Occurrences

Buddhacarita
Mahābhārata
Saundarānanda
Bhāgavatapurāṇa
Bhāratamañjarī

Buddhacarita
BCar, 3, 5.1 pratyaṅgahīnānvikalendriyāṃśca jīrṇāturādīn kṛpaṇāṃśca dikṣu /
Mahābhārata
MBh, 1, 45, 10.1 vidhavānāthakṛpaṇān vikalāṃśca babhāra saḥ /
MBh, 1, 52, 4.3 avaśān mātṛvāgdaṇḍapīḍitān kṛpaṇān hutān //
MBh, 2, 60, 37.1 duḥśāsanaścāpi samīkṣya kṛṣṇām avekṣamāṇāṃ kṛpaṇān patīṃstān /
MBh, 3, 251, 15.1 gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ /
MBh, 5, 30, 38.2 aṅgahīnān kṛpaṇān vāmanāṃśca ānṛśaṃsyād dhṛtarāṣṭro bibharti //
MBh, 5, 30, 42.2 tāṃścāpi tvaṃ kṛpaṇān sarvathaiva asmadvākyāt kuśalaṃ tāta pṛccheḥ //
MBh, 6, 90, 40.3 viceṣṭamānān kṛpaṇāñ śoṇitena samukṣitān //
MBh, 12, 45, 6.2 kāmaiḥ saṃtarpayāmāsa kṛpaṇāṃstarkakān api //
MBh, 12, 157, 17.1 kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā /
MBh, 13, 133, 11.1 dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api /
MBh, 13, 134, 48.1 brāhmaṇān durbalānāthān dīnāndhakṛpaṇāṃstathā /
Saundarānanda
SaundĀ, 3, 2.2 prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 12.2 yatra kva vā pūrvaśatrurmā hiṃsīḥ kṛpaṇānvṛthā //
Bhāratamañjarī
BhāMañj, 13, 358.1 anāthāndurbalānrakṣetkṛpaṇāṃścānulepayet /