Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 9, 1, 13.2 evā ma ṛbhavo varca ātmani dhriyatām //
Ṛgveda
ṚV, 1, 110, 1.2 ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ //
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
ṚV, 1, 111, 3.1 ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ /
ṚV, 1, 161, 11.2 agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha //
ṚV, 3, 54, 12.2 pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa //
ṚV, 3, 60, 2.2 yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa //
ṚV, 3, 60, 4.2 na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca //
ṚV, 4, 33, 5.2 kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ //
ṚV, 4, 33, 10.2 te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram //
ṚV, 4, 33, 11.2 te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta //
ṚV, 4, 34, 2.1 vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam /
ṚV, 4, 34, 3.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve /
ṚV, 4, 34, 4.2 pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya //
ṚV, 4, 34, 8.1 sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ /
ṚV, 4, 34, 10.2 te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti //
ṚV, 4, 34, 11.1 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin /
ṚV, 4, 35, 1.1 ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta /
ṚV, 4, 35, 3.2 athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ //
ṚV, 4, 35, 4.2 athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya //
ṚV, 4, 35, 5.2 śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ //
ṚV, 4, 35, 6.2 tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ //
ṚV, 4, 35, 9.2 tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam //
ṚV, 4, 36, 1.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha //
ṚV, 4, 36, 2.2 tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi //
ṚV, 4, 36, 3.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam /
ṚV, 4, 36, 4.2 athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam //
ṚV, 4, 36, 7.1 śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana /
ṚV, 4, 36, 8.2 dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ //
ṚV, 4, 36, 9.2 yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ //
ṚV, 4, 37, 6.1 sed ṛbhavo yam avatha yūyam indraś ca martyam /
ṚV, 10, 65, 10.1 tvaṣṭāraṃ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṃ svastaye /