Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Agnipurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 7, 14, 2.2 hiraṇyapāṇir amimīta sukratuḥ kṛpāt svaḥ //
Ṛgveda
ṚV, 8, 3, 12.2 śagdhi yathā ruśamaṃ śyāvakaṃ kṛpam indra prāvaḥ svarṇaram //
ṚV, 8, 4, 2.1 yad vā rume ruśame śyāvake kṛpa indra mādayase sacā /
Mahābhārata
MBh, 1, 1, 95.1 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam /
MBh, 1, 1, 141.1 yadā droṇaḥ kṛtavarmā kṛpaśca karṇo drauṇir madrarājaśca śūraḥ /
MBh, 1, 1, 148.1 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca duḥśāsanaṃ kṛtavarmāṇam ugram /
MBh, 1, 2, 179.2 kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ /
MBh, 1, 2, 181.3 kṛtavarmaṇā ca sahitaḥ kṛpeṇa ca nijaghnivān //
MBh, 1, 57, 90.2 aśvatthāmnaśca jananī kṛpaścaiva mahābalaḥ /
MBh, 1, 61, 71.1 yastu rājan kṛpo nāma brahmarṣir abhavat kṣitau /
MBh, 1, 119, 43.7 adhijagmuśca kuravo dhanurvedaṃ kṛpāt tu te /
MBh, 1, 119, 43.144 adhijagmuśca kuravo dhanurvedaṃ kṛpāt tu te //
MBh, 1, 120, 1.2 kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi /
MBh, 1, 120, 18.3 tasmāt kṛpa iti khyātaḥ kṛpī kanyā ca sābhavat //
MBh, 1, 120, 18.3 tasmāt kṛpa iti khyātaḥ kṛpī kanyā ca sābhavat //
MBh, 1, 120, 20.3 kṛpaśca saptarātreṇa dhanurvedaparo 'bhavat /
MBh, 1, 120, 20.5 kṛpam āhūya gāṅgeyastava śiṣyā iti bruvan /
MBh, 1, 120, 21.4 kṛpam ācāryam āsādya paramāstrajñatāṃ gatāḥ //
MBh, 1, 121, 11.5 śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata //
MBh, 1, 122, 11.12 tato 'sya tanujaḥ pārthān kṛpasyānantaraṃ prabhuḥ /
MBh, 1, 122, 15.8 kṛpasyānumate brahman bhikṣām āpnuhi śāśvatīm /
MBh, 1, 124, 2.1 kṛpasya somadattasya bāhlīkasya ca dhīmataḥ /
MBh, 1, 124, 12.3 bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam /
MBh, 1, 124, 19.4 pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca //
MBh, 1, 124, 22.3 cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca /
MBh, 1, 126, 6.2 praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot //
MBh, 1, 126, 26.2 bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthastato 'bhavan //
MBh, 1, 126, 30.1 tāvudyatamahācāpau kṛpaḥ śāradvato 'bravīt /
MBh, 1, 127, 14.4 ācāryaḥ kalaśājjātaḥ śarastambād guruḥ kṛpaḥ /
MBh, 1, 129, 18.50 kṛpaḥ śāradvataścaiva yata eva vayaṃ tataḥ /
MBh, 1, 130, 18.1 kṛpaḥ śāradvataścaiva yata ete trayastataḥ /
MBh, 1, 131, 13.1 kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm /
MBh, 1, 133, 2.2 anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca //
MBh, 1, 137, 5.2 droṇaśca viduraścaiva kṛpaścānye ca kauravāḥ /
MBh, 1, 181, 28.2 anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ //
MBh, 1, 192, 9.2 aśvatthāmnā mātulena karṇena ca kṛpeṇa ca //
MBh, 1, 199, 13.2 droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca //
MBh, 1, 199, 25.30 bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata /
MBh, 1, 199, 25.39 kṛpo droṇaśca bhīṣmaśca dhaumyaśca vyāsakeśavau /
MBh, 1, 199, 47.3 saubalena ca karṇena dhārtarāṣṭraiḥ kṛpeṇa ca //
MBh, 2, 13, 60.3 duryodhanaṃ śāṃtanavaṃ droṇaṃ droṇāyaniṃ kṛpam /
MBh, 2, 30, 54.1 droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca /
MBh, 2, 31, 8.2 aśvatthāmā kṛpo droṇaḥ saindhavaśca jayadrathaḥ //
MBh, 2, 32, 1.4 bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhanaviviṃśatī //
MBh, 2, 32, 6.2 dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat /
MBh, 2, 52, 23.1 tathā droṇena bhīṣmeṇa karṇena ca kṛpeṇa ca /
MBh, 2, 53, 18.1 bhīṣmo droṇaḥ kṛpaścaiva viduraśca mahāmatiḥ /
MBh, 2, 58, 39.2 bhīṣmadroṇakṛpādīnāṃ svedaśca samajāyata //
MBh, 2, 61, 14.1 bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca /
MBh, 2, 69, 2.1 droṇaṃ kṛpaṃ nṛpāṃścānyān aśvatthāmānam eva ca /
MBh, 2, 72, 24.2 kṛpaś ca somadattaś ca bāhlīkaś ca mahārathaḥ //
MBh, 3, 9, 6.2 yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām //
MBh, 3, 14, 3.2 bhīṣmadroṇau samānāyya kṛpaṃ vāhlīkam eva ca //
MBh, 3, 30, 45.3 kṛpaś ca saṃjayaś caiva śamam eva vadiṣyataḥ //
MBh, 3, 37, 13.2 droṇasya ca mahābāho kṛpasya ca mahātmanaḥ //
MBh, 3, 37, 23.1 bhīṣmāddroṇāt kṛpāt karṇād droṇaputrācca bhārata /
MBh, 3, 38, 4.1 bhīṣme droṇe kṛpe karṇe droṇaputre ca bhārata /
MBh, 3, 41, 11.1 yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca /
MBh, 3, 84, 7.1 bhīṣmadroṇāvatirathau kṛpo drauṇiś ca durjayaḥ /
MBh, 3, 119, 9.1 kathaṃ nu bhīṣmaś ca kṛpaś ca vipro droṇaś ca rājā ca kulasya vṛddhaḥ /
MBh, 3, 120, 11.1 pradyumnamuktān niśitān na śaktāḥ soḍhuṃ kṛpadroṇavikarṇakarṇāḥ /
MBh, 3, 171, 3.1 bhīṣmo droṇaḥ kṛpaḥ karṇaḥ śakuniḥ saha rājabhiḥ /
MBh, 3, 238, 14.1 bhīṣmo droṇaḥ kṛpo drauṇir viduraḥ saṃjayas tathā /
MBh, 3, 240, 11.1 bhīṣmadroṇakṛpādīṃś ca pravekṣyantyapare 'surāḥ /
MBh, 3, 240, 34.1 bhīṣmadroṇakṛpādyāśca dānavākrāntacetasaḥ /
MBh, 3, 241, 2.2 bhīṣmadroṇakṛpāś caiva tanme śaṃsitum arhasi //
MBh, 3, 242, 5.2 bhīṣmo droṇaḥ kṛpaḥ karṇo gāndhārī ca yaśasvinī //
MBh, 3, 243, 7.2 bhīṣmadroṇakṛpāṇāṃ ca vidurasya ca dhīmataḥ //
MBh, 3, 243, 22.2 bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā //
MBh, 3, 293, 17.1 droṇāt kṛpācca rāmācca so 'stragrāmaṃ caturvidham /
MBh, 4, 24, 7.2 droṇakarṇakṛpaiḥ sārdhaṃ bhīṣmeṇa ca mahātmanā //
MBh, 4, 28, 1.2 tataḥ śāradvato vākyam ityuvāca kṛpastadā /
MBh, 4, 29, 16.2 ācāryaśca tathā droṇaḥ kṛpaḥ śāradvatastathā //
MBh, 4, 33, 2.1 bhīṣmo droṇaśca karṇaśca kṛpaśca paramāstravit /
MBh, 4, 34, 6.1 duryodhanaṃ śāṃtanavaṃ karṇaṃ vaikartanaṃ kṛpam /
MBh, 4, 36, 7.2 karṇaduryodhanakṛpair guptaṃ śāṃtanavena ca //
MBh, 4, 36, 11.1 yatra droṇaśca bhīṣmaśca kṛpaḥ karṇo viviṃśatiḥ /
MBh, 4, 37, 16.3 bhīṣmo droṇaḥ kṛpo drauṇiḥ pauruṣaṃ tad apūjayan //
MBh, 4, 42, 1.3 droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham //
MBh, 4, 42, 16.2 bhīṣmo droṇaḥ kṛpaścaiva vikarṇo drauṇir eva ca //
MBh, 4, 44, 1.1 kṛpa uvāca /
MBh, 4, 46, 1.2 sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati /
MBh, 4, 46, 6.2 kṣantavyaṃ bhavatā sarvam ācāryeṇa kṛpeṇa ca //
MBh, 4, 46, 13.3 saha karṇena bhīṣmeṇa kṛpeṇa ca mahātmanā //
MBh, 4, 47, 18.2 kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam //
MBh, 4, 48, 10.2 bhīṣmaḥ kṛpaśca karṇaśca maheṣvāsā vyavasthitāḥ //
MBh, 4, 50, 5.1 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām /
MBh, 4, 50, 23.2 yatrātiṣṭhat kṛpo rājan yotsyamāno dhanaṃjayam //
MBh, 4, 52, 1.3 ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṃ varaḥ /
MBh, 4, 52, 4.2 kṛpaścicheda pārthasya śataśo 'tha sahasraśaḥ //
MBh, 4, 52, 6.2 pracchādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam //
MBh, 4, 52, 7.3 arpayitvā mahātmānaṃ nanāda samare kṛpaḥ //
MBh, 4, 52, 9.2 utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat //
MBh, 4, 52, 19.1 yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ /
MBh, 4, 52, 23.2 trayodaśenendrasamaḥ kṛpaṃ vakṣasyatāḍayat //
MBh, 4, 52, 25.1 sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā /
MBh, 4, 52, 28.1 tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ /
MBh, 4, 58, 1.3 droṇaśca saha putreṇa kṛpaścātiratho raṇe //
MBh, 4, 58, 4.1 tataḥ kṛpaśca karṇaśca droṇaśca rathināṃ varaḥ /
MBh, 4, 61, 5.1 droṇaḥ kṛpaścaiva viviṃśatiśca duḥśāsanaścaiva nivṛtya śīghram /
MBh, 4, 61, 26.2 drauṇiṃ kṛpaṃ caiva gurūṃśca sarvāñ śarair vicitrair abhivādya caiva //
MBh, 4, 63, 8.1 upayātān atirathān droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 4, 63, 41.2 yatra droṇastathā bhīṣmo drauṇir vaikartanaḥ kṛpaḥ /
MBh, 4, 64, 17.2 kṛpeṇa tena te tāta katham āsīt samāgamaḥ //
MBh, 5, 2, 5.2 droṇaṃ saputraṃ viduraṃ kṛpaṃ ca gāndhārarājaṃ ca sasūtaputram //
MBh, 5, 5, 6.2 ācāryayoḥ sakhā cāsi droṇasya ca kṛpasya ca //
MBh, 5, 6, 9.2 bhīṣmadroṇakṛpāṇāṃ ca bhedaṃ saṃjanayiṣyati //
MBh, 5, 22, 23.1 astraṃ droṇād arjunād vāsudevāt kṛpād bhīṣmād yena kṛtaṃ śṛṇomi /
MBh, 5, 23, 10.2 droṇaḥ saputraśca kṛpaśca vipro maheṣvāsāḥ kaccid ete 'pyarogāḥ //
MBh, 5, 25, 11.1 ko vā kurūn droṇabhīṣmābhiguptān aśvatthāmnā śalyakṛpādibhiśca /
MBh, 5, 27, 25.1 kṛpaḥ śalyaḥ saumadattir vikarṇo viviṃśatiḥ karṇaduryodhanau ca /
MBh, 5, 30, 12.2 tvaṃ mām abhīkṣṇaṃ parikīrtayan vai kṛpasya pādau saṃjaya pāṇinā spṛśeḥ //
MBh, 5, 46, 6.1 bhīṣmo droṇaḥ kṛpaḥ śalyaḥ kṛtavarmā jayadrathaḥ /
MBh, 5, 47, 103.1 vṛddho bhīṣmaḥ śāṃtanavaḥ kṛpaśca droṇaḥ saputro viduraśca dhīmān /
MBh, 5, 50, 45.1 bhīṣmo droṇaśca vipro 'yaṃ kṛpaḥ śāradvatastathā /
MBh, 5, 50, 49.2 pautrā bhīṣmasya śiṣyāśca droṇasya ca kṛpasya ca //
MBh, 5, 54, 7.1 śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā /
MBh, 5, 54, 17.1 tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiśca bhārata /
MBh, 5, 54, 42.1 bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravāstathā /
MBh, 5, 54, 45.2 droṇadrauṇikṛpaiścaiva gantā pārtho yamakṣayam //
MBh, 5, 54, 48.1 kṛpaścācāryamukhyo 'yaṃ maharṣer gautamād api /
MBh, 5, 54, 51.1 bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama /
MBh, 5, 54, 54.2 tatsamāśca maheṣvāsā droṇadrauṇikṛpā api //
MBh, 5, 54, 59.1 asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 56, 37.1 pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam /
MBh, 5, 56, 50.1 bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam /
MBh, 5, 57, 7.1 na somadatto na śalyo na kṛpo yuddham icchati /
MBh, 5, 57, 10.3 na vikarṇe na kāmboje na kṛpe na ca bāhlike //
MBh, 5, 59, 10.1 bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam /
MBh, 5, 59, 17.1 yam āha bhīṣmo droṇaśca kṛpo drauṇistathaiva ca /
MBh, 5, 60, 28.1 pitāmahaśca droṇaśca kṛpaḥ śalyaḥ śalastathā /
MBh, 5, 62, 3.1 nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike /
MBh, 5, 63, 12.2 droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam //
MBh, 5, 64, 4.2 droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam //
MBh, 5, 71, 7.2 balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ //
MBh, 5, 81, 47.1 bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam /
MBh, 5, 87, 3.2 duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ //
MBh, 5, 87, 14.1 kṛpaśca somadattaśca mahārājaśca bāhlikaḥ /
MBh, 5, 87, 17.2 kṛpaṃ ca somadattaṃ ca samīyāya janārdanaḥ //
MBh, 5, 88, 51.2 kṛpaśca somadattaśca nirviṇṇāḥ kuravastathā //
MBh, 5, 89, 35.1 tam abhyagacchad droṇaśca kṛpo bhīṣmo 'tha bāhlikaḥ /
MBh, 5, 90, 8.1 bhīṣme droṇe kṛpe karṇe droṇaputre jayadrathe /
MBh, 5, 90, 9.2 bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum //
MBh, 5, 93, 19.1 yatra bhīṣmaśca droṇaśca kṛpaḥ karṇo viviṃśatiḥ /
MBh, 5, 122, 15.1 kṛpasya somadattasya bāhlīkasya ca dhīmataḥ /
MBh, 5, 122, 47.2 ayaṃ bhīṣmastathā droṇaḥ karṇaścāyaṃ tathā kṛpaḥ //
MBh, 5, 125, 14.1 na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana /
MBh, 5, 126, 25.2 kṛpaṃ ca somadattaṃ ca bhīṣmaṃ droṇaṃ janārdanam //
MBh, 5, 127, 48.1 bhīṣme droṇe kṛpe karṇe bhīmasene dhanaṃjaye /
MBh, 5, 127, 50.1 yacca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 129, 29.2 droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam //
MBh, 5, 129, 33.1 bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro 'tha bāhlikaḥ /
MBh, 5, 139, 40.2 sadasyā droṇaśiṣyāśca kṛpasya ca śaradvataḥ //
MBh, 5, 140, 14.1 yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 140, 16.1 brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 141, 39.1 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 5, 152, 28.1 kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham /
MBh, 5, 155, 29.2 varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam //
MBh, 5, 162, 21.2 iṣvastre droṇaśiṣyāśca kṛpasya ca śaradvataḥ //
MBh, 5, 163, 20.1 kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ /
MBh, 5, 168, 20.1 māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān /
MBh, 5, 194, 5.2 ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ //
MBh, 5, 194, 19.1 dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt /
MBh, 6, 15, 18.1 kṛpe saṃnihite tatra bharadvājātmaje tathā /
MBh, 6, 17, 28.1 tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā /
MBh, 6, 17, 39.2 tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca //
MBh, 6, BhaGī 1, 8.1 bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ /
MBh, 6, 41, 63.1 so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam /
MBh, 6, 41, 65.1 kṛpa uvāca /
MBh, 6, 41, 71.2 anumānya kṛpaṃ rājā prayayau yena madrarāṭ //
MBh, 6, 43, 49.1 bṛhatkṣatraṃ tu kaikeyaṃ kṛpaḥ śāradvato yayau /
MBh, 6, 43, 49.2 taṃ kṛpaḥ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 6, 45, 2.1 durmukhaḥ kṛtavarmā ca kṛpaḥ śalyo viviṃśatiḥ /
MBh, 6, 45, 13.2 kṛpasya niśitāgreṇa tāṃśca tīkṣṇamukhaiḥ śaraiḥ //
MBh, 6, 45, 19.1 tathaiva kṛtavarmā ca kṛpaḥ śalyaśca māriṣa /
MBh, 6, 45, 34.2 kṛpam ekena vivyādha kṛtavarmāṇam aṣṭabhiḥ //
MBh, 6, 46, 37.1 raṇe bhīṣmaṃ tathā droṇaṃ kṛpaṃ śalyaṃ jayadratham /
MBh, 6, 47, 2.1 ācāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa /
MBh, 6, 47, 19.1 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 6, 48, 14.1 eṣa droṇaḥ kṛpaḥ śalyo vikarṇaśca janārdana /
MBh, 6, 48, 24.1 droṇaśca pañcaviṃśatyā kṛpaḥ pañcāśatā śaraiḥ /
MBh, 6, 48, 27.1 sa bhīṣmaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ /
MBh, 6, 51, 2.1 droṇaputreṇa śalyena kṛpeṇa ca mahātmanā /
MBh, 6, 51, 6.1 sa śalyaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ /
MBh, 6, 51, 7.2 śalyo dvādaśabhiścaiva kṛpaśca niśitaistribhiḥ //
MBh, 6, 52, 4.1 aśvatthāmā kṛpaścaiva śīrṣam āstāṃ yaśasvinau /
MBh, 6, 54, 33.2 kṛpe caiva maheṣvāse dravatīyaṃ varūthinī //
MBh, 6, 54, 34.2 tathā droṇasya saṃgrāme drauṇeścaiva kṛpasya ca //
MBh, 6, 54, 37.1 śrutvā tu vacanaṃ tubhyam ācāryasya kṛpasya ca /
MBh, 6, 55, 73.1 droṇo vikarṇo 'tha jayadrathaśca bhūriśravāḥ kṛtavarmā kṛpaśca /
MBh, 6, 55, 131.2 droṇaḥ kṛpaḥ saindhavabāhlikau ca bhūriśravāḥ śalyaśalau ca rājan /
MBh, 6, 56, 22.2 kṛpaśca śalyaśca viviṃśatiśca duryodhanaḥ saumadattiśca rājan //
MBh, 6, 61, 12.2 bhīṣmadroṇau kṛpaścaiva saubaleyo jayadrathaḥ /
MBh, 6, 61, 26.2 tvaṃ ca droṇaśca śalyaśca kṛpo drauṇistathaiva ca /
MBh, 6, 67, 21.3 kṛpaśca kṛtavarmā ca dhṛṣṭaketum abhidrutau //
MBh, 6, 68, 2.1 droṇaṃ kṛpaṃ vikarṇaṃ ca maheṣvāsān mahābalān /
MBh, 6, 71, 15.2 aśvatthāmā kṛpaścaiva cakṣur āstāṃ nareśvara //
MBh, 6, 71, 27.1 tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ /
MBh, 6, 72, 18.1 kṛpaduḥśāsanābhyāṃ ca jayadrathamukhaistathā /
MBh, 6, 75, 18.1 kṛpaśca rathināṃ śreṣṭhaḥ kauravyam amitaujasam /
MBh, 6, 77, 31.1 cekitānastu samare kṛpam evānvayodhayat /
MBh, 6, 80, 21.1 saṃnivārya śarāṃstāṃstu kṛpaḥ śāradvato yudhi /
MBh, 6, 81, 16.1 kṛpeṇa śalyena śalena caiva tathā vibho citrasenena cājau /
MBh, 6, 82, 49.1 droṇo drauṇiḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ /
MBh, 6, 83, 13.1 duryodhanād anu kṛpastataḥ śāradvato yayau /
MBh, 6, 85, 1.3 bhīṣmo droṇaḥ kṛpaścaiva kim akurvata saṃyuge //
MBh, 6, 85, 3.2 yatra bhīṣmasya droṇasya kṛpasya ca mahātmanaḥ //
MBh, 6, 85, 36.1 aśvatthāmni kṛpe caiva tathaiva kṛtavarmaṇi /
MBh, 6, 88, 21.2 kṛpo bhūriśravāḥ śalyaścitraseno viviṃśatiḥ //
MBh, 6, 88, 31.2 kṛpam ekena vivyādha citrasenaṃ tribhiḥ śaraiḥ //
MBh, 6, 90, 13.1 kṛpo bhūriśravāḥ śalyo droṇaputro viviṃśatiḥ /
MBh, 6, 91, 13.1 ahaṃ droṇaḥ kṛpo drauṇiḥ kṛtavarmā ca sātvataḥ /
MBh, 6, 92, 16.1 tataḥ śāṃtanavo bhīṣmaḥ kṛpaśca rathināṃ varaḥ /
MBh, 6, 93, 4.1 droṇo bhīṣmaḥ kṛpaḥ śalyaḥ saumadattiśca saṃyuge /
MBh, 6, 94, 9.2 karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham /
MBh, 6, 95, 16.1 mātulaḥ śakuniḥ śalyaḥ kṛpo droṇo viviṃśatiḥ /
MBh, 6, 95, 27.1 kṛpaśca kṛtavarmā ca śaibyaścaiva mahārathaḥ /
MBh, 6, 96, 15.1 mohayitvā kṛpaṃ droṇaṃ drauṇiṃ ca sa bṛhadbalam /
MBh, 6, 98, 23.1 tato duryodhano rājā kṛpaśca rathināṃ varaḥ /
MBh, 6, 99, 43.1 bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata /
MBh, 6, 104, 13.2 kṛpaśca kṛtavarmā ca bhagadattam anuvratau //
MBh, 6, 104, 55.1 droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam /
MBh, 6, 106, 12.2 vārayāmāsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi //
MBh, 6, 107, 27.1 sahadevaṃ tathā yāntaṃ kṛpaḥ śāradvato 'bhyayāt /
MBh, 6, 107, 28.1 kṛpaśca samare rājanmādrīputraṃ mahāratham /
MBh, 6, 109, 1.2 bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ /
MBh, 6, 109, 4.2 kṛtavarmā tribhir bāṇaiḥ kṛpaśca navabhiḥ śaraiḥ //
MBh, 6, 109, 8.2 kṛpasya saśaraṃ cāpaṃ madhye cicheda bhārata /
MBh, 6, 109, 19.1 kṛpaśca kṛtavarmā ca bhagadattaśca māriṣa /
MBh, 6, 109, 35.2 śataghnīṃ ca kṛpo rājañ śaraṃ śalyaśca saṃyuge //
MBh, 6, 110, 2.1 suśarmāṇaṃ kṛpaṃ caiva tribhistribhir avidhyata /
MBh, 6, 110, 6.1 śalyaśca samare jiṣṇuṃ kṛpaśca rathināṃ varaḥ /
MBh, 6, 110, 21.1 kṛpaśca kṛtavarmā ca saindhavaśca jayadrathaḥ /
MBh, 6, 112, 120.1 kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ /
MBh, 6, 112, 121.1 evaṃ te virathāḥ pañca kṛpaḥ śalyaśca māriṣa /
MBh, 6, 113, 5.1 tataḥ śalyaḥ kṛpaścaiva citrasenaśca bhārata /
MBh, 7, 6, 4.1 kṛpaśca kṛtavarmā ca citraseno viviṃśatiḥ /
MBh, 7, 13, 31.2 kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ //
MBh, 7, 13, 32.1 taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat /
MBh, 7, 15, 15.1 bhīmakarṇakṛpadroṇadrauṇipārṣatasātyakaiḥ /
MBh, 7, 24, 49.1 vārdhakṣemiṃ tu vārṣṇeyaṃ kṛpaḥ śāradvataḥ śaraiḥ /
MBh, 7, 24, 50.1 yudhyantau kṛpavārṣṇeyau ye 'paśyaṃścitrayodhinau /
MBh, 7, 31, 37.1 tato droṇaḥ kṛpaḥ karṇo drauṇī rājā jayadrathaḥ /
MBh, 7, 33, 17.1 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ /
MBh, 7, 36, 5.1 droṇo drauṇiḥ kṛpaḥ karṇaḥ kṛtavarmā ca saubalaḥ /
MBh, 7, 36, 16.1 duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatastribhiḥ /
MBh, 7, 36, 24.1 tataḥ karṇaḥ kṛpo droṇo drauṇir gāndhārarāṭ śalaḥ /
MBh, 7, 38, 5.1 droṇaṃ karṇaṃ kṛpaṃ śalyaṃ drauṇiṃ bhojaṃ bṛhadbalam /
MBh, 7, 38, 9.2 harṣeṇotphullanayanaḥ kṛpam ābhāṣya satvaram //
MBh, 7, 38, 15.1 atha duryodhanaḥ karṇam abravīd bāhlikaṃ kṛpam /
MBh, 7, 45, 6.2 kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ //
MBh, 7, 45, 19.1 tato droṇaḥ kṛpaḥ karṇo droṇaputro bṛhadbalaḥ /
MBh, 7, 46, 4.1 taṃ tu droṇaḥ kṛpaḥ karṇo drauṇiśca sabṛhadbalaḥ /
MBh, 7, 46, 8.2 aśītyā kṛtavarmāṇaṃ kṛpaṃ ṣaṣṭyā śilīmukhaiḥ //
MBh, 7, 46, 11.1 pātayitvā kṛpasyāśvāṃstathobhau pārṣṇisārathī /
MBh, 7, 46, 18.2 bṛhadbalastu pañcāśat kṛpaḥ śāradvato daśa //
MBh, 7, 51, 10.1 tato droṇaḥ kṛpaḥ karṇo drauṇiśca sa bṛhadbalaḥ /
MBh, 7, 51, 23.2 api droṇakṛpau vīrau chādayiṣyāmi tāñ śaraiḥ //
MBh, 7, 52, 7.1 droṇaduryodhanakṛpāḥ karṇamadreśabāhlikāḥ /
MBh, 7, 53, 26.2 kṛpaśca madrarājaśca ṣaḍ ete 'sya purogamāḥ //
MBh, 7, 61, 27.2 aśvatthāmā kṛpo droṇo dyūtaṃ necchanti saṃjaya //
MBh, 7, 61, 33.2 droṇasyātha vikarṇasya bāhlikasya kṛpasya ca //
MBh, 7, 63, 12.2 aśvatthāmā ca śalyaśca vṛṣasenaḥ kṛpastathā //
MBh, 7, 70, 48.2 rakṣitaḥ parameṣvāsaiḥ kṛpaprabhṛtibhī rathaiḥ //
MBh, 7, 70, 50.2 kṛpaśca vṛṣasenaśca śalaḥ śalyaśca durjayaḥ //
MBh, 7, 79, 4.2 kṛpaśca madrarājaśca drauṇiśca rathināṃ varaḥ //
MBh, 7, 79, 26.2 jayadrathastrisaptatyā kṛpaśca daśabhiḥ śaraiḥ /
MBh, 7, 80, 14.2 govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ //
MBh, 7, 87, 11.2 gupto rathavaraśreṣṭhair drauṇikarṇakṛpādibhiḥ //
MBh, 7, 87, 38.2 kṛpaṃ ca saumadattiṃ ca droṇaṃ ca rathināṃ varam //
MBh, 7, 95, 16.1 droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi vā /
MBh, 7, 110, 7.1 aśvatthāmā madrarājaḥ kṛpaḥ karṇaśca saṃgatāḥ /
MBh, 7, 112, 15.1 bhūriśravāḥ kṛpo drauṇir madrarājo jayadrathaḥ /
MBh, 7, 118, 6.2 astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā //
MBh, 7, 118, 34.2 bhīmena cakrarakṣābhyām aśvatthāmnā kṛpeṇa ca //
MBh, 7, 120, 8.2 aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ //
MBh, 7, 120, 19.1 rakṣitaṃ madrarājena kṛpeṇa ca mahātmanā /
MBh, 7, 120, 40.2 aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ //
MBh, 7, 122, 2.3 amarṣavaśam āpannaḥ kṛpaḥ śāradvatastadā //
MBh, 7, 122, 11.1 tasmin sanne mahārāja kṛpe śāradvate yudhi /
MBh, 7, 122, 15.2 tatkṛte hyadya paśyāmi śaratalpagataṃ kṛpam //
MBh, 7, 122, 23.2 ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam //
MBh, 7, 122, 24.1 yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ /
MBh, 7, 125, 2.1 na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca /
MBh, 7, 126, 21.1 kathaṃ tvayi ca karṇe ca kṛpe śalye ca jīvati /
MBh, 7, 126, 29.1 kṛpa eva ca durdharṣo yadi jīvati pārthiva /
MBh, 7, 130, 32.2 kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ //
MBh, 7, 131, 83.2 karṇaśca vṛṣasenaśca kṛpo nīlastathaiva ca //
MBh, 7, 133, 12.2 evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt /
MBh, 7, 133, 24.2 karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt //
MBh, 7, 133, 32.1 kṛpa uvāca /
MBh, 7, 133, 44.3 abravīcca tadā karṇo guruṃ śāradvataṃ kṛpam //
MBh, 7, 134, 3.3 nyavārayanmahārāja kṛpaśca dvipadāṃ varaḥ //
MBh, 7, 134, 7.1 tvayi karṇe kṛpe droṇe madrarāje 'tha saubale /
MBh, 7, 134, 33.1 tato drauṇiḥ kṛpaḥ śalyo hārdikyaśca mahārathaḥ /
MBh, 7, 134, 51.2 āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ //
MBh, 7, 135, 3.1 ahaṃ karṇaśca śalyaśca kṛpo hārdikya eva ca /
MBh, 7, 138, 3.1 droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ /
MBh, 7, 140, 10.2 kṛpaḥ śāradvato rājan vārayāmāsa saṃyuge //
MBh, 7, 144, 15.2 kṛpaḥ śāradvato yattaḥ pratyudgacchat suvegitaḥ //
MBh, 7, 144, 22.1 tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām /
MBh, 7, 144, 26.1 sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi /
MBh, 7, 152, 6.1 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ /
MBh, 7, 158, 16.2 drauṇikarṇakṛpāstāta te 'pyakurvan kim āhave //
MBh, 7, 162, 25.2 na kṛpaṃ madrarājaṃ vā kṛtavarmāṇam eva ca //
MBh, 7, 164, 154.2 droṇakarṇāntaragataṃ kṛpasyāpi ca bhārata /
MBh, 7, 165, 33.3 karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca //
MBh, 7, 165, 43.1 ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ /
MBh, 7, 165, 98.1 kṛpa uvāca /
MBh, 8, 1, 44.2 madrarājasya śalyasya drauṇeś caiva kṛpasya ca //
MBh, 8, 5, 97.2 kṛpaḥ śāradvatas tāta hate karṇe kim abravīt //
MBh, 8, 9, 9.1 dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye /
MBh, 8, 15, 3.2 droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān /
MBh, 8, 18, 41.1 dhṛṣṭadyumnaṃ kṛpo rājan vārayāmāsa saṃyuge /
MBh, 8, 18, 50.1 viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa /
MBh, 8, 19, 43.1 taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ /
MBh, 8, 21, 21.2 kṛpasyāpi tathātyugraṃ dhanuś cicheda pāṇḍavaḥ //
MBh, 8, 23, 7.1 bhīṣmo droṇaḥ kṛpaḥ karṇo bhavān bhojaś ca vīryavān /
MBh, 8, 28, 56.1 droṇadrauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ /
MBh, 8, 31, 11.1 kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ /
MBh, 8, 31, 34.2 dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam //
MBh, 8, 32, 16.1 kṛpaś ca kṛtavarmā ca śakuniś cāpi saubalaḥ /
MBh, 8, 32, 51.2 kṛpahārdikyayoś chittvā cāpe tāv apy athārdayat //
MBh, 8, 35, 48.1 saubalaṃ kṛtavarmāṇaṃ drauṇim ādhirathiṃ kṛpam /
MBh, 8, 38, 1.2 kṛtavarmā kṛpo drauṇiḥ sūtaputraś ca māriṣa /
MBh, 8, 38, 4.1 kṛpeṇa śaravarṣāṇi vipramuktāni saṃyuge /
MBh, 8, 38, 6.1 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit /
MBh, 8, 38, 7.2 kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 38, 8.1 tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ /
MBh, 8, 38, 12.1 kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam /
MBh, 8, 38, 12.2 pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 38, 17.1 śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi /
MBh, 8, 38, 20.2 kṛpasya vaśam āpanno mṛtyor āsyam ivāturaḥ //
MBh, 8, 43, 65.2 kṛpakarṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ //
MBh, 8, 44, 50.1 yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide /
MBh, 8, 44, 50.2 athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ //
MBh, 8, 46, 23.1 na prāptapūrvaṃ yad bhīṣmāt kṛpād droṇāc ca saṃyuge /
MBh, 8, 51, 13.1 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam /
MBh, 8, 51, 50.2 aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ //
MBh, 8, 51, 55.2 aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt //
MBh, 8, 51, 68.1 droṇadrauṇikṛpān vīrān kampayanto mahārathān /
MBh, 8, 53, 5.1 kṛpaḥ śikhaṇḍī ca raṇe sametau duryodhanaṃ sātyakir abhyagacchata /
MBh, 8, 53, 12.2 pārṣṇiṃ hayāṃś caiva kṛpasya hatvā śikhaṇḍivāhaṃ sa tato 'bhyarohat //
MBh, 8, 53, 13.1 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī /
MBh, 8, 53, 13.2 taṃ drauṇir āvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām //
MBh, 8, 56, 2.2 kṛpo vā kṛtavarmā ca drauṇir duḥśāsano 'pi vā //
MBh, 8, 56, 55.1 rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā /
MBh, 8, 57, 5.1 kṛpaś ca kṛtavarmā ca drauṇiś caiva mahābalaḥ /
MBh, 8, 57, 26.1 tvaṃ kṛto hy eva bhīṣmeṇa droṇadrauṇikṛpair api /
MBh, 8, 57, 51.2 kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau tathaiva gāndhāranṛpaṃ sahānujam /
MBh, 8, 57, 56.1 tam abhyadhāvad visṛjañ śarān kṛpas tathaiva bhojas tava cātmajaḥ svayam /
MBh, 8, 57, 62.1 kṛpaś ca bhojaś ca tathātmajaś ca te tamonudaṃ vāridharā ivāpatan /
MBh, 8, 57, 62.2 kṛpasya pārthaḥ saśaraṃ śarāsanaṃ hayān dhvajaṃ sārathim eva patribhiḥ //
MBh, 8, 60, 24.1 kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat /
MBh, 8, 62, 11.2 kṛpaprabhṛtayaḥ karṇa hataśeṣāś ca sodarāḥ //
MBh, 8, 62, 34.1 atha tava rathamukhyās tān pratīyus tvaranto hṛdikasutakṛpau ca drauṇiduryodhanau ca /
MBh, 8, 62, 37.1 kuṇindaputro daśabhir mahāyasaiḥ kṛpaṃ sasūtāśvam apīḍayad bhṛśam /
MBh, 8, 64, 14.1 tatas tu duryodhanabhojasaubalāḥ kṛpaś ca śāradvatasūnunā saha /
MBh, 9, 1, 34.2 kṛpaśca kṛtavarmā ca drauṇiśca jayatāṃ varaḥ //
MBh, 9, 2, 16.1 bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ /
MBh, 9, 2, 64.2 kṛpaśca kṛtavarmā ca bhāradvājasya cātmajaḥ //
MBh, 9, 3, 7.2 kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ //
MBh, 9, 3, 50.1 iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ /
MBh, 9, 4, 2.2 kṛpaṃ śāradvataṃ vākyam ityuvāca paraṃtapaḥ //
MBh, 9, 5, 2.2 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ //
MBh, 9, 7, 7.2 kṛpaśca kṛtavarmā ca drauṇiḥ śalyo 'tha saubalaḥ //
MBh, 9, 10, 31.2 kṛtavarmā kṛpaścaiva saṃkruddhāvabhyadhāvatām //
MBh, 9, 10, 34.1 dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat /
MBh, 9, 11, 25.2 apovāha kṛpaḥ śalyaṃ tūrṇam āyodhanād api //
MBh, 9, 11, 34.1 kṛpaśca kṛtavarmā ca saubalaśca mahābalaḥ /
MBh, 9, 15, 4.1 tato dhanaṃjayaḥ kruddhaḥ kṛpaṃ saha padānugaiḥ /
MBh, 9, 15, 44.2 kṛpaśca kṛtavarmā ca putraṃ te 'bhiparīpsavaḥ //
MBh, 9, 16, 23.2 kṛpaśca tasyaiva jaghāna sūtaṃ ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta //
MBh, 9, 20, 28.2 abhyadhāvat kṛpo rājañ jighāṃsuḥ śinipuṃgavam //
MBh, 9, 24, 36.2 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 9, 24, 43.1 kṛpaśca kṛtavarmā ca prayayur yatra saubalaḥ /
MBh, 9, 24, 55.1 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 9, 26, 5.2 kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ //
MBh, 9, 26, 16.1 aśvatthāmā kṛpaścaiva trigartādhipatistathā /
MBh, 9, 28, 34.2 kṛpācca gautamād rājan pārthivācca tavātmajāt //
MBh, 9, 28, 54.1 kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam /
MBh, 9, 28, 61.1 te tu māṃ ratham āropya kṛpasya supariṣkṛtam /
MBh, 9, 29, 2.1 kṛtavarmā kṛpaścaiva droṇaputraśca vīryavān /
MBh, 9, 29, 9.1 tataḥ kṛpaśca drauṇiśca kṛtavarmā ca sātvataḥ /
MBh, 9, 29, 59.2 kṛtavarmā kṛpo drauṇī rājānam idam abruvan //
MBh, 9, 29, 62.2 jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ //
MBh, 9, 29, 66.2 tatrāsāṃcakrire rājan kṛpaprabhṛtayo rathāḥ //
MBh, 9, 53, 26.2 dhārtarāṣṭrabale śeṣāḥ kṛpo bhojaśca vīryavān /
MBh, 9, 53, 27.1 duryodhano hate sainye pradruteṣu kṛpādiṣu /
MBh, 9, 60, 20.1 bahuśo viduradroṇakṛpagāṅgeyasṛñjayaiḥ /
MBh, 9, 62, 44.1 bhīṣmeṇa somadattena bāhlikena kṛpeṇa ca /
MBh, 9, 63, 28.2 kṛpaḥ śāradvataścaiva vaktavyā vacanānmama //
MBh, 9, 64, 2.2 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ //
MBh, 9, 64, 11.2 moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ //
MBh, 9, 64, 23.2 kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ //
MBh, 9, 64, 40.2 manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt //
MBh, 9, 64, 46.1 rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ /
MBh, 10, 1, 16.2 kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya //
MBh, 10, 1, 28.2 kṛtavarmā kṛpo drauṇir upopaviviśuḥ samam //
MBh, 10, 1, 31.1 tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau /
MBh, 10, 2, 1.1 kṛpa uvāca /
MBh, 10, 3, 1.2 kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham /
MBh, 10, 4, 1.1 kṛpa uvāca /
MBh, 10, 4, 8.1 kṛpeṇa sahitaṃ yāntaṃ yuktaṃ ca kṛtavarmaṇā /
MBh, 10, 5, 1.1 kṛpa uvāca /
MBh, 10, 5, 36.2 tam anvagāt kṛpo rājan kṛtavarmā ca sātvataḥ //
MBh, 10, 6, 1.3 akurvatāṃ bhojakṛpau kiṃ saṃjaya vadasva me //
MBh, 10, 6, 2.2 kṛtavarmāṇam āmantrya kṛpaṃ ca sa mahāratham /
MBh, 10, 6, 18.2 abravīd abhisaṃtaptaḥ kṛpavākyam anusmaran //
MBh, 10, 8, 1.3 kaccit kṛpaśca bhojaśca bhayārtau na nyavartatām //
MBh, 10, 8, 5.3 kṛpaśca kṛtavarmā ca śibiradvāryatiṣṭhatām //
MBh, 10, 8, 100.2 kṛtavarmā kṛpaścaiva dvāradeśe nijaghnatuḥ //
MBh, 10, 8, 102.2 kṛpasya ca mahārāja hārdikyasya ca durmateḥ //
MBh, 10, 9, 6.3 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ //
MBh, 10, 9, 10.1 kṛpa uvāca /
MBh, 10, 9, 34.1 dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham /
MBh, 10, 9, 36.1 kṛpasya tava vīryeṇa mama caiva pituśca me /
MBh, 10, 9, 48.2 ahaṃ ca kṛtavarmā ca kṛpaḥ śāradvatastathā //
MBh, 10, 9, 53.2 yat tvayā kṛpabhojābhyāṃ sahitenādya me kṛtam //
MBh, 10, 10, 3.1 kṛtavarmaṇā nṛśaṃsena gautamena kṛpeṇa ca /
MBh, 10, 16, 13.2 kṛpācchāradvatād vīraḥ sarvāstrāṇyupalapsyate //
MBh, 11, 1, 2.2 kṛpaprabhṛtayaścaiva kim akurvata te trayaḥ //
MBh, 11, 10, 1.3 śāradvataṃ kṛpaṃ drauṇiṃ kṛtavarmāṇam eva ca //
MBh, 11, 10, 5.1 ityevam uktvā rājānaṃ kṛpaḥ śāradvatastadā /
MBh, 11, 10, 18.2 kṛpaśca kṛtavarmā ca droṇaputraśca bhārata //
MBh, 11, 10, 21.1 jagāma hāstinapuraṃ kṛpaḥ śāradvatastadā /
MBh, 11, 20, 16.2 dhig astu krūrakartṝṃstān kṛpakarṇajayadrathān //
MBh, 11, 23, 34.2 kṛpī kṛpaṇam anvāste duḥkhopahatacetanā //
MBh, 11, 23, 37.1 pretakṛtye ca yatate kṛpī kṛpaṇam āturā /
MBh, 11, 23, 42.2 apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā //
MBh, 11, 25, 28.2 ye muktā droṇabhīṣmābhyāṃ karṇād vaikartanāt kṛpāt //
MBh, 12, 5, 13.2 kuberadroṇayoścaiva kṛpasya ca mahātmanaḥ //
MBh, 12, 14, 20.1 rakṣitaṃ droṇakarṇābhyām aśvatthāmnā kṛpeṇa ca /
MBh, 12, 45, 8.1 kṛpāya ca mahārāja guruvṛttim avartata /
MBh, 12, 47, 70.2 kṛpo yuyutsuḥ sūtaśca saṃjayaścāparaṃ ratham //
MBh, 12, 48, 1.3 kṛpādayaśca te sarve catvāraḥ pāṇḍavāśca ha //
MBh, 12, 52, 28.2 sātyakiḥ saṃjayaścaiva sa ca śāradvataḥ kṛpaḥ //
MBh, 12, 58, 25.3 vāsudevaḥ kṛpaścaiva sātyakiḥ saṃjayastathā //
MBh, 12, 58, 29.1 tato dvijātīn abhivādya keśavaḥ kṛpaśca te caiva yudhiṣṭhirādayaḥ /
MBh, 12, 160, 79.2 ruśadaśvād bharadvājo droṇastasmāt kṛpastataḥ /
MBh, 12, 285, 14.2 vaṭastāṇḍyaḥ kṛpaścaiva kakṣīvān kamaṭhādayaḥ //
MBh, 14, 59, 3.2 bhīṣmakarṇakṛpadroṇaśalyādibhir anuttamam //
MBh, 14, 59, 14.2 saṃvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ //
MBh, 14, 59, 33.1 sahaiva kṛpabhojābhyāṃ drauṇir yuddhād amucyata /
MBh, 14, 60, 13.1 kaccinna vikṛto bālo droṇakarṇakṛpādibhiḥ /
MBh, 15, 1, 11.2 sa ca tasminmaheṣvāsaḥ kṛpaḥ samabhavat tadā //
MBh, 15, 5, 4.2 vidureṇātha bhīṣmeṇa droṇena ca kṛpeṇa ca //
MBh, 15, 6, 19.1 saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham /
MBh, 15, 8, 20.2 yad āha ca maheṣvāsaḥ kṛpo vidura eva ca //
MBh, 15, 9, 3.2 sa cāpi parameṣvāsaḥ kṛpaḥ śāradvatastathā //
MBh, 15, 16, 4.1 bhīṣmadroṇakṛpādyaiśca karṇena ca mahātmanā /
MBh, 15, 22, 5.1 kṛpaṃ nivartayāmāsa yuyutsuṃ ca mahāratham /
MBh, 15, 30, 6.1 sa cāpi rājavacanād ācāryo gautamaḥ kṛpaḥ /
MBh, 17, 1, 13.1 kṛpam abhyarcya ca gurum arthamānapuraskṛtam /
MBh, 17, 1, 25.1 kṛpaprabhṛtayaścaiva yuyutsuṃ paryavārayan /
Agnipurāṇa
AgniPur, 14, 24.1 kṛtavarmā kṛpo drauṇistrayo muktāstato raṇāt /
Matsyapurāṇa
MPur, 4, 39.1 kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam /
Viṣṇupurāṇa
ViPur, 3, 2, 17.1 dīptimāngālavo rāmaḥ kṛpo drauṇistathāparaḥ /
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 5, 35, 36.1 bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 45.2 tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī //
BhāgPur, 1, 12, 14.1 tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ /
BhāgPur, 1, 13, 4.1 gāndhārī draupadī brahman subhadrā cottarā kṛpī /
Bhāratamañjarī
BhāMañj, 1, 223.1 raudra eva kṛpācāryaḥ śakunirdvāparo yugaḥ /
BhāMañj, 1, 610.2 kṛpaḥ kṛpī ca tau nāmnā loke khyātau babhūvatuḥ //
BhāMañj, 1, 610.2 kṛpaḥ kṛpī ca tau nāmnā loke khyātau babhūvatuḥ //
BhāMañj, 1, 611.1 sa kṛpaḥ pāṇḍuputrāṇāṃ kurūṇāṃ cābhavadguruḥ /
BhāMañj, 1, 614.1 sa prāpa gautamīṃ bhāryāṃ kṛpasya bhaginīṃ kṛpīm /
BhāMañj, 1, 614.1 sa prāpa gautamīṃ bhāryāṃ kṛpasya bhaginīṃ kṛpīm /
BhāMañj, 1, 625.2 ācāryakaṃ kauravāṇāṃ vāñchaṃstasthau kṛpālaye //
BhāMañj, 1, 651.1 kṛpabhīṣmamukhaiḥ sārdhaṃ sarvairantaḥpuraistathā /
BhāMañj, 1, 667.1 sa praṇamya kṛpadroṇau helayā calakuṇḍalaḥ /
BhāMañj, 1, 671.1 tau yoddhumudyatau dṛṣṭvā cāpācāryo 'bravītkṛpaḥ /
BhāMañj, 1, 673.1 kṛpasyeti vacaḥ śrutvā karṇaḥ kiṃcidadhomukhaḥ /
BhāMañj, 1, 695.2 pāṇḍavaiḥ sahitā jagmurbhīṣmadroṇakṛpādayaḥ //
BhāMañj, 1, 720.2 droṇaputro 'nurakto me kṛpadroṇau yataśca saḥ //
BhāMañj, 1, 1198.2 sametya sakṛpadroṇaṃ dhṛtarāṣṭraṃ vavandire //
BhāMañj, 5, 31.2 vāñchantyasṛṅnadīsnānaṃ bhīṣmadroṇakṛpā dhruvam //
BhāMañj, 5, 93.1 bhīṣmakarṇakṛpadroṇaśalyabāhlikasevitām /
BhāMañj, 5, 188.2 dhṛtarāṣṭro 'viśad bhīṣmakṛpadroṇādibhiḥ saha //
BhāMañj, 5, 200.1 pitāmahasya droṇasya kṛpasya kṛtavarmaṇaḥ /
BhāMañj, 5, 319.1 atha bhīṣmakṛpadroṇaśalyasindhunṛpāśrite /
BhāMañj, 5, 528.1 sa vilokya mahīpālāndroṇakarṇakṛpādibhiḥ /
BhāMañj, 5, 564.1 śāradvataḥ kṛpo vīro yūthapānāṃ tu yūthapaḥ /
BhāMañj, 5, 662.2 śaktaḥ kṣapayituṃ kiṃ vā droṇaḥ karṇaḥ kṛpo 'thavā //
BhāMañj, 5, 664.1 kṛpo māsadvayeneti drauṇiśca daśabhirdinaiḥ /
BhāMañj, 5, 670.1 asminkṣaṇe nṛpagirā kṛpasaumadattimadrādhināthabhagadattajayadrathādyāḥ /
BhāMañj, 6, 193.1 kṛpaḥ kekayabhūpālaṃ drupadaṃ ca jayadrathaḥ /
BhāMañj, 7, 20.2 avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ //
BhāMañj, 7, 159.1 tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ /
BhāMañj, 7, 160.2 bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ //
BhāMañj, 7, 536.1 atha karṇakṛpadrauṇiduḥśāsanasuyodhanāḥ /
BhāMañj, 7, 548.2 droṇaṃ kṛpaṃ ca vidadhe śarairjiṣṇuḥ parāṅmukham //
BhāMañj, 7, 592.1 ityukte sūtaputreṇa provāca prahasankṛpaḥ /
BhāMañj, 7, 604.2 karṇaḥ kṛpasyāruroha rathaṃ bhagnamanorathaḥ //
BhāMañj, 7, 612.1 tataḥ kirīṭipramukhair drauṇikṛperitaiḥ /
BhāMañj, 7, 697.2 cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ //
BhāMañj, 8, 9.2 kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam //
BhāMañj, 8, 14.1 drauṇinā sūtaputreṇa saubalena kṛpeṇa ca /
BhāMañj, 8, 119.1 karṇena droṇaputreṇa kṛpeṇa kṛtavarmaṇā /
BhāMañj, 9, 14.2 viviśuḥ pāṇḍavacamūṃ kṛpadrauṇisuyodhanāḥ //
BhāMañj, 9, 44.2 parāvṛtya kṛpadrauṇihārdikyāstūrṇamāyayuḥ //
BhāMañj, 9, 51.2 āyayurdrauṇihārdikyasuśarmakṛpasaubalāḥ //
BhāMañj, 9, 62.1 kṛtavarmakṛpadrauṇiśeṣe tasminmahāraṇe /
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 11, 5.2 śramānnidrāmupagate kṛpe sa kṛtavarmaṇi //
BhāMañj, 11, 9.1 krudhā krūrāṃ dhiyaṃ kṛtvā kṛpabhojau vibodhya saḥ /
BhāMañj, 11, 13.2 kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ //
BhāMañj, 11, 23.1 kṛpabhojāvatikramya javāddrauṇirupāgataḥ /
BhāMañj, 11, 38.1 dvāri bhojakṛpau dhṛtvā vidrutānāṃ vadhāya saḥ /
BhāMañj, 11, 60.1 sa gatvā sahitastūrṇaṃ hārdikyena kṛpeṇa ca /
Garuḍapurāṇa
GarPur, 1, 87, 34.2 aśvatthāmā kṛpo vyāso gālavo dīptimānatha //
GarPur, 1, 140, 21.1 kṛpaḥ kṛpī satyadhṛterurvaśyāṃ vīryahānitaḥ /
GarPur, 1, 140, 21.1 kṛpaḥ kṛpī satyadhṛterurvaśyāṃ vīryahānitaḥ /
GarPur, 1, 140, 21.2 droṇapatnī kṛpī jajñe aśvatthāmānamuttamam //