Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 118, 2.2 ṛṇān no narṇamertsamāno yamasya loke adhirajjur āyat //
Mahābhārata
MBh, 1, 69, 43.7 ṛṇād adya vimukto 'haṃ tava pautreṇa śobhane /
MBh, 1, 111, 15.3 pitryād ṛṇād anirmukta idānīm asmi tāpasāḥ /
MBh, 1, 111, 15.4 pitryād ṛṇād anirmuktastena tapye tapodhanāḥ //
MBh, 1, 113, 10.27 pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ /
MBh, 1, 113, 12.15 ṛṇād aham anirmukto vṛddho 'haṃ vigataspṛhaḥ /
MBh, 1, 209, 24.5 anena tu bhaviṣyāmi ṛṇān mukto janādhipa /
Rāmāyaṇa
Rām, Ay, 99, 10.1 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum /
Rām, Ki, 42, 5.2 ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ //
Saundarānanda
SaundĀ, 17, 69.1 rogādivārogyam asahyarūpād ṛṇādivānṛṇyam anantasaṃkhyāt /
Kātyāyanasmṛti
KātySmṛ, 1, 524.2 ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ //
KātySmṛ, 1, 551.1 pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt /
KātySmṛ, 1, 590.2 prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ //
Kūrmapurāṇa
KūPur, 2, 39, 19.1 ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam /
Nāradasmṛti
NāSmṛ, 2, 1, 6.2 pitā mokṣitavya ṛṇād yathā na narakaṃ patet //
NāSmṛ, 2, 5, 25.1 mokṣito mahataś carṇāt prāpto yuddhāt paṇe jitaḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 67.2 caturaḥ pūjayedetānnṛyajñarṇātpramucyate //
Yājñavalkyasmṛti
YāSmṛ, 2, 117.2 mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ //
Garuḍapurāṇa
GarPur, 1, 88, 7.1 sattvaṃ daivād ṛṇād bandham imam asmadṛṇādapi /
GarPur, 1, 88, 7.1 sattvaṃ daivād ṛṇād bandham imam asmadṛṇādapi /