Occurrences

Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Āyurvedadīpikā
Sātvatatantra

Ṛgvedakhilāni
ṚVKh, 4, 5, 3.2 tam evaṃ te ni kṛtye ha māsmāṁ ṛṣyo anāgasaḥ //
Carakasaṃhitā
Ca, Sū., 27, 46.2 ṛṣyaśca varapotaśca vijñeyā jāṅgalā mṛgāḥ //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Mahābhārata
MBh, 7, 163, 19.2 ṛṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī //
Kūrmapurāṇa
KūPur, 1, 51, 26.2 kuśikaścaiva gargaśca mitraka ṛṣya eva ca //
Suśrutasaṃhitā
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Ka., 1, 57.2 ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ //
Su, Utt., 50, 29.2 pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān //
Su, Utt., 51, 39.1 kolamajjāṃ tālamūlamṛṣyacarmamasīm api /
Su, Utt., 60, 40.2 godhānakulamārjārarṣyapittaprapeṣitān //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 18.2 āsāṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgīsutaḥ //
Bhāratamañjarī
BhāMañj, 7, 69.1 ṛṣyavarṇairhayairbhīmaḥ sātyakiḥ sphāṭikaprabhaiḥ /
Garuḍapurāṇa
GarPur, 1, 87, 7.1 dattoliś cāvarīvāṃśca ṛṣyaḥ sapta kīrtitāḥ /
GarPur, 1, 164, 19.1 ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 9.0 ṛṣyaḥ nīlāṇḍo hariṇaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 86.1 ṛṣyamūkaguhāvāsī kapipañcamasakhyakṛt /