Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 62.1 tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm /
Rām, Bā, 24, 14.2 nihantuṃ triṣu lokeṣu tvām ṛte raghunandana //
Rām, Bā, 56, 19.2 guruputrān ṛte sarvān nāhaṃ paśyāmi kāñcana //
Rām, Ay, 27, 7.1 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
Rām, Ār, 30, 18.2 abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte //
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Ki, 66, 20.2 ṛte suparṇarājānaṃ mārutaṃ vā mahābalam /
Rām, Su, 36, 5.2 kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 39, 4.1 na cāsya kāryasya parākramād ṛte viniścayaḥ kaścid ihopapadyate /
Rām, Yu, 11, 45.1 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate /
Rām, Yu, 23, 31.2 ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama //
Rām, Utt, 8, 24.2 ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam //
Rām, Utt, 27, 10.2 gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama //
Rām, Utt, 69, 22.2 anyeṣām agatir hyatra kumbhayonim ṛte dvijam //
Rām, Utt, 78, 19.2 puruṣatvam ṛte saumya varaṃ varaya suvrata //
Rām, Utt, 100, 8.2 ṛte māyāṃ viśālākṣa tava pūrvaparigrahām //