Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Vaikhānasagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasendracintāmaṇi
Smaradīpikā
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 28.1 āsreyīś ca vāsteyīś ca tvaraṇāḥ kṛpaṇāś ca yāḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 10.2 yo vā etad akṣaram aviditvā gārgy aviditvāsmāllokāt praiti sa kṛpaṇaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Buddhacarita
BCar, 3, 5.1 pratyaṅgahīnānvikalendriyāṃśca jīrṇāturādīn kṛpaṇāṃśca dikṣu /
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 5, 12.1 kṛpaṇaṃ bata yajjanaḥ svayaṃ sannavaśo vyādhijarāvināśadharmā /
BCar, 7, 24.2 sukhārthamāśākṛpaṇo 'kṛtārthaḥ patatyanarthe khalu jīvalokaḥ //
BCar, 8, 79.2 gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha //
BCar, 11, 34.1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
BCar, 11, 34.2 kāmārthamāśākṛpaṇastapasvī mṛtyuṃ śramaṃ cārchati jīvalokaḥ //
BCar, 14, 11.2 amī duḥkhairbahuvidhaiḥ pīḍyante kṛpaṇaṃ bata //
BCar, 14, 22.2 hanyante kṛpaṇaṃ yatra bandhūnāṃ paśyatāmapi //
BCar, 14, 27.2 pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam //
Mahābhārata
MBh, 1, 9, 7.1 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā /
MBh, 1, 45, 10.1 vidhavānāthakṛpaṇān vikalāṃśca babhāra saḥ /
MBh, 1, 47, 20.2 viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam //
MBh, 1, 52, 4.3 avaśān mātṛvāgdaṇḍapīḍitān kṛpaṇān hutān //
MBh, 1, 67, 14.15 idaṃ nārhasi kalyāṇi kṛpaṇatvaṃ varānane /
MBh, 1, 68, 13.106 evam uktvā tu kṛpaṇā cintayantī śakuntalā //
MBh, 1, 68, 77.2 kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī //
MBh, 1, 87, 12.1 nābrāhmaṇaḥ kṛpaṇo jātu jīved yā cāpi syād brāhmaṇī vīrapatnī /
MBh, 1, 87, 17.2 na madvidho dharmabuddhiḥ prajānan kuryād evaṃ kṛpaṇaṃ māṃ yathāttha /
MBh, 1, 97, 1.2 tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī /
MBh, 1, 97, 23.1 lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm /
MBh, 1, 102, 10.3 nābhavat kṛpaṇaḥ kaścin nābhavan vidhavāḥ striyaḥ //
MBh, 1, 110, 20.1 nāhaṃ śvācarite mārge avīryakṛpaṇocite /
MBh, 1, 110, 21.1 satkṛto 'satkṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā /
MBh, 1, 112, 28.2 dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara //
MBh, 1, 116, 30.54 āyāsakṛpaṇā mādrī pratyuvāca pṛthāṃ tataḥ /
MBh, 1, 121, 7.5 sa vai yukto gurur iha yadīcchet kṛpaṇaḥ sukham /
MBh, 1, 147, 12.1 anāthā kṛpaṇā bālā yatrakvacanagāminī /
MBh, 1, 147, 12.2 bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata //
MBh, 1, 224, 18.2 rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane //
MBh, 2, 34, 16.2 kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt //
MBh, 2, 34, 17.1 yadi bhītāśca kaunteyāḥ kṛpaṇāśca tapasvinaḥ /
MBh, 2, 34, 18.1 atha vā kṛpaṇair etām upanītāṃ janārdana /
MBh, 2, 60, 37.1 duḥśāsanaścāpi samīkṣya kṛṣṇām avekṣamāṇāṃ kṛpaṇān patīṃstān /
MBh, 2, 62, 8.1 kiṃ tvataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā /
MBh, 2, 72, 18.1 tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetāpi medinī /
MBh, 3, 32, 17.2 dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate //
MBh, 3, 33, 34.2 yadi na syān na bhūtānāṃ kṛpaṇo nāma kaścana //
MBh, 3, 49, 31.2 abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahvabhāṣata //
MBh, 3, 61, 32.2 patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām /
MBh, 3, 134, 26.2 bāleṣu putreṣu kṛpaṇaṃ vadatsu tathā vācam avacinvanti santaḥ //
MBh, 3, 136, 2.3 sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi //
MBh, 3, 176, 35.1 mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm /
MBh, 3, 187, 24.2 lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ //
MBh, 3, 188, 30.1 prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api /
MBh, 3, 200, 12.1 devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ /
MBh, 3, 251, 15.1 gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ /
MBh, 3, 252, 12.2 āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī sauvīrarājasya punaḥ prasādam //
MBh, 3, 252, 13.3 yāhaṃ pramāthād iha sampratītā sauvīrarājaṃ kṛpaṇaṃ vadeyam //
MBh, 3, 252, 14.2 indro 'pi tāṃ nāpaharet kathaṃcinmanuṣyamātraḥ kṛpaṇaḥ kuto 'nyaḥ //
MBh, 3, 265, 21.1 na caivopayikī bhāryā mānuṣī kṛpaṇā tava /
MBh, 4, 22, 15.2 tasyāstāḥ kṛpaṇā vācaḥ kṛṣṇāyāḥ paridevitāḥ /
MBh, 4, 36, 38.2 bahulaṃ kṛpaṇaṃ caiva virāṭasya sutastadā //
MBh, 5, 30, 38.2 aṅgahīnān kṛpaṇān vāmanāṃśca ānṛśaṃsyād dhṛtarāṣṭro bibharti //
MBh, 5, 30, 42.2 tāṃścāpi tvaṃ kṛpaṇān sarvathaiva asmadvākyāt kuśalaṃ tāta pṛccheḥ //
MBh, 5, 43, 11.1 saṃbhogasaṃvid dviṣam edhamāno dattānutāpī kṛpaṇo 'balīyān /
MBh, 5, 80, 37.1 yadi bhīmārjunau kṛṣṇa kṛpaṇau saṃdhikāmukau /
MBh, 5, 81, 44.1 pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī /
MBh, 5, 88, 73.2 vṛtteḥ kṛpaṇalabdhāyā apratiṣṭhaiva jyāyasī //
MBh, 5, 105, 12.1 so 'haṃ pāpaḥ kṛtaghnaśca kṛpaṇaścānṛto 'pi ca /
MBh, 5, 131, 12.1 māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā /
MBh, 5, 131, 38.2 kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ //
MBh, 5, 132, 30.2 mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadācana //
MBh, 5, 179, 4.1 kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā /
MBh, 6, BhaGī 2, 49.2 buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ //
MBh, 6, 86, 7.2 patyau hate suparṇena kṛpaṇā dīnacetanā //
MBh, 6, 90, 40.3 viceṣṭamānān kṛpaṇāñ śoṇitena samukṣitān //
MBh, 7, 1, 29.2 viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭum ābabhau //
MBh, 7, 8, 13.2 yo 'tyākṣīt kṛpaṇasyārthe prāṇān api paraṃtapaḥ //
MBh, 7, 18, 32.2 pattayaśchinnavarmāṇaḥ kṛpaṇaṃ śerate hatāḥ //
MBh, 7, 49, 14.2 bībhatsoḥ kopadīptasya dagdhāḥ kṛpaṇacakṣuṣā //
MBh, 7, 122, 12.2 ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat //
MBh, 7, 122, 20.2 kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathā gatam //
MBh, 7, 162, 10.1 bhūmāvaśrūyata mahāṃstadāsīt kṛpaṇaṃ mahat /
MBh, 8, 5, 36.3 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ //
MBh, 8, 5, 46.1 palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ /
MBh, 8, 43, 55.2 bhāratī bharataśreṣṭha senā kṛpaṇadarśanā //
MBh, 8, 68, 14.1 taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam ārtāyanir dīnam uvāca vākyam /
MBh, 8, 68, 17.2 dīnaiḥ stanadbhiḥ parivṛttanetrair mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ //
MBh, 9, 3, 16.2 kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn //
MBh, 9, 4, 23.2 kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām //
MBh, 9, 4, 23.2 kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām //
MBh, 9, 4, 32.1 kṛpaṇaṃ vilapann ārto jarayābhipariplutaḥ /
MBh, 9, 25, 37.2 kiṃciccheṣā mahārāja kṛpaṇā samapadyata //
MBh, 10, 9, 9.2 raṇe rājñaḥ śayānasya kṛpaṇaṃ paryadevayan //
MBh, 11, 16, 42.2 kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam //
MBh, 11, 17, 3.1 pariṣvajya ca gāndhārī kṛpaṇaṃ paryadevayat /
MBh, 11, 17, 8.2 dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam //
MBh, 11, 23, 34.2 kṛpī kṛpaṇam anvāste duḥkhopahatacetanā //
MBh, 11, 23, 37.1 pretakṛtye ca yatate kṛpī kṛpaṇam āturā /
MBh, 11, 24, 12.2 patantyabhimukhā bhūmau kṛpaṇaṃ bata keśava //
MBh, 11, 24, 16.2 kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat //
MBh, 11, 25, 2.2 avekṣya kṛpaṇaṃ bhāryā vilapatyatiduḥkhitā //
MBh, 12, 1, 17.1 draupadī hataputreyaṃ kṛpaṇā hatabāndhavā /
MBh, 12, 7, 15.3 iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 18, 13.2 tvadāśām abhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 42, 11.1 dīnāndhakṛpaṇānāṃ ca gṛhācchādanabhojanaiḥ /
MBh, 12, 45, 6.2 kāmaiḥ saṃtarpayāmāsa kṛpaṇāṃstarkakān api //
MBh, 12, 78, 18.1 kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām /
MBh, 12, 78, 26.1 na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ /
MBh, 12, 86, 17.1 balātkṛtānāṃ balibhiḥ kṛpaṇaṃ bahu jalpatām /
MBh, 12, 87, 24.1 kṛpaṇānāthavṛddhānāṃ vidhavānāṃ ca yoṣitām /
MBh, 12, 92, 24.2 kṛpaṇaṃ yācamānānāṃ tad rājño vaiśasaṃ mahat //
MBh, 12, 92, 34.1 kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai /
MBh, 12, 98, 23.2 visṛjañ śleṣmapittāni kṛpaṇaṃ paridevayan //
MBh, 12, 98, 25.2 śauṭīrāṇām aśauṭīram adharmyaṃ kṛpaṇaṃ ca tat //
MBh, 12, 105, 36.1 tvaṃ punaḥ prājñarūpaḥ san kṛpaṇaṃ paritapyase /
MBh, 12, 105, 43.1 paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām /
MBh, 12, 148, 4.1 yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ /
MBh, 12, 149, 27.2 jambukasya vacaḥ śrutvā kṛpaṇaṃ paridevataḥ /
MBh, 12, 149, 64.2 kṛpaṇānām anukrośaṃ kuryād vo rudatām iha //
MBh, 12, 149, 113.2 kṛpaṇānāṃ hi rudatāṃ kṛtam aśrupramārjanam //
MBh, 12, 157, 17.1 kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā /
MBh, 12, 158, 6.1 sarvātiśaṅkī paruṣo bāliśaḥ kṛpaṇastathā /
MBh, 12, 172, 29.1 bahuvidham anudṛśya cārthahetoḥ kṛpaṇam ihāryam anāryam āśrayantam /
MBh, 12, 173, 16.1 ye khalvajihvāḥ kṛpaṇā alpaprāṇā apāṇayaḥ /
MBh, 12, 173, 34.2 jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate //
MBh, 12, 217, 3.1 dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale /
MBh, 12, 217, 12.2 kṛpaṇāḥ paritapyante te 'narthaiḥ paricoditāḥ //
MBh, 12, 221, 39.1 kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām /
MBh, 12, 250, 6.1 kṛpaṇāśruparikledo dahenmāṃ śāśvatīḥ samāḥ /
MBh, 12, 251, 17.2 taṃ manyante dhanayutāḥ kṛpaṇaiḥ sampravartitam //
MBh, 12, 257, 7.2 ācāra ityanācārāḥ kṛpaṇāḥ phalahetavaḥ //
MBh, 12, 267, 34.2 kṛpaṇāstvanutapyante janāḥ saṃbandhimāninaḥ //
MBh, 12, 290, 37.1 dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa /
MBh, 12, 292, 23.2 dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇeṣvapi //
MBh, 12, 318, 18.1 devān iṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ /
MBh, 13, 2, 15.1 na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ /
MBh, 13, 14, 164.1 prasīda mama bhaktasya dīnasya kṛpaṇasya ca /
MBh, 13, 51, 38.2 kṛpaṇasya ca yaccakṣur muner āśīviṣasya ca /
MBh, 13, 59, 2.3 arhattamo vai dhṛtimān kṛpaṇād adhṛtātmanaḥ //
MBh, 13, 133, 2.2 dātā brāhmaṇasatkartā dīnāndhakṛpaṇādiṣu /
MBh, 13, 133, 10.1 apare mānavā devi pradānakṛpaṇā dvijaiḥ /
MBh, 13, 133, 11.1 dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api /
MBh, 13, 134, 48.1 brāhmaṇān durbalānāthān dīnāndhakṛpaṇāṃstathā /
MBh, 14, 42, 8.1 bahir ātmāna ityete dīnāḥ kṛpaṇavṛttayaḥ /
MBh, 14, 53, 19.1 mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā /
MBh, 14, 58, 12.2 dīnāndhakṛpaṇādibhyo dīyamānena cāniśam /
MBh, 14, 67, 11.2 dṛṣṭvā govindam āyāntaṃ kṛpaṇaṃ paryadevayat //
MBh, 14, 68, 1.3 uttarā nyapatad bhūmau kṛpaṇā putragṛddhinī //
MBh, 14, 90, 22.1 na tatra kṛpaṇaḥ kaścinna daridro babhūva ha /
MBh, 14, 92, 3.2 dīnāndhakṛpaṇe cāpi tadā bharatasattama //
MBh, 15, 14, 8.1 iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī /
MBh, 15, 15, 3.2 vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ //
MBh, 15, 19, 12.2 dīnāndhakṛpaṇebhyaśca tatra tatra nṛpājñayā //
MBh, 18, 2, 36.1 evaṃ bahuvidhā vācaḥ kṛpaṇā vedanāvatām /
Rāmāyaṇa
Rām, Ay, 20, 7.2 kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi //
Rām, Ay, 29, 21.2 dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat //
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 37, 16.1 utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ /
Rām, Ay, 38, 8.2 kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ //
Rām, Ay, 39, 2.2 kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā //
Rām, Ay, 58, 30.2 kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm //
Rām, Ay, 58, 32.1 ubhāv api ca śokārtāv anāthau kṛpaṇau vane /
Rām, Ay, 58, 39.1 evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt /
Rām, Ay, 60, 15.1 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ /
Rām, Ay, 60, 15.2 rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan //
Rām, Ay, 72, 24.2 niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca //
Rām, Ay, 75, 7.2 kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā //
Rām, Ay, 95, 12.2 upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum //
Rām, Ār, 18, 8.2 mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave //
Rām, Ki, 20, 14.1 vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī /
Rām, Ki, 20, 14.1 vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī /
Rām, Su, 11, 13.2 rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā //
Rām, Su, 14, 30.2 sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā //
Rām, Su, 22, 19.2 mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya //
Rām, Su, 22, 21.1 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā //
Rām, Su, 23, 14.1 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat /
Rām, Yu, 8, 10.1 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā /
Rām, Yu, 9, 6.2 kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā //
Rām, Yu, 22, 39.2 avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu //
Rām, Yu, 27, 4.1 mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam /
Rām, Yu, 56, 19.1 iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam /
Rām, Yu, 99, 2.2 patiṃ mandodarī tatra kṛpaṇā paryadevayat //
Saundarānanda
SaundĀ, 3, 2.2 prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata //
SaundĀ, 5, 38.2 niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ //
SaundĀ, 8, 15.1 kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ /
SaundĀ, 8, 21.2 aśanaṃ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati //
SaundĀ, 10, 50.2 tadantare 'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya //
SaundĀ, 14, 51.2 tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat //
SaundĀ, 16, 95.1 alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ /
Amaruśataka
AmaruŚ, 1, 61.1 lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 267.2 pracchādyaṃ ca tad asmābhir nidhānaṃ kṛpaṇair iva //
BKŚS, 10, 217.1 jātāsi kṛpaṇedānīṃ dāsavargam apāsya yā /
BKŚS, 18, 476.2 kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā //
BKŚS, 23, 45.2 aprakāśaṃ hi vijñānaṃ kṛpaṇārthanirarthakam //
BKŚS, 24, 14.2 draviṇaṃ kṛpaṇeneva pracchannam upabhujyate //
Daśakumāracarita
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
Divyāvadāna
Divyāv, 1, 411.0 sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 2, 232.0 anye kathayanti kiṃ tasya kṛpaṇasyāsti yaḥ śabdāyata iti //
Divyāv, 2, 399.2 dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ iti //
Divyāv, 7, 30.0 gacchāmi kṛpaṇajanasyānugrahaṃ karomīti viditvā udyānaṃ gataḥ //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 62.0 iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ //
Divyāv, 7, 65.0 athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako 'nupūrveṇa tadgṛhamanuprāptaḥ //
Divyāv, 19, 435.1 tena sarvaṃ ghanajātaṃ dīnānāthakṛpaṇebhyo dattam //
Kāvyādarśa
KāvĀ, 1, 77.1 arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt /
Liṅgapurāṇa
LiPur, 2, 28, 95.2 dīnāndhakṛpaṇānāṃ ca bālavṛddhakṛśāturān //
LiPur, 2, 39, 8.1 dīnāndhakṛpaṇānāthabālavṛddhakṛśāturān /
Matsyapurāṇa
MPur, 100, 28.1 bhojanaṃ ca suhṛnmitradīnāndhakṛpaṇaiḥ samam /
MPur, 154, 156.2 strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī /
MPur, 154, 158.2 kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī //
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Suśrutasaṃhitā
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Tantrākhyāyikā
TAkhy, 2, 185.1 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthito janaḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 39.2 kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
Śatakatraya
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 3, 9.2 jarājīrṇaiśvaryagrasanagahanākṣepakṛpaṇas tṛṣāpātraṃ yasyāṃ bhavati marutām apy adhipatiḥ //
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
ŚTr, 3, 72.2 yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ kṛpaṇalokamatā bhavanti //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 24.2 evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ //
BhāgPur, 1, 6, 9.2 sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ //
BhāgPur, 3, 14, 16.1 iti tāṃ vīra mārīcaḥ kṛpaṇāṃ bahubhāṣiṇīm /
BhāgPur, 3, 30, 12.2 śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ //
BhāgPur, 3, 31, 17.2 icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan kadā nu //
BhāgPur, 10, 1, 45.1 eṣā tavānujā bālā kṛpaṇā putrikopamā /
BhāgPur, 10, 1, 49.1 pradāya mṛtyave putrānmocaye kṛpaṇāmimām /
BhāgPur, 10, 4, 4.1 tamāha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī /
BhāgPur, 10, 4, 12.2 yatra kva vā pūrvaśatrurmā hiṃsīḥ kṛpaṇānvṛthā //
BhāgPur, 11, 2, 4.3 kṛpaṇānāṃ yathā pitror uttamaślokavartmanām //
BhāgPur, 11, 7, 71.2 svayaṃ ca kṛpaṇaḥ śikṣu paśyann apy abudho 'patat //
BhāgPur, 11, 7, 73.2 puṣṇan kuṭumbaṃ kṛpaṇaḥ sānubandho 'vasīdati //
BhāgPur, 11, 10, 27.2 kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūtavihiṃsakaḥ //
BhāgPur, 11, 17, 56.2 straiṇaḥ kṛpaṇadhīr mūḍho mamāham iti badhyate //
BhāgPur, 11, 19, 32.2 kṛpaṇaḥ kaḥ ka īśvaraḥ etān praśnān mama brūhi /
BhāgPur, 11, 19, 44.1 daridro yas tv asaṃtuṣṭaḥ kṛpaṇo yo 'jitendriyaḥ /
BhāgPur, 11, 21, 27.1 kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phalabuddhayaḥ /
Bhāratamañjarī
BhāMañj, 1, 35.2 kṛpaṇeti niṣiddho 'sau dhaumyenāśanamatyajat //
BhāMañj, 6, 182.1 dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam /
BhāMañj, 13, 358.1 anāthāndurbalānrakṣetkṛpaṇāṃścānulepayet /
BhāMañj, 13, 358.2 rājñāṃ hi kṛpaṇākrandairmūlānnaśyanti saṃpadaḥ //
BhāMañj, 13, 1413.1 unmattāḥ kṛpaṇāḥ kāṇāḥ kuṣṭhino vṛṣalīvarāḥ /
Garuḍapurāṇa
GarPur, 1, 65, 59.1 nimnaṃ vakramaputrāṇāṃ kṛpaṇānāṃ ca hrasvakam /
GarPur, 1, 65, 61.1 nirmāṃsaiś cipiṭair bhogāḥ kṛpaṇā hrasvakarṇakāḥ /
GarPur, 1, 65, 76.1 saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ /
GarPur, 1, 109, 5.2 tyajetkṛpaṇarājānaṃ mitraṃ māyāmayaṃ tyajet //
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 109, 25.1 śikṣayanti ca yācante dehīti kṛpaṇā janāḥ /
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 113, 36.1 annārtho yāni duḥkhāni karoti kṛpaṇo janaḥ /
GarPur, 1, 115, 17.1 dātā daridraḥ kṛpaṇo 'rthayuktaḥ puttro 'vidheyaḥ kujanasya sevā /
Hitopadeśa
Hitop, 1, 128.4 nopacāraparibhraṣṭaḥ kṛpaṇaḥ prārthyate janaḥ //
Hitop, 1, 154.2 asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ /
Hitop, 1, 155.3 kṛpaṇasya dhanaṃ yāti vahnitaskarapārthivaiḥ //
Hitop, 1, 169.2 vināpy arthair dhīraḥ spṛśati bahumānonnatipadaṃ samāyukto 'py arthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ /
Hitop, 2, 108.2 vidyāphalaṃ vyasaninaḥ kṛpaṇasya saukhyaṃ rājyaṃ pramattasacivasya narādhipasya //
Hitop, 2, 156.13 kṛpaṇānusāri ca dhanaṃ devo girijaladhivarṣī ca //
Kathāsaritsāgara
KSS, 2, 1, 76.2 kṛpaṇo 'haṃ hi jīvāmi bhujagaṃ khelayan sadā //
KSS, 4, 1, 44.1 teneha kṛpaṇā nātha śaraṇāgatavatsalam /
KSS, 4, 1, 78.1 kathaṃ ca prasaratvetacchastraṃ kṛpaṇayor dvayoḥ /
KSS, 4, 2, 42.2 āsatāṃ kṛpaṇā ete mā bhūt svakulasaṃkṣayaḥ //
KSS, 5, 3, 249.2 pākhaṇḍinā kim etena kṛpaṇena hatena naḥ //
KSS, 6, 1, 112.2 kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau //
Rasahṛdayatantra
RHT, 3, 1.2 kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ //
Rasendracintāmaṇi
RCint, 3, 90.2 kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ //
Smaradīpikā
Smaradīpikā, 1, 23.1 vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī //
Smaradīpikā, 1, 24.2 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ /
Smaradīpikā, 1, 26.1 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ //
Āryāsaptaśatī
Āsapt, 2, 363.2 nijanāyakam atikṛpaṇaṃ kathayati kugrāma iva viralaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 52.1 dharmagupta iti khyāto dhanāḍhyaḥ kṛpaṇaś ca saḥ /
GokPurS, 5, 63.2 kṛpaṇaṃ pāpinaṃ krūraṃ paiśācaṃ yonim āgatam //
Haribhaktivilāsa
HBhVil, 1, 65.2 alasā malināḥ kliṣṭā dāmbhikāḥ kṛpaṇās tathā /
Haṃsadūta
Haṃsadūta, 1, 73.2 mayā praṣṭavyo 'si prathamamiti vṛndāvanapate kim āho rādheti smarasi kṛpaṇaṃ varṇayugalam //
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 3.0 ye evaṃvidhāḥ puruṣāste kṛpaṇā eva //
MuA zu RHT, 3, 1.2, 5.0 kiṃviśiṣṭāḥ kṛpaṇāḥ samudraṃ prāpya ratnākaraṃ labdhvā varāṭikālābhasaṃtuṣṭāḥ kapardikālābhena saṃtuṣṭiṃ prāptaḥ daridrabhāvāditi bhāvaḥ //
MuA zu RHT, 3, 1.2, 6.0 tathā evaṃvidhāḥ kṛpaṇā idaṃ śāstraṃ ratnākararūpaṃ bahuratnaṃ prāpya dalādidravyeṇa kṛtakṛtyāḥ //
MuA zu RHT, 3, 2.2, 8.0 satām ayameva svabhāvaḥ daridrāṇāṃ kṛpaṇānāṃ pūrvavat //
MuA zu RHT, 3, 2.2, 9.0 ata evaitacchāstraṃ kṛpaṇamahatāṃ nikaṣarūpam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 186.1 akṛpaṇam etair bhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 97.1 bhuvi mānuṣatāṃ prāpya kṛpaṇo jāyate punaḥ /