Occurrences

Ṛgveda

Ṛgveda
ṚV, 3, 25, 1.2 ṛdhag devāṁ iha yajā cikitvaḥ //
ṚV, 4, 18, 4.1 kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ /
ṚV, 4, 34, 9.2 ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ //
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi /
ṚV, 6, 49, 10.2 bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ //
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 61, 3.2 spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṃ rakṣamāṇā //
ṚV, 8, 18, 11.2 ṛdhag dveṣaḥ kṛṇuta viśvavedasaḥ //
ṚV, 8, 101, 1.1 ṛdhag itthā sa martyaḥ śaśame devatātaye /
ṚV, 9, 64, 30.1 ṛdhak soma svastaye saṃjagmāno divaḥ kaviḥ /
ṚV, 10, 49, 7.2 yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ //
ṚV, 10, 79, 2.1 guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni /
ṚV, 10, 93, 8.2 duṣṭaraṃ yasya sāma cid ṛdhag yajño na mānuṣaḥ //
ṚV, 10, 105, 8.2 nābrahmā yajña ṛdhag joṣati tve //