 caturaḥ pūjayedetānnṛyajñarṇātpramucyate //
Viṣṇusmṛti
ViSmṛ, 6, 29.1 saputrasya vāpy aputrasya vā rikthagrāhī ṛṇaṃ dadyāt //
ViSmṛ, 6, 34.1 avibhaktaiḥ kṛtam ṛṇaṃ yas tiṣṭhet sa dadyāt //
ViSmṛ, 6, 35.1 paitṛkam ṛṇam avibhaktānāṃ bhrātṝṇāṃ ca //
ViSmṛ, 6, 40.1 yo gṛhītvā ṛṇaṃ sarvaṃ śvo dāsyāmīti sāmakam /
ViSmṛ, 15, 45.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
ViSmṛ, 37, 29.1 devarṣipitṛṛṇānām anapakriyā //
Yājñavalkyasmṛti
YāSmṛ, 2, 43.1 hīnajātiṃ parikṣīṇam ṛṇārthaṃ karma kārayet /
YāSmṛ, 2, 45.1 avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet /
YāSmṛ, 2, 48.2 ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tadāśrayā //
YāSmṛ, 2, 49.2 svayaṃkṛtaṃ vā yad ṛṇaṃ nānyat strī dātum arhati //
YāSmṛ, 2, 50.2 putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam //
YāSmṛ, 2, 51.1 rikthagrāha ṛṇaṃ dāpyo yoṣidgrāhas tathaiva ca /
YāSmṛ, 2, 52.2 prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam //
YāSmṛ, 2, 54.2 na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ //
YāSmṛ, 2, 64.1 yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu /
YāSmṛ, 2, 76.1 abruvan hi naraḥ sākṣyam ṛṇaṃ sadaśabandhakam /
YāSmṛ, 2, 90.1 ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu /
YāSmṛ, 2, 94.1 dattvarṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet /
YāSmṛ, 2, 117.1 vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam /
YāSmṛ, 2, 117.2 mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ //
YāSmṛ, 3, 234.1 govadho vrātyatā steyam ṛṇānāṃ cānapākriyā /
Abhidhānacintāmaṇi
AbhCint, 2, 106.1 dyumnaṃ dravyaṃ pṛkthamṛkthaṃ svamṛṇaṃ draviṇaṃ dhanam /
Bhāratamañjarī
BhāMañj, 9, 69.2 dharmātmajastamṛṇaśeṣamiva pradadhyau duryodhanaṃ saha dhanaṃjayabhīmamukhyaiḥ //
Garuḍapurāṇa
GarPur, 1, 49, 10.1 ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
GarPur, 1, 83, 6.2 taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt //
GarPur, 1, 83, 14.1 dharmāraṇyaṃ dharmamīśaṃ dṛṣṭvā syādṛṇanāśanam /
GarPur, 1, 83, 16.1 koṭīśvaraṃ cāśvamedhaṃ dṛṣṭvā syādṛṇanāśanam /
GarPur, 1, 83, 78.2 natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam //
GarPur, 1, 84, 8.2 ṛṇatrayāpākaraṇaṃ labheddakṣiṇamānase //
GarPur, 1, 85, 22.2 tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt //
GarPur, 1, 88, 7.1 sattvaṃ daivād ṛṇād bandham imam asmadṛṇādapi /
GarPur, 1, 88, 7.1 sattvaṃ daivād ṛṇād bandham imam asmadṛṇādapi /
GarPur, 1, 105, 12.1 govadho vrātyatāsteyamṛṇānāṃ ca parikriyā /
GarPur, 1, 115, 18.1 kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaḥ kujanasya sevā /
GarPur, 1, 115, 46.1 ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
GarPur, 1, 127, 20.2 upoṣyaikādaśīṃ puṇyāṃ mucyate vai ṛṇatrayāt /
Hitopadeśa
Hitop, 1, 73.15 āpatsu mitraṃ jānīyād raṇe śūram ṛṇe śucim /
Hitop, 1, 111.3 ṛṇadātā ca vaidyaś ca śrotriyaḥ sajalā nadī //
Kṛṣiparāśara
KṛṣiPar, 1, 97.2 nityaṃ tu trihale bhaktaṃ nityamekahale ṛṇam //
Narmamālā
KṣNarm, 3, 66.2 vṛddhaḥ prāpnoti no nidrāmṛṇaṃ dhyāyannivādhanaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 6.0 bhavantyṛṇasya itiśabdaścatuṣprakārasamāptau //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 21.0 apare tu manyante ṛṇāpākaraṇādyāvaśyakadharmārthe tilavikrayo na viruddhaḥ //
Tantrāloka
TĀ, 6, 109.1 tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam /
Śukasaptati
Śusa, 6, 1.5 nidrā bhadre kutasteṣāṃ ye ṛṇavyādhipīḍitāḥ /
Haribhaktivilāsa
HBhVil, 1, 203.2 suptaprabodhakālaṃ ca tathā ṛṇadhanādikam //
HBhVil, 1, 218.3 na cātra śātravā doṣā narṇasvādivicāraṇā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 87, 3.1 devaiḥ pitṛmanuṣyaiśca ṛṇamātmakṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 87, 5.2 ṛṇatrayavinirmukto nāke dīpyati devavat //
SkPur (Rkh), Revākhaṇḍa, 208, 4.1 piṇḍadānaṃ jalaṃ tāta ṛṇamuttamamucyate /
SkPur (Rkh), Revākhaṇḍa, 208, 4.2 pitṝṇāṃ taddhi vai proktamṛṇaṃ daivamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 208, 5.2 iti devarṇaṃ proktaṃ śṛṇu mānuṣyakaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 7.1 ṛṇatrayamidaṃ proktaṃ putrāṇāṃ dharmanandana /
SkPur (Rkh), Revākhaṇḍa, 208, 8.1 ṛṇatrayādvimucyante hyaputrāḥ putriṇastathā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 3.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca vindate /