Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Āyurvedadīpikā
Śivasūtravārtika
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
Aitareyopaniṣad
AU, 1, 3, 11.1 sa īkṣata kathaṃ nv idaṃ mad ṛte syād iti /
Atharvaprāyaścittāni
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Atharvaveda (Paippalāda)
AVP, 4, 36, 5.1 ye kīlālais tarpayatho ye ghṛtena yābhyāṃ narte kiṃcana śaknuvanti /
AVP, 12, 14, 9.1 yasmān narte vijayante janāso yaṃ yudhyamānā avase havante /
Atharvaveda (Śaunaka)
AVŚ, 4, 26, 6.1 ye kīlālena tarpayatho ye ghṛtena yābhyām ṛte na kiṃcana śaknuvanti /
AVŚ, 14, 2, 47.1 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 24.2 trīñśuklān mucyate pāpāt patanīyād ṛte dvijaḥ //
BaudhDhS, 4, 6, 3.2 mucyate sarvapāpebhyo mahataḥ pātakād ṛte //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 3.3 iti puronuvākyāmanūcya narte brahmaṇaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 5, 4.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati iti //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 12, 1.3 pūyati vā annam ṛte prāṇāt /
BĀU, 5, 12, 1.6 śuṣyati vai prāṇa ṛte 'nnāt /
BĀU, 6, 1, 8.2 sā saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 9.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 10.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 11.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 12.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 13.3 na vai śakṣyāmas tvad ṛte jīvitum iti /
Chāndogyopaniṣad
ChU, 5, 1, 8.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 9.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 10.2 tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 11.3 katham aśakatarte maj jīvitum iti /
Gobhilagṛhyasūtra
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
Gopathabrāhmaṇa
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 9.5 ṛg vā eṣarte svarād bhavatīti //
Jaiminīyabrāhmaṇa
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
Kauśikasūtra
KauśS, 7, 8, 7.0 yadyasya daṇḍo bhajyeta ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 35.0 na indrād ṛte pavate dhāma kiṃcaneti //
KauṣB, 2, 5, 37.0 na hyṛte vācaḥ pavate dhāma kiṃcana //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 2.1 ya ṛta iti rathāṅge 'vaśīrṇe /
KāṭhGS, 27, 2.2 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ /
Kāṭhakasaṃhitā
KS, 6, 7, 1.0 vācā vai saha manuṣyā ajāyantarte vāco devāś cāsurāś ca //
KS, 6, 8, 24.0 na hi savitur ṛta āhutir asti //
KS, 6, 8, 30.0 na hīndrād ṛta āhutir asti //
KS, 8, 2, 50.0 na vā ṛta ūrjo 'nnaṃ dhinoti //
KS, 12, 7, 28.0 mayi vā etad adhy asau vṛṣṭyā pacati nāvābhyām ṛta ujjeṣyatheti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 28.0 na hy eta ṛte 'gneḥ //
MS, 1, 8, 5, 4.0 na vā etasmād ṛte yajño 'sti //
MS, 1, 11, 5, 40.0 yā paśuṣu taya ṛteyajñam //
MS, 2, 3, 1, 5.0 īśvarā vai payasyā ṛte paśor aśāntā nirmṛjaḥ //
MS, 2, 4, 1, 17.0 sa vai tvaṣṭā putre hate somam āharad ṛta indram //
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
Pañcaviṃśabrāhmaṇa
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 10, 1.0 yadi mahāvīro bhidyeta taṃ bhinnam abhimṛśed ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ //
Vaitānasūtra
VaitS, 1, 4, 23.1 etasmād yājamānād ṛte 'pasiddhiḥ /
VaitS, 1, 4, 23.4 aṅgaṃ ca yajñe bhavaty ṛte caibhyo 'pasidhyati /
VaitS, 3, 2, 7.1 ya ṛte cid abhiśriṣa iti śīrṇaṃ daṇḍādy abhimantrayate /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 2.1 brahmann idhmaṃ vediṃ barhiḥ prokṣiṣyāmīty āmantrya visrasyedhmamṛte paridhibhyaḥ prokṣati //
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 5, 4, 45.1 na sahāgnir ṛte gṛhebhyaḥ pravaset //
Āpastambaśrautasūtra
ĀpŚS, 22, 25, 10.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 2, 2, 4, 13.3 no hy ṛte gor yajñas tāyate /
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 10, 5, 3, 8.3 akṛtsnaṃ vai karmarte prāṇebhyaḥ /
ŚBM, 10, 5, 3, 8.4 akṛtsnā u vai prāṇā ṛte karmaṇaḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 8, 4.0 sarvaprāyaścittāhutī hutvā ya ṛte cid iti tṛcena bhinnam anumantrayate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 1.0 tad etat sakṛcchastāyāṃ sūdadohasi yāvacchastraṃ upasarjanyāṃ saṃkhyāyamānāyām ṛte tūṣṇīṃśaṃsaṃ bṛhatīsahasraṃ sampadyate //
ŚāṅkhĀ, 8, 2, 11.0 eṣa u ha vai saṃpratiprāṇo yan majjā etad retaḥ na vā ṛte prāṇād retasaḥ siddhir asti //
ŚāṅkhĀ, 8, 2, 12.0 yad vā ṛte prāṇād retaḥ sicyeta tat pūyen na sambhavet //
ŚāṅkhĀ, 8, 11, 5.0 sa yo 'tra vicikitset saṇakāraṃ eva brūyād ṛte ṇakāram iti saṇakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
Ṛgveda
ṚV, 1, 18, 7.1 yasmād ṛte na sidhyati yajño vipaścitaś cana /
ṚV, 2, 12, 9.1 yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante /
ṚV, 2, 16, 2.1 yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā /
ṚV, 2, 29, 4.2 mā vo ratho madhyamavāḍ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma //
ṚV, 4, 33, 11.1 idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ /
ṚV, 7, 11, 1.1 mahāṁ asy adhvarasya praketo na ṛte tvad amṛtā mādayante /
ṚV, 8, 1, 12.1 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ /
ṚV, 8, 2, 39.1 ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān /
ṚV, 8, 27, 17.1 ṛte sa vindate yudhaḥ sugebhir yāty adhvanaḥ /
ṚV, 9, 69, 6.2 tantuṃ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṃcana //
ṚV, 10, 86, 12.1 nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte /
ṚV, 10, 99, 2.2 sa sanīḍebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ //
ṚV, 10, 112, 9.2 na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca //
Ṛgvedakhilāni
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 29.0 anyārāditarartedikśabdāñcūttarapadājāhiyukte //
Buddhacarita
BCar, 2, 40.2 yuddhādṛte vṛttaparaśvadhena dviḍdarpam udvṛttam abebhidiṣṭa //
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 7, 27.2 yukto damaścetasa eva tasmāccittādṛte kāṣṭhasamaṃ śarīram //
BCar, 8, 62.2 vanāni patnīsahitānupeyuṣastathā hi dharmaṃ madṛte cikīrṣati //
BCar, 8, 76.2 ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva //
BCar, 11, 49.1 tuṣṭyarthametacca phalaṃ yadīṣṭamṛte 'pi rājyānmama tuṣṭirasti /
Carakasaṃhitā
Ca, Sū., 9, 13.1 mṛddaṇḍacakrasūtrādyāḥ kumbhakārādṛte yathā /
Ca, Sū., 9, 13.2 nāvahanti guṇaṃ vaidyādṛte pādatrayaṃ tathā //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 13, 53.1 saṃśodhanādṛte yeṣāṃ rūkṣaṇaṃ sampravakṣyate /
Ca, Sū., 14, 65.1 svedayanti daśaitāni naramagniguṇādṛte /
Ca, Sū., 23, 31.2 narte saṃtarpaṇābhyāsāccirakṣīṇastu puṣyati //
Ca, Sū., 24, 34.2 sarva ete madā narte vātapittakaphatrayāt //
Ca, Sū., 25, 9.2 nahyṛte cetanādhātoḥ pravṛttiḥ sukhaduḥkhayoḥ //
Ca, Sū., 25, 12.2 narte śarīrācchārīrarogā na manasaḥ sthitiḥ //
Ca, Sū., 25, 19.2 nahyṛte karmaṇo janma rogāṇāṃ puruṣasya vā //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 30, 9.2 yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate //
Ca, Nid., 3, 16.1 sarveṣvapi khalveteṣu gulmeṣu na kaścidvātādṛte sambhavati gulmaḥ /
Ca, Vim., 3, 24.1 prāgapi cādharmādṛte nāśubhotpattiranyato'bhūt /
Ca, Śār., 1, 43.1 kṛtaṃ mṛddaṇḍacakraiśca kumbhakārādṛte ghaṭam /
Ca, Śār., 1, 57.2 saṃyogādvartate sarvaṃ tamṛte nāsti kiṃcana //
Ca, Śār., 3, 7.2 nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 12.2 na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṃ punargarbhajanma /
Ca, Śār., 3, 24.1 nātmajñānādṛte caikaṃ jñānaṃ kiṃcit pravartate /
Ca, Indr., 2, 5.1 na tvariṣṭasya jātasya nāśo'sti maraṇādṛte /
Ca, Indr., 4, 22.2 mukhapākādṛte pakvaṃ tamāhuḥ kuśalā naram //
Ca, Indr., 4, 25.1 indriyāṇāmṛte dṛṣṭerindriyārthānadoṣajān /
Ca, Cik., 3, 139.2 jvare laṅghanamevādāvupadiṣṭamṛte jvarāt //
Ca, Cik., 3, 154.1 jvarānupacareddhīmānṛte madyasamutthitāt /
Mahābhārata
MBh, 1, 3, 69.2 tau nāsatyāv amṛtāvṛtāvṛdhāv ṛte devās tat prapadena sūte //
MBh, 1, 16, 29.1 ṛte nārāyaṇaṃ devaṃ daityā nāgottamāstathā /
MBh, 1, 34, 7.3 ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ //
MBh, 1, 68, 9.37 na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ /
MBh, 1, 68, 41.9 kathaṃ bhāryām ṛte dharmaḥ kathaṃ vā puruṣaḥ prabho /
MBh, 1, 68, 41.11 tathaiva bhartāram ṛte bhāryā dharmādisādhane /
MBh, 1, 68, 51.2 ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ /
MBh, 1, 69, 26.9 ṛte 'pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ //
MBh, 1, 69, 27.1 ṛte 'pi tvayi duḥṣanta śailarājāvataṃsakām /
MBh, 1, 92, 51.1 teṣāṃ janayitā nānyastvad ṛte bhuvi vidyate /
MBh, 1, 112, 5.1 na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvad ṛte naram /
MBh, 1, 112, 24.2 ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa //
MBh, 1, 138, 8.15 anye 'rayo na me santi bhīmasenād ṛte bhuvi /
MBh, 1, 161, 11.1 na hyahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā /
MBh, 1, 167, 20.2 tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara //
MBh, 1, 176, 13.9 bālavṛddhān ṛte sarve mahīpālāḥ samāgatāḥ /
MBh, 1, 179, 22.4 madād ṛte 'pi skhalatīva bhāvair vācaṃ vinā vyāharatīva dṛṣṭyā /
MBh, 1, 181, 30.2 baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt /
MBh, 1, 193, 13.2 tam ṛte phalguno yuddhe rādheyasya na pādabhāk //
MBh, 1, 193, 14.1 te jānamānā daurbalyaṃ bhīmasenam ṛte mahat /
MBh, 1, 201, 20.2 ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati /
MBh, 1, 201, 23.3 sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha //
MBh, 1, 203, 28.2 sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham //
MBh, 1, 205, 29.7 bhavadājñām ṛte kiṃcin na kāryam iti niścayaḥ //
MBh, 1, 220, 24.2 tvad ṛte hi jagat kṛtsnaṃ sadyo na syāddhutāśana //
MBh, 1, 224, 26.3 sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā /
MBh, 2, 35, 18.2 nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte //
MBh, 2, 42, 49.1 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃcana /
MBh, 2, 60, 39.1 sabhyāstu ye tatra babhūvur anye tābhyām ṛte dhārtarāṣṭreṇa caiva /
MBh, 2, 72, 14.1 paryānayet sabhāmadhyam ṛte durdyūtadevinam /
MBh, 3, 40, 31.2 śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam //
MBh, 3, 53, 16.2 ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā //
MBh, 3, 61, 85.1 ko nu me jīvitenārthas tam ṛte puruṣarṣabham /
MBh, 3, 74, 10.2 apahāya tu ko gacchet puṇyaślokam ṛte nalam //
MBh, 3, 75, 5.1 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate /
MBh, 3, 75, 13.2 na hyekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha //
MBh, 3, 79, 1.3 pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam //
MBh, 3, 79, 7.1 tam ṛte puruṣavyāghraṃ pāṇḍavā janamejaya /
MBh, 3, 79, 12.2 tam ṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me /
MBh, 3, 79, 13.2 na tathā ramaṇīyaṃ me tam ṛte savyasācinam //
MBh, 3, 79, 14.2 tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me //
MBh, 3, 79, 19.2 tam ṛte puruṣavyāghraṃ naṣṭasūryam idaṃ vanam //
MBh, 3, 79, 22.1 tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim /
MBh, 3, 79, 25.1 tam ṛte bhīmadhanvānaṃ bhīmād avarajaṃ vane /
MBh, 3, 79, 29.2 na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam //
MBh, 3, 83, 100.2 na gatir vidyate 'nyasya tvām ṛte kurunandana //
MBh, 3, 84, 16.1 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara /
MBh, 3, 84, 20.1 ācakṣva na hi no brahman rocate tam ṛte 'rjunam /
MBh, 3, 91, 3.2 asmābhir hi na śakyāni tvad ṛte tāni kaurava //
MBh, 3, 102, 9.2 ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya //
MBh, 3, 124, 11.1 ṛte tvāṃ vibudhāṃścānyān kathaṃ vai nārhataḥ savam /
MBh, 3, 128, 14.2 puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam /
MBh, 3, 138, 14.2 tyakṣyāmi tvām ṛte putra prāṇān iṣṭatamān bhuvi //
MBh, 3, 139, 21.3 ṛte gurum adhītā hi sukhaṃ vedās tvayā purā //
MBh, 3, 141, 12.2 tvām ṛte puruṣavyāghra notsahed vinivartitum //
MBh, 3, 149, 32.1 sā ceddharmakriyā na syāt trayīdharmam ṛte bhuvi /
MBh, 3, 227, 5.2 utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām //
MBh, 3, 238, 31.1 na cāhaṃ tvadṛte rājan praśāseyaṃ vasuṃdharām /
MBh, 3, 241, 32.2 etena neṣṭavān kaścid ṛte viṣṇuṃ purātanam //
MBh, 3, 256, 28.2 ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam //
MBh, 3, 259, 22.3 yad yad iṣṭam ṛte tvekam amaratvaṃ tathāstu tat //
MBh, 3, 259, 26.3 ṛte manuṣyād bhadraṃ te tathā tad vihitaṃ mayā //
MBh, 3, 264, 51.1 na tvanyam abhigaccheyaṃ pumāṃsaṃ rāghavād ṛte /
MBh, 3, 270, 25.2 tasya nānyo nihantāsti tvad ṛte śatrukarśana //
MBh, 3, 281, 43.2 udāhṛtaṃ te vacanaṃ yad aṅgane śubhe na tādṛk tvad ṛte mayā śrutam /
MBh, 3, 291, 10.2 ṛte pradānād bandhubhyastava kāmaṃ karomyaham //
MBh, 3, 292, 3.1 na hi tāṃ veda nāryanyā kācid dhātreyikām ṛte /
MBh, 3, 297, 9.2 ko 'nyaḥ pratisamāseta kālāntakayamād ṛte //
MBh, 4, 4, 45.3 kuntīm ṛte mātaraṃ no viduraṃ ca mahāmatim //
MBh, 4, 16, 4.2 nānyaḥ kartā ṛte bhīmānmamādya manasaḥ priyam //
MBh, 4, 24, 15.2 prāptā dvāravatīṃ sūtā ṛte pārthaiḥ paraṃtapa //
MBh, 4, 59, 19.1 ṛte śāṃtanavād bhīṣmāt kṛṣṇād vā devakīsutāt /
MBh, 5, 37, 42.1 na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam /
MBh, 5, 37, 42.1 na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam /
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 54, 9.1 ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ /
MBh, 5, 70, 67.1 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ /
MBh, 5, 70, 77.2 upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama //
MBh, 5, 77, 2.2 ṛte varṣaṃ na kaunteya jātu nirvartayet phalam //
MBh, 5, 84, 14.1 mama putrāśca pautrāśca sarve duryodhanād ṛte /
MBh, 5, 87, 3.2 duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ //
MBh, 5, 109, 17.2 ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam //
MBh, 5, 112, 5.1 ṛte ca dhanam aśvānāṃ nāvāptir vidyate tava /
MBh, 5, 129, 13.1 ṛte droṇaṃ ca bhīṣmaṃ ca viduraṃ ca mahāmatim /
MBh, 5, 136, 3.2 na hi te jātu śāmyeran ṛte rājyena kaurava //
MBh, 5, 144, 20.3 yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte //
MBh, 5, 149, 27.2 dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ //
MBh, 5, 149, 32.2 śikhaṇḍinam ṛte vīraṃ sa me senāpatir mataḥ //
MBh, 5, 151, 11.2 sarve tam anuvartante ṛte viduram acyuta //
MBh, 5, 153, 2.1 ṛte senāpraṇetāraṃ pṛtanā sumahatyapi /
MBh, 5, 153, 18.2 ṛte tasmānnaravyāghrāt kuntīputrād dhanaṃjayāt //
MBh, 5, 154, 31.1 na cāham utsahe kṛṣṇam ṛte lokam udīkṣitum /
MBh, 5, 160, 11.1 hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 5, 172, 14.2 tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe //
MBh, 5, 177, 2.2 ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te //
MBh, 5, 177, 4.2 ṛte niyogād viprāṇām eṣa me samayaḥ kṛtaḥ //
MBh, 5, 187, 15.2 ṛte brahmavidastāta tapasā saṃśitavratāt //
MBh, 6, BhaGī 11, 32.3 ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ //
MBh, 6, 41, 60.1 ṛte prāyagataṃ rājannyastaśastram acetanam /
MBh, 6, 59, 28.2 na tatra kaścin na viṣaṇṇa āsīd ṛte rājan somadattasya putrāt //
MBh, 6, 96, 23.2 ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam //
MBh, 6, 103, 80.2 ṛte kṛṣṇānmahābhāgāt pāṇḍavād vā dhanaṃjayāt //
MBh, 6, 105, 22.1 ṛte tvāṃ puruṣavyāghra devatulyaparākrama /
MBh, 6, 112, 77.2 ṛte pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim /
MBh, 6, 112, 83.2 ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te //
MBh, 6, 112, 95.3 ṛte mahendratanayaṃ śvetāśvaṃ kṛṣṇasārathim //
MBh, 6, 114, 38.2 ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā //
MBh, 6, 114, 61.2 vīraṃ gāṇḍīvadhanvānam ṛte jiṣṇuṃ kapidhvajam //
MBh, 7, 3, 20.2 śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ //
MBh, 7, 5, 8.1 na ṛte nāyakaṃ senā muhūrtam api tiṣṭhati /
MBh, 7, 5, 9.2 draved yatheṣṭaṃ tadvat syād ṛte senāpatiṃ balam //
MBh, 7, 8, 26.2 dhṛṣṭadyumnād ṛte raudrāt pālyamānāt kirīṭinā //
MBh, 7, 26, 7.1 na cāvābhyām ṛte 'nyo 'sti śaktastaṃ pratibādhitum /
MBh, 7, 50, 20.2 na ca vastasya bhettāsti ṛte saubhadram āhave //
MBh, 7, 86, 22.2 nānyaṃ hi pratiyoddhāraṃ raukmiṇeyād ṛte prabho /
MBh, 7, 123, 23.2 tvad ṛte puruṣavyāghra ya etad yodhayed balam //
MBh, 7, 125, 33.1 na hi me jīvitenārthastān ṛte puruṣarṣabhān /
MBh, 7, 131, 100.3 ṛte ghaṭotkacād vīrād rākṣasendrānmahābalāt //
MBh, 7, 139, 23.2 yo jayeta raṇe droṇaṃ dhṛṣṭadyumnād ṛte nṛpāḥ //
MBh, 7, 148, 32.2 ṛte tvāṃ puruṣavyāghra rākṣasād vā ghaṭotkacāt //
MBh, 7, 148, 46.2 niṣeddhā vidyate nānyastvad ṛte bhīmavikrama //
MBh, 7, 150, 85.1 ṛte ghaṭotkacād rājan rākṣasendrānmahābalāt /
MBh, 7, 155, 23.2 ṛte tvā puruṣavyāghra śape satyena cānagha //
MBh, 7, 157, 34.1 ṛte mahārathāt pārthāt kuntīputrād dhanaṃjayāt /
MBh, 7, 162, 20.2 balam āsīt tadā sarvam ṛte droṇārjunāvubhau //
MBh, 7, 170, 58.2 pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat //
MBh, 8, 5, 22.2 arautsīt pārthivaṃ kṣatram ṛte kauravayādavān //
MBh, 8, 5, 40.1 ko hi me jīvitenārthas tam ṛte puruṣarṣabham /
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 105.1 tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam /
MBh, 8, 26, 63.2 prasabham iha vilokya ko haret puruṣavarāvarajām ṛte 'rjunāt //
MBh, 8, 26, 64.2 mṛgavadhakalahe ṛte 'rjunāt surapativīryasamaprabhāvataḥ //
MBh, 8, 27, 60.1 tam ahaṃ jātu nāsyeyam anyasmin phalgunād ṛte /
MBh, 8, 29, 18.2 ko jīvitaṃ rakṣamāṇo hi tena yuyutsate mām ṛte mānuṣo 'nyaḥ //
MBh, 8, 30, 61.2 nānādeśeṣu santaś ca prāyo bāhyā layād ṛte //
MBh, 8, 30, 62.2 dharmaṃ purāṇam upajīvanti santo madrān ṛte pañcanadāṃś ca jihmān //
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 8, 50, 62.2 ṛte tvām iti me buddhis tvam adya jahi sūtajam //
MBh, 8, 57, 18.2 tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare //
MBh, 8, 57, 29.2 bhayahā yo bhaved vīra tvām ṛte sūtanandana //
MBh, 8, 57, 49.2 etādṛśau phalgunavāsudevau ko 'nyaḥ pratīyān mad ṛte nu śalya //
MBh, 9, 2, 43.1 nānyad atra paraṃ manye vanavāsād ṛte prabho /
MBh, 9, 2, 44.1 na hi me 'nyad bhavecchreyo vanābhyupagamād ṛte /
MBh, 9, 5, 4.2 nālabhañ śarma te putrā himavantam ṛte girim //
MBh, 9, 6, 30.2 tvām ṛte puruṣavyāghra śārdūlasamavikramam //
MBh, 9, 18, 20.3 nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam //
MBh, 9, 18, 27.1 ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram /
MBh, 9, 20, 31.2 tāvakāḥ pradrutā rājan duryodhanam ṛte nṛpam //
MBh, 9, 23, 39.1 na sa yukto 'nyathā jetum ṛte yuddhena mādhava /
MBh, 9, 28, 34.1 droṇaputrād ṛte vīrāt tathaiva kṛtavarmaṇaḥ /
MBh, 9, 31, 53.3 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam //
MBh, 9, 32, 6.2 ṛte vṛkodarāt pārthāt sa ca nātikṛtaśramaḥ //
MBh, 9, 50, 27.2 ṛte 'sthibhir dadhīcasya nihantuṃ tridaśadviṣaḥ //
MBh, 9, 62, 24.2 vīkṣituṃ puruṣaḥ śaktastvām ṛte puruṣottama //
MBh, 10, 15, 7.2 na śakyam āvartayituṃ brahmacārivratād ṛte //
MBh, 11, 20, 20.2 prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa //
MBh, 12, 50, 21.1 ṛte śāṃtanavād bhīṣmāt triṣu lokeṣu pārthiva /
MBh, 12, 56, 14.2 na hyutthānam ṛte daivaṃ rājñām arthaprasiddhaye //
MBh, 12, 56, 17.1 na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam /
MBh, 12, 57, 42.2 ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam //
MBh, 12, 59, 132.2 ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt //
MBh, 12, 77, 9.2 ṛte brahmasamebhyaśca devakalpebhya eva ca //
MBh, 12, 105, 42.2 na jīvitārthaṃ manyante puruṣā hi dhanād ṛte //
MBh, 12, 136, 11.1 ṛte śāṃtanavād bhīṣmāt satyasaṃdhājjitendriyāt /
MBh, 12, 137, 56.2 tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ //
MBh, 12, 161, 11.2 na ṛte 'rthena vartete dharmakāmāviti śrutiḥ //
MBh, 12, 165, 2.2 na tatra vyājahārānyad gotramātrād ṛte dvijaḥ //
MBh, 12, 169, 26.2 ṛte satyam asaṃtyājyaṃ satye hyamṛtam āśritam //
MBh, 12, 204, 5.2 nānyad āsīd ṛte jīvam āsedur na tu saṃhitam //
MBh, 12, 220, 32.2 śaknuvanti prativyoḍhum ṛte buddhibalānnarāḥ //
MBh, 12, 260, 17.2 ṛte tvāgamaśāstrebhyo brūhi tad yadi paśyasi //
MBh, 12, 260, 24.2 svargam evābhikāṅkṣante na ca svargastv ṛte makham //
MBh, 12, 261, 55.1 na pravṛttir ṛte śāstrāt kācid astīti niścayaḥ /
MBh, 12, 284, 37.2 teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate //
MBh, 12, 289, 15.2 vinaśyanti na saṃdehastadvad yogabalād ṛte //
MBh, 12, 290, 77.2 tvad ṛte mānavaṃ nānyaṃ praṣṭum arhāmi kaurava //
MBh, 12, 293, 13.1 ṛte na puruṣeṇeha strī garbhaṃ dhārayatyuta /
MBh, 12, 293, 13.2 ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā //
MBh, 12, 313, 47.2 vyavasāyād ṛte brahmann āsādayati tatparam //
MBh, 12, 321, 6.1 ṛte devaprasādād vā rājañ jñānāgamena vā /
MBh, 12, 326, 12.2 ṛte hyekāntikaśreṣṭhāt tvaṃ caivaikāntiko mataḥ //
MBh, 12, 326, 31.2 ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam /
MBh, 12, 328, 7.2 na hyanyo vartayennāmnāṃ niruktaṃ tvām ṛte prabho //
MBh, 12, 328, 26.2 ṛta ātmānam eveti tato rudraṃ bhajāmyaham //
MBh, 12, 329, 7.1 na hy ṛte mantrāddhavanam asti /
MBh, 12, 329, 31.2 sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti /
MBh, 12, 330, 19.2 nānyo hyadhokṣajo loke ṛte nārāyaṇaṃ prabhum //
MBh, 12, 331, 39.2 sadṛśastriṣu lokeṣu ṛte dharmātmajau yuvām //
MBh, 12, 332, 4.2 na tat samprāpnute kaścid ṛte hyāvāṃ dvijottama //
MBh, 12, 334, 9.3 dharmānnānāvidhāṃścaiva ko brūyāt tam ṛte prabhum //
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 337, 43.2 parasparavināśārthaṃ tvām ṛte dvijasattama //
MBh, 13, 2, 90.2 ṛte 'tithiṃ naravyāghra manasaitad vicāraya //
MBh, 13, 14, 94.2 mahādevād ṛte saumya satyam etad bravīmi te //
MBh, 13, 14, 99.3 yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi //
MBh, 13, 54, 28.2 utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte //
MBh, 13, 62, 33.1 āvāhāśca vivāhāśca yajñāścānnam ṛte tathā /
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 82, 2.1 ṛte dadhighṛteneha na yajñaḥ sampravartate /
MBh, 13, 82, 16.2 etābhiścāpyṛte yajño na pravartet kathaṃcana //
MBh, 13, 84, 63.2 na hi te kiṃcid aprāpyaṃ madretodhāraṇād ṛte //
MBh, 13, 91, 13.2 ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ //
MBh, 13, 91, 21.2 ṛte svayaṃbhuvaḥ ko 'nyaḥ śrāddheyaṃ vidhim āharet //
MBh, 13, 122, 8.2 na hi śrutavatāṃ kiṃcid adhikaṃ brāhmaṇād ṛte //
MBh, 13, 126, 3.2 śāstā ca na hi naḥ kaścit tvām ṛte bharatarṣabha //
MBh, 14, 15, 33.1 prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvad ṛte mahābhuja /
MBh, 14, 19, 53.1 na hyetacchrotum arho 'nyo manuṣyastvām ṛte 'nagha /
MBh, 14, 22, 14.2 na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate /
MBh, 14, 22, 17.2 guṇārthānnādhigacchanti mām ṛte sarvajantavaḥ //
MBh, 14, 22, 18.3 ṛte 'smān asmadarthāṃstu bhogān bhuṅkte bhavān yadi //
MBh, 14, 22, 29.2 asmān ṛte nāsti tavopalabdhis tvām apy ṛte 'smānna bhajeta harṣaḥ //
MBh, 14, 22, 29.2 asmān ṛte nāsti tavopalabdhis tvām apy ṛte 'smānna bhajeta harṣaḥ //
MBh, 14, 55, 23.2 etām ṛte hi nānyā vai tvattejo 'rhati sevitum //
MBh, 14, 89, 7.2 ṛte puruṣasiṃhasya piṇḍike 'syātikāyataḥ //
MBh, 14, 89, 18.2 cārayitvā hayaśreṣṭham upāyāyād ṛte 'rjunam //
MBh, 15, 13, 20.2 ṛte vanaṃ mahābhāgāstanmānujñātum arhatha //
MBh, 16, 2, 9.2 ucchettāraḥ kulaṃ kṛtsnam ṛte rāmajanārdanau //
Manusmṛti
ManuS, 2, 172.1 nābhivyāhārayed brahma svadhāninayanād ṛte /
ManuS, 5, 68.2 alaṃkṛtya śucau bhūmāv asthisaṃcayanād ṛte //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 4.2 ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate //
MMadhKār, 2, 20.2 gamanaṃ syād ṛte gantur gantā syād gamanād ṛte //
MMadhKār, 2, 20.2 gamanaṃ syād ṛte gantur gantā syād gamanād ṛte //
MMadhKār, 10, 1.2 anyaśced indhanād agnir indhanād apyṛte bhavet //
Rāmāyaṇa
Rām, Bā, 1, 62.1 tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm /
Rām, Bā, 24, 14.2 nihantuṃ triṣu lokeṣu tvām ṛte raghunandana //
Rām, Bā, 56, 19.2 guruputrān ṛte sarvān nāhaṃ paśyāmi kāñcana //
Rām, Ay, 27, 7.1 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
Rām, Ār, 30, 18.2 abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte //
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Ki, 66, 20.2 ṛte suparṇarājānaṃ mārutaṃ vā mahābalam /
Rām, Su, 36, 5.2 kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 39, 4.1 na cāsya kāryasya parākramād ṛte viniścayaḥ kaścid ihopapadyate /
Rām, Yu, 11, 45.1 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate /
Rām, Yu, 23, 31.2 ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama //
Rām, Utt, 8, 24.2 ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam //
Rām, Utt, 27, 10.2 gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama //
Rām, Utt, 69, 22.2 anyeṣām agatir hyatra kumbhayonim ṛte dvijam //
Rām, Utt, 78, 19.2 puruṣatvam ṛte saumya varaṃ varaya suvrata //
Rām, Utt, 100, 8.2 ṛte māyāṃ viśālākṣa tava pūrvaparigrahām //
Saundarānanda
SaundĀ, 8, 12.1 tadidaṃ śṛṇu me samāsato na rame dharmavidhāvṛte priyām /
SaundĀ, 8, 12.2 girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran //
SaundĀ, 9, 25.2 śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi //
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
SaundĀ, 16, 94.1 vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryādṛte kācana nāsti siddhiḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 4.2 utthāyanair ṛte dese malamūtre visarjayet //
Abhidharmakośa
AbhidhKo, 2, 10.1 vipāko jīvitaṃ dvedhā dvādaśa antyāṣṭakādṛte /
Agnipurāṇa
AgniPur, 3, 22.1 na jetum enāṃ śakto me tvadṛte 'nyaḥ pumān bhuvi /
Amarakośa
AKośa, 1, 4.2 kṛto 'tra bhinnaliṅgānām anuktānāṃ kramād ṛte //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 14.2 ṛte śarannidāghābhyāṃ pibet svastho 'pi cālpaśaḥ //
AHS, Sū., 10, 33.1 madhuraṃ śleṣmalaṃ prāyo jīrṇāc chāliyavād ṛte /
AHS, Sū., 10, 34.1 prāyo 'mlaṃ pittajananaṃ dāḍimāmalakād ṛte /
AHS, Sū., 10, 35.2 ṛte 'mṛtāpaṭolībhyāṃ śuṇṭhīkṛṣṇārasonataḥ //
AHS, Sū., 18, 6.2 ṛte viṣagarājīrṇaviruddhābhyavahārataḥ //
AHS, Sū., 29, 6.2 śūlaṃ narte 'nilād dāhaḥ pittācchophaḥ kaphodayāt //
AHS, Sū., 30, 8.1 vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine /
AHS, Śār., 4, 11.2 ṛte 'śmarīvraṇād viddhas tatrāpyubhayataśca saḥ //
AHS, Śār., 5, 67.2 na yāti yasya cāhāraḥ kaṇṭhaṃ kaṇṭhāmayād ṛte //
AHS, Nidānasthāna, 13, 17.2 bhavet pittolbaṇasyāsau pāṇḍurogād ṛte 'pi ca //
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 6, 1.4 laṅghanaṃ prāg ṛte vāyor vamanaṃ tatra yojayet //
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Cikitsitasthāna, 13, 33.2 vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ //
AHS, Cikitsitasthāna, 15, 101.1 chidrodaram ṛte svedācchleṣmodaravad ācaret /
AHS, Kalpasiddhisthāna, 6, 6.2 ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ //
AHS, Utt., 5, 49.1 ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret /
AHS, Utt., 34, 23.1 na hi vātād ṛte yonir vanitānāṃ praduṣyati /
AHS, Utt., 40, 70.2 kaḥ prāptaḥ kalyatāṃ pathyād ṛte rohiṇikādiṣu //
Bhallaṭaśataka
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 271.2 na hi tasmād ṛte kaścid asti matsadṛśaḥ kṣitau //
BKŚS, 20, 405.2 ahaṃ jīvita ity etat ko brūyān mūṣikād ṛte //
BKŚS, 23, 9.2 saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte //
Daśakumāracarita
DKCar, 2, 2, 31.1 nanu dharmād ṛte 'rthakāmayor anutpattireva //
DKCar, 2, 2, 209.1 na ca pāṇigrahaṇādṛte 'nyabhogyaṃ yauvanam iti //
DKCar, 2, 2, 214.1 tadevaṃ sthite dhanād ṛte na tatsvajano 'numanyate //
DKCar, 2, 5, 85.1 tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi //
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
Harivaṃśa
HV, 19, 8.2 ṛte devaprasādād vai pūrvajātikṛtena vā /
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 13, 13.2 balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum //
Kir, 13, 50.2 vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam //
Kir, 18, 25.2 tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat //
Kumārasaṃbhava
KumSaṃ, 1, 51.2 ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam //
KumSaṃ, 2, 57.2 aṃśād ṛte niṣiktasya nīlalohitaretasaḥ //
KumSaṃ, 4, 11.2 vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ //
Kāmasūtra
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
Kātyāyanasmṛti
KātySmṛ, 1, 272.2 tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte //
KātySmṛ, 1, 371.2 sa sākṣī likhito nāma smāritaḥ patrakād ṛte //
KātySmṛ, 1, 465.2 na bhartrā vivadetānyo bhītonmattakṛtād ṛte //
KātySmṛ, 1, 479.2 aśaktau bandhanāgāraṃ praveśyo brāhmaṇād ṛte //
KātySmṛ, 1, 531.2 nibandham āvahet tatra daivarājakṛtād ṛte //
KātySmṛ, 1, 569.2 āpatkṛtād ṛte puṃsāṃ kuṭumbārthe hi vistaraḥ //
KātySmṛ, 1, 712.2 cakravṛddhyāṃ pradātavyaṃ deyaṃ tat samayād ṛte //
KātySmṛ, 1, 905.2 yathāśaktyā dvisāhasrād dātavyaṃ sthāvarād ṛte //
Kāvyālaṃkāra
KāvyAl, 2, 71.1 upanyasanam anyasya yadarthasyoditādṛte /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.4 sanutar uccais nīcais śanais ṛdhak ārāt ṛte yugapat pṛthak ete 'pi sanutarprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 1, 11, 271.1 na ca vedād ṛte kiṃcicchāstradharmābhidhāyakam /
KūPur, 1, 14, 21.2 nāpaśyan devamīśānamṛte nārāyaṇaṃ harim //
KūPur, 1, 15, 31.1 avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
KūPur, 1, 15, 177.2 tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate //
KūPur, 2, 1, 25.1 nahyanyo vidyate vettā tvāmṛte parameśvara /
KūPur, 2, 3, 21.2 ṛte māmekamavyaktaṃ vyomarūpaṃ maheśvaram //
KūPur, 2, 4, 2.2 śakyo hi puruṣairjñātumṛte bhaktimanuttamām //
KūPur, 2, 7, 20.2 māmṛte paramātmānaṃ bhūtādhipatimavyayam //
KūPur, 2, 9, 2.2 nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ /
KūPur, 2, 31, 9.2 na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit //
Liṅgapurāṇa
LiPur, 1, 4, 30.2 evaṃ caturyugaḥ kāla ṛte saṃdhyāṃśakātsmṛtaḥ //
LiPur, 1, 24, 8.1 na śakyaṃ mānavairdraṣṭumṛte dhyānādahaṃ tviha /
LiPur, 1, 60, 11.2 tadādityādṛte hyeṣā kālasaṃkhyā na vidyate //
LiPur, 1, 60, 12.1 kālādṛte na niyamo na dīkṣā nāhnikakramaḥ /
LiPur, 1, 60, 14.1 jagatpratāpanamṛte bhāskaraṃ rudrarūpiṇam /
LiPur, 2, 9, 15.1 tamṛte paramātmānaṃ śaṅkaraṃ parameśvaram /
Matsyapurāṇa
MPur, 7, 19.1 brāhmaṇānbhojayedbhaktyā svayaṃ ca lavaṇādṛte /
MPur, 11, 30.2 rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat //
MPur, 25, 17.2 tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā //
MPur, 58, 52.3 alpeṣvekāgnivatkṛtvā vittaśāṭhyādṛte nṛṇām //
MPur, 96, 4.2 varjayedabdamekaṃ tu ṛte auṣadhakāraṇam /
MPur, 124, 87.1 saṃdhyāmuhūrtamātrāyāṃ hrāsavṛddhī tu te ṛte /
MPur, 136, 7.2 laṅghane kaḥ samarthaḥ syādṛte devaṃ maheśvaram //
MPur, 143, 28.2 devānṛṣīnupādāya svāyambhuvamṛte manum //
MPur, 154, 368.1 nāhaṃ bhadrāḥ kilecchāmi ṛte śarvātpinākinaḥ /
MPur, 166, 23.2 tasya na jñāyate kiṃcittamṛte devasattamam //
Nāradasmṛti
NāSmṛ, 2, 1, 13.2 abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet //
NāSmṛ, 2, 1, 15.2 āpatkṛtād ṛte puṃsāṃ kuṭumbārtho hi vistaraḥ //
NāSmṛ, 2, 1, 24.2 sā yathākāmam aśnīyād dadyād vā sthāvarād ṛte //
NāSmṛ, 2, 1, 60.2 gandhadravyairakāvetratūlamūlatuśād ṛte //
NāSmṛ, 2, 1, 74.2 ādhyādīny api jīryante strīnarendradhanād ṛte //
NāSmṛ, 2, 1, 110.2 vinaṣṭe mūlanāśaḥ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 1, 118.2 tad apy apārthaṃ likhitam ṛte tv ādheḥ sthirāśrayāt //
NāSmṛ, 2, 1, 139.2 mṛtāntaro 'rthini prete mumūrṣuśrāvitād ṛte //
NāSmṛ, 2, 6, 10.2 dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 7, 6.2 rājagāmī nidhiḥ sarvaḥ sarveṣāṃ brāhmaṇād ṛte //
NāSmṛ, 2, 12, 59.1 narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat /
NāSmṛ, 2, 12, 90.2 strīpuṃsayor nigūḍhāyā vyabhicārād ṛte striyāḥ //
NāSmṛ, 2, 14, 8.2 vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati //
NāSmṛ, 2, 18, 39.2 śreyān pratigraho rājñāṃ anyeṣāṃ brāhmaṇād ṛte //
Nāṭyaśāstra
NāṭŚ, 1, 46.1 aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte /
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.3 nāsti dharmād ṛte yoga iti yogavido viduḥ iti //
Saṃvitsiddhi
SaṃSi, 1, 31.2 na vāyuś calituṃ śaktaḥ tacchaktyāpyāyanādṛte //
SaṃSi, 1, 80.2 ṛte viṣayanānātvān nānātvāvagrahabhramaḥ //
SaṃSi, 1, 104.2 na hi jñānād ṛte 'jñānam anyatas te nivartate /
SaṃSi, 1, 113.3 niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte //
SaṃSi, 1, 207.1 yasmād ṛte yad ābhāti bhāti tasmād ṛte 'pi tat /
SaṃSi, 1, 207.1 yasmād ṛte yad ābhāti bhāti tasmād ṛte 'pi tat /
SaṃSi, 1, 207.2 ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam //
Suśrutasaṃhitā
Su, Sū., 15, 38.2 na tat svāsthyādṛte śakyaṃ vaktum anyena hetunā //
Su, Sū., 18, 45.2 naite sādhayituṃ śakyā ṛte bandhādbhavanti hi //
Su, Sū., 21, 4.2 narte dehaḥ kaphādasti na pittānna ca mārutāt /
Su, Sū., 25, 12.2 srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte //
Su, Sū., 35, 30.1 tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpekṣayā pratikurvīta //
Su, Sū., 46, 33.2 ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ //
Su, Sū., 46, 423.2 ṛte bhallātakasnehāt snehāttauvarakāttathā //
Su, Śār., 5, 46.2 śalyajñānādṛte naiṣa varṇyate 'ṅgeṣu keṣucit //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 10, 41.2 virekabastivamanānyṛte kuryācca nātyayāt //
Su, Cik., 2, 47.2 snehapānādṛte cāpi payaḥpānaṃ vidhīyate //
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 19, 13.2 vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 35, 30.1 vāyor viṣahate vegaṃ nānyā basterṛte kriyā /
Su, Utt., 17, 4.2 pittaśleṣmaharaṃ kuryādvidhiṃ śastrakṣatādṛte //
Su, Utt., 39, 11.1 ṛte devamanuṣyebhyo nānyo viṣahate tu tam /
Su, Utt., 39, 243.1 pañcagavyamṛte garbhātpācyamanyad vṛṣeṇa ca /
Su, Utt., 48, 29.2 gurvannajātāṃ vamanair jayecca kṣayādṛte sarvakṛtāṃ ca tṛṣṇām //
Su, Utt., 60, 55.1 ṛte piśācādanyatra pratikūlaṃ na cācaret /
Sāṃkhyakārikā
SāṃKār, 1, 41.1 citraṃ yathāśrayam ṛte sthāṇvādibhyo vinā yathā chāyā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.66 pratikṣaṇaṃ pariṇāmino hi sarva eva bhāvā ṛte citiśakteḥ /
Tantrākhyāyikā
TAkhy, 2, 223.1 sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 272.1 pānabhojanād ṛte tava vittopārjanaṃ na kiṃcid asti //
TAkhy, 2, 299.1 nāsya sthāpanād ṛte dāne bhojane vā kiṃcid vihitam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
Viṣṇupurāṇa
ViPur, 1, 9, 119.1 kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ /
ViPur, 1, 17, 20.3 tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate //
ViPur, 1, 22, 19.1 na hi pālanasāmarthyam ṛte sarveśvaraṃ harim /
ViPur, 2, 8, 19.1 ṛte 'maragirermerorupari brahmaṇaḥ sabhām /
ViPur, 2, 12, 43.1 tasmānna vijñānam ṛte 'sti kiṃcit kvacitkadācid dvija vastujātam /
ViPur, 5, 4, 8.2 na sarve sannatiṃ yātā jarāsaṃdhamṛte gurum //
ViPur, 5, 15, 20.1 tvām ṛte yādavāścaite duṣṭā dānapate mayi /
ViPur, 5, 37, 48.2 ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune //
ViPur, 6, 5, 57.2 vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām //
Viṣṇusmṛti
ViSmṛ, 6, 6.1 daivarājopaghātād ṛte vinaṣṭam ādhim uttamarṇo dadyāt //
ViSmṛ, 6, 8.1 na sthāvaram ādhim ṛte vacanāt //
ViSmṛ, 13, 3.1 ṛte himācalodbhavāt śārṅgāt //
ViSmṛ, 28, 28.1 ṛte śilāphalakanauyānebhyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 38.2 sāvitrīpatitā vrātyā vrātyastomād ṛte kratoḥ //
YāSmṛ, 1, 112.1 parapākarucir na syād anindyāmantraṇād ṛte /
YāSmṛ, 2, 46.2 dadyād ṛte kuṭumbārthān na patiḥ strīkṛtaṃ tathā //
YāSmṛ, 2, 59.2 naṣṭo deyo vinaṣṭaś ca daivarājakṛtād ṛte //
YāSmṛ, 2, 89.2 tat pramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtād ṛte //
YāSmṛ, 2, 117.2 mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ //
YāSmṛ, 2, 134.2 abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte //
YāSmṛ, 2, 175.1 svaṃ kuṭumbāvirodhena deyaṃ dārasutād ṛte /
YāSmṛ, 3, 312.2 japtvā sahasraṃ gāyatryāḥ śudhyed brahmavadhād ṛte //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 1.3 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 16, 11.2 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 18, 3.2 kutaḥ praśamapīyūṣadhārāsāram ṛte sukham //
Aṣṭāvakragīta, 18, 90.2 bruvann api na ca brūte ko 'nyo nirvāsanād ṛte //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 23.2 nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam //
BhāgPur, 2, 2, 7.1 kastāṃ tv anādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt /
BhāgPur, 2, 2, 27.1 na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit /
BhāgPur, 2, 3, 17.2 tasyarte yatkṣaṇo nīta uttamaślokavārtayā //
BhāgPur, 2, 6, 22.2 nāvidaṃ yajñasambhārān puruṣāvayavān ṛte //
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 2, 7, 18.2 yo vai pratiśrutam ṛte na cikīrṣadanyadātmānam aṅga manasā haraye 'bhimene //
BhāgPur, 2, 9, 1.2 ātmamāyām ṛte rājan parasyānubhavātmanaḥ /
BhāgPur, 2, 9, 33.1 ṛte 'rthaṃ yat pratīyeta na pratīyeta cātmani /
BhāgPur, 3, 5, 10.2 atṛpnuma kṣullasukhāvahānāṃ teṣām ṛte kṛṣṇakathāmṛtaughāt //
BhāgPur, 3, 17, 15.2 brahmaputrān ṛte bhītā menire viśvasamplavam //
BhāgPur, 4, 2, 6.2 ṛte viriñcaṃ śarvaṃ ca tadbhāsākṣiptacetasaḥ //
BhāgPur, 4, 4, 7.2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā //
BhāgPur, 4, 4, 11.3 tasmin samastātmani muktavairake ṛte bhavantaṃ katamaḥ pratīpayet //
BhāgPur, 4, 7, 36.3 tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ //
BhāgPur, 4, 8, 28.2 puṃso moham ṛte bhinnā yalloke nijakarmabhiḥ //
BhāgPur, 4, 9, 36.3 vāñchanti taddāsyam ṛte 'rtham ātmano yadṛcchayā labdhamanaḥsamṛddhayaḥ //
BhāgPur, 4, 14, 33.1 ko vainaṃ paricakṣīta venamekamṛte 'śubham /
BhāgPur, 4, 20, 29.2 bhavatpadānusmaraṇādṛte satāṃ nimittamanyadbhagavanna vidmahe //
BhāgPur, 4, 21, 30.1 dauhitrādīnṛte mṛtyoḥ śocyāndharmavimohitān /
BhāgPur, 11, 3, 36.4 arthoktam āha yadṛte na niṣedhasiddhiḥ //
BhāgPur, 11, 3, 39.2 sanne yad indriyagaṇe 'hami ca prasupte kūṭastha āśayam ṛte tadanusmṛtir naḥ //
BhāgPur, 11, 17, 57.2 anāthā mām ṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ //
Bhāratamañjarī
BhāMañj, 1, 274.2 kaḥ putraṃ nayanānandamṛte tvāmavamanyate //
BhāMañj, 1, 337.1 tadvaco bahubhītirme vighnastatsaṃgamādṛte /
BhāMañj, 5, 359.2 vinaṣṭe rājacakre 'sminko guṇo 'nuśayādṛte //
BhāMañj, 7, 373.1 ṛte tvāmujjvalācāraṃ pravaraṃ śauryaśālinām /
Garuḍapurāṇa
GarPur, 1, 50, 66.2 narte hyārādhanātpuṇyaṃ vidyate karma vaidikam //
GarPur, 1, 94, 24.1 sāvitrīpatitā vrātyā vrātyastomādṛte kratoḥ /
GarPur, 1, 96, 8.1 dāyakālādṛte vāpi śrautaṃ vaitānikāgniṣu /
GarPur, 1, 96, 22.2 parapākarucirna syādanindyāmantraṇādṛte //
GarPur, 1, 105, 57.2 japtvā sahasragāyattrīṃ śucir brahmahaṇād ṛte //
GarPur, 1, 131, 20.1 trāhi māṃ devadeveśa tvāmṛte 'nyo na rakṣitā /
Hitopadeśa
Hitop, 4, 135.2 upahārād ṛte tasmāt saṃdhir anyo na vidyate //
Kathāsaritsāgara
KSS, 4, 2, 200.2 hāsyād ṛte kim anyat syād atilaulyavatāṃ phalam //
KSS, 4, 3, 81.2 koṣād ṛte na tatratyo dadhau kaścana riktatām //
KSS, 5, 1, 38.1 kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
KSS, 5, 1, 39.2 bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham //
Kālikāpurāṇa
KālPur, 55, 94.2 jalasyāpi naraśreṣṭha bhojanād bheṣajādṛte //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 213.2 na cānyan nāma vibrūyāt paraṃ nārāyaṇādṛte //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 11.2 tathāpyābhāti yugapan nāśusaṃcaraṇādṛte //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.3 tamṛte bhaven nahīdaṃ puṃskarmāśayavipākajñam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 186.2 syāt kāmacārabhakṣyoktir mahataḥ pātakādṛte //
Rasaratnasamuccaya
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
Tantrasāra
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
Tantrāloka
TĀ, 1, 71.1 na vāsau paramārthena na kiṃcidbhāsanādṛte /
TĀ, 4, 60.1 tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale /
TĀ, 8, 191.1 ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam /
TĀ, 9, 10.2 na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate //
TĀ, 19, 33.1 nādhyāpanopadeśe vā sa eṣo 'dhyayanādṛte /
TĀ, 26, 70.2 ṛte 'nyatsvayamaśnīyādagādhe 'mbhasyatha kṣipet //
Vetālapañcaviṃśatikā
VetPV, Intro, 33.1 dhīras tu tvadṛte nānyaḥ puruṣaḥ pratibhāti me /
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 4.2 ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā /
ĀVDīp zu Ca, Śār., 1, 57.2, 6.0 tamṛta iti saṃyogaṃ vinā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 4.0 na so 'sti pratyayo loke yaḥ śabdānugamād ṛte //
Bhāvaprakāśa
BhPr, 7, 3, 129.2 tacchodhanamṛte vyarthamanekamalamelanāt //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 49.3 tārakāsuranāśāya senānī tvadṛte na hi //
GokPurS, 9, 76.2 avadhyatvaṃ sarvabhūtaiḥ ṛte mānuṣamātrataḥ //
Haribhaktivilāsa
HBhVil, 3, 40.2 ṛte viṣṇusmṛter yātās teṣu muṣṭo yamena saḥ //
HBhVil, 3, 125.3 bhavatpadānusmaraṇād ṛte satāṃ nimittam anyad bhagavan na vidmahe //
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 4, 184.3 naivānyan nāma ca brūyāt pumān nārāyaṇād ṛte //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 123.2 kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanād ṛte //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 353.0 yasya mahāvīro bhidyate ya ṛte cid abhiśriṣa iti karmaṇyayā mṛdā dṛḍhīkaraṇena vāśreṣavatābhiśriṣyet //
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 9.0 katham ṛte jñānānna muktiriti //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 205.2 sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.2 ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram //
SkPur (Rkh), Revākhaṇḍa, 19, 56.2 diśo vibhāgānavalokayān ṛte punastāṃ kathamīśvarāṅgīm //
SkPur (Rkh), Revākhaṇḍa, 20, 11.2 nādagdhaṃ dṛśyate kiṃcidṛte revāṃ ca māṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 40, 14.1 varaṃ vṛṇīṣva te dadmi hyamaratvamṛte mama //
SkPur (Rkh), Revākhaṇḍa, 99, 6.2 anugrāhyo 'smi te pāpo durnayo 'haṃ harādṛte /
SkPur (Rkh), Revākhaṇḍa, 146, 48.1 piṇḍodakapradānābhyāmṛte pārtha na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 6.1 mokṣadāni na sarvatra śuklatīrthamṛte nṛpa /