Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 184.2 sarvarddhiguṇasampannās te cāpi nidhanaṃ gatāḥ //
MBh, 1, 47, 11.1 ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam /
MBh, 1, 102, 11.3 babhūvuḥ sarvarddhiyutāstasmin rāṣṭre sadotsavāḥ /
MBh, 1, 176, 27.2 ṛddhiṃ pāñcālarājasya paśyantastām anuttamām //
MBh, 2, 10, 5.3 saha patnyā mahārāja ṛddhyā saha virājate /
MBh, 2, 14, 11.3 ṛddhyā maruttastān pañca samrāja iti śuśrumaḥ /
MBh, 2, 32, 13.2 vicitrai ratnavadbhiśca ṛddhyā paramayā yutaiḥ //
MBh, 2, 32, 15.1 ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ /
MBh, 2, 43, 12.2 prekṣya tām adbhutām ṛddhiṃ jagāma gajasāhvayam //
MBh, 2, 46, 27.2 śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam //
MBh, 2, 52, 32.1 yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva /
MBh, 2, 70, 16.1 kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ /
MBh, 3, 140, 7.1 teṣām ṛddhir atīvāgryā gatau vāyusamāś ca te /
MBh, 3, 160, 9.2 pretarājasya bhavanam ṛddhyā paramayā yutam //
MBh, 3, 178, 30.2 suprajñam api cecchūram ṛddhir mohayate naram /
MBh, 3, 229, 13.3 ṛddhyā paramayā yukto mahendra iva vajrabhṛt //
MBh, 3, 247, 43.1 dhyānayogād balaṃ labdhvā prāpya carddhim anuttamām /
MBh, 3, 259, 14.2 pitrā sārdhaṃ samāsīnam ṛddhyā paramayā yutam //
MBh, 5, 15, 19.3 paśya māhātmyam asmākam ṛddhiṃ ca varavarṇini //
MBh, 5, 115, 9.2 varuṇaśca yathā gauryāṃ yathā carddhyāṃ dhaneśvaraḥ //
MBh, 6, 7, 51.1 teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī /
MBh, 6, 99, 22.2 ṛddhyā vaiśravaṇaṃ cāti nayena ca bṛhaspatim //
MBh, 8, 67, 25.2 pareṇa kṛcchreṇa śarīram atyajad gṛhaṃ maharddhīva sasaṅgam īśvaraḥ //
MBh, 9, 61, 30.4 praviśya pratyapadyanta kośaratnarddhisaṃcayān //
MBh, 12, 7, 25.1 ṛddhim asmāsu tāṃ dṛṣṭvā vivarṇo hariṇaḥ kṛśaḥ /
MBh, 12, 20, 13.1 āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam /
MBh, 12, 20, 14.2 ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam //
MBh, 12, 81, 32.2 uparājeva rājarddhiṃ jñātir na sahate sadā //
MBh, 12, 99, 5.2 ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam //
MBh, 12, 118, 14.2 dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam //
MBh, 12, 124, 13.1 dṛṣṭvā tāṃ pāṇḍaveyānām ṛddhim indropamāṃ śubhām /
MBh, 12, 131, 8.1 ṛddhim asyānuvartante purā viprakṛtā janāḥ /
MBh, 12, 164, 25.2 gautamo nagararddhiṃ tāṃ paśyan paramavismitaḥ //
MBh, 12, 216, 27.1 na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu /
MBh, 12, 217, 36.2 ṛddhir vāpyatha vā narddhiḥ paryāyakṛtam eva tat //
MBh, 12, 217, 36.2 ṛddhir vāpyatha vā narddhiḥ paryāyakṛtam eva tat //
MBh, 12, 278, 4.2 ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me //
MBh, 12, 281, 5.2 śaktitaḥ sarvakāryāṇi kuryānnarddhim anusmaret //
MBh, 12, 308, 68.1 sā svenāmarṣajena tvam ṛddhimohena mohitā /
MBh, 12, 318, 42.1 sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ /
MBh, 13, 17, 64.1 mukhyo 'mukhyaśca dehaśca deharddhiḥ sarvakāmadaḥ /
MBh, 13, 63, 23.2 jyeṣṭhāyām ṛddhim iṣṭāṃ vai gatim iṣṭāṃ ca vindati //
MBh, 13, 79, 7.2 parām ṛddhim avāpyātha sa goloke mahīyate //
MBh, 13, 85, 56.2 hute prītikarīm ṛddhiṃ bhagavāṃstatra manyate //
MBh, 13, 95, 68.1 aśucir brahmakūṭo 'stu ṛddhyā caivāpyahaṃkṛtaḥ /
MBh, 13, 100, 1.3 ṛddhim āpnoti kiṃ kṛtvā manuṣya iha pārthiva //
MBh, 13, 100, 23.2 sa iharddhiṃ parāṃ prāpya pretya nāke mahīyate //
MBh, 13, 134, 3.2 mārtaṇḍajasya dhūmorṇā ṛddhir vaiśravaṇasya ca //
MBh, 13, 151, 6.2 varuṇaḥ saha gauryā ca saha ṛddhyā dhaneśvaraḥ //