Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kauṣītakagṛhyasūtra
Taittirīyāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Amarakośa
Kātyāyanasmṛti
Nāradasmṛti
Sūryasiddhānta
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Kṛṣiparāśara
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 119, 2.1 vaiśvānarāya prati vedayāmi yadi ṛṇaṃ saṃgaro devatāsu /
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 10.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 7, 16.3 yad adīvyann ṛṇam ahaṃ babhūva /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 6.1 ṛṇaṃ caitad brāhmaṇasya //
Taittirīyāraṇyaka
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
Ṛgveda
ṚV, 8, 32, 16.1 na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 60.0 ṛṇam ādhamarṇye //
Mahābhārata
MBh, 5, 58, 21.1 ṛṇam etat pravṛddhaṃ me hṛdayānnāpasarpati /
MBh, 12, 138, 59.1 vardhamānam ṛṇaṃ tiṣṭhat paribhūtāśca śatravaḥ /
Manusmṛti
ManuS, 8, 108.2 rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //
Amarakośa
AKośa, 2, 589.2 satyānṛtaṃ vaṇigbhāvaḥ syādṛṇaṃ paryudañcanam //
Kātyāyanasmṛti
KātySmṛ, 1, 302.1 ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam /
KātySmṛ, 1, 535.2 adarśayan sa taṃ tasmai prayacchet svadhanād ṛṇam //
KātySmṛ, 1, 544.1 ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
KātySmṛ, 1, 545.1 proṣitasyāmatenāpi kuṭumbārtham ṛṇaṃ kṛtam /
KātySmṛ, 1, 546.2 ṛṇam evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā //
KātySmṛ, 1, 547.1 martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
KātySmṛ, 1, 548.2 viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ //
KātySmṛ, 1, 550.1 sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
KātySmṛ, 1, 554.2 sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit //
KātySmṛ, 1, 555.1 pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
KātySmṛ, 1, 560.1 putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ /
KātySmṛ, 1, 561.2 putreṇāpi samaṃ deyam ṛṇaṃ sarvatra paitṛkam //
KātySmṛ, 1, 562.1 rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ /
KātySmṛ, 1, 569.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
KātySmṛ, 1, 578.1 deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /
KātySmṛ, 1, 628.1 jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam /
KātySmṛ, 1, 674.1 gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet /
KātySmṛ, 1, 677.1 yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam /
KātySmṛ, 1, 848.1 bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārtham ṛṇaṃ kṛtam /
KātySmṛ, 1, 849.1 tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet /
KātySmṛ, 1, 850.1 dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam /
KātySmṛ, 1, 851.2 ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha //
Nāradasmṛti
NāSmṛ, 2, 1, 1.1 ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
NāSmṛ, 2, 1, 3.1 pitṛvyeṇāvibhaktena bhrātrā vā yad ṛṇaṃ kṛtam /
NāSmṛ, 2, 1, 4.1 kramād avyāhataṃ prāptaṃ putrair yan narṇam uddhṛtam /
NāSmṛ, 2, 1, 9.2 kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā //
NāSmṛ, 2, 1, 14.2 yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ //
NāSmṛ, 2, 1, 15.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
NāSmṛ, 2, 1, 90.2 deśācāravidhis tv anyo yatrarṇam avatiṣṭhati //
Sūryasiddhānta
SūrSiddh, 2, 5.2 tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca //
SūrSiddh, 2, 11.1 ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet /
SūrSiddh, 2, 38.2 yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam //
SūrSiddh, 2, 45.2 dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca //
SūrSiddh, 2, 49.2 karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam //
SūrSiddh, 2, 51.2 ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet //
Yājñavalkyasmṛti
YāSmṛ, 2, 45.1 avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet /
YāSmṛ, 2, 49.2 svayaṃkṛtaṃ vā yad ṛṇaṃ nānyat strī dātum arhati //
YāSmṛ, 2, 50.2 putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam //
YāSmṛ, 2, 52.2 prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam //
YāSmṛ, 2, 64.1 yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu /
YāSmṛ, 2, 90.1 ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu /
Abhidhānacintāmaṇi
AbhCint, 2, 106.1 dyumnaṃ dravyaṃ pṛkthamṛkthaṃ svamṛṇaṃ draviṇaṃ dhanam /
Kṛṣiparāśara
KṛṣiPar, 1, 97.2 nityaṃ tu trihale bhaktaṃ nityamekahale ṛṇam //
Tantrāloka
TĀ, 6, 109.1 tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 87, 3.1 devaiḥ pitṛmanuṣyaiśca ṛṇamātmakṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 208, 4.1 piṇḍadānaṃ jalaṃ tāta ṛṇamuttamamucyate /
SkPur (Rkh), Revākhaṇḍa, 208, 4.2 pitṝṇāṃ taddhi vai proktamṛṇaṃ daivamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 208, 5.2 iti devarṇaṃ proktaṃ śṛṇu mānuṣyakaṃ tataḥ //