Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 3.1 vaiśvakarmaṇa ṛṣabha upālambhanīya upāṃśu //
Aitareyabrāhmaṇa
AB, 6, 3, 7.0 tad āhuḥ kasmād asmā ṛṣabhaṃ dakṣiṇām abhyājantīti vṛṣā vā ṛṣabho yoṣā subrahmaṇyā tan mithunaṃ tasya mithunasya prajātyā iti //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
Atharvaveda (Paippalāda)
AVP, 1, 55, 1.2 abhi mā cakranda bhaga ṛṣabho vāśitām iva //
AVP, 1, 71, 4.2 ṛṣabhaḥ śātamāturaḥ śvetantād avihruto devān yajñena bodhayāt //
AVP, 1, 75, 1.2 sapatnasāha ṛṣabho janāṣāḍ ugraś cettā pañca kṛṣṭīr vi rāja //
AVP, 1, 79, 4.1 rājā vā asi bhūtānām ṛṣabho vīrudhāṃ patiḥ /
AVP, 4, 13, 4.1 samākṛtyainān nir aja tīkṣṇaśṛṅga ivarṣabhaḥ /
AVP, 5, 1, 6.1 yā sahamānā carasi sāsahāna ivarṣabhaḥ /
AVP, 10, 2, 3.1 tīkṣṇaśṛṅga ṛṣabhaḥ samudra ivākṣitodakaḥ /
AVP, 10, 7, 1.1 gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ /
AVP, 12, 9, 10.1 vaśām askandad ṛṣabhas tiṣṭhantīm adhi tantuṣu /
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 4.1 yaḥ sahamānaś carasi sāsahāna iva ṛṣabhaḥ /
AVŚ, 4, 38, 5.2 yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan /
AVŚ, 5, 20, 2.1 siṃha ivāstānīd druvayo vibaddho 'bhikrandann ṛṣabho vāsitām iva /
AVŚ, 9, 4, 1.1 sāhasras tveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat /
AVŚ, 9, 4, 3.1 pumān antarvānt sthaviraḥ payasvān vasoḥ kabandhaṃ ṛṣabho bibharti /
AVŚ, 9, 4, 7.2 indrasya rūpam ṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ //
AVŚ, 10, 10, 10.1 yad anūcīndram air āt tvā ṛṣabho 'hvayat /
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 2.1 śataṃ vaiśye daśa śūdra ṛṣabhaś cātrādhikaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 29.2 yaśchandasāmṛṣabho viśvarūpaś chandobhyo 'dhy amṛtāt saṃbabhūva /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 19.0 athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 16, 19, 18.0 tasya prājāpatyas tūpara aindraś carṣabha upālambhyau bhavataḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 8, 1.8 tasyāḥ prāṇa ṛṣabho mano vatsaḥ //
Chāndogyopaniṣad
ChU, 4, 5, 1.1 atha hainam ṛṣabho 'bhyuvāda satyakāma 3 iti /
Gautamadharmasūtra
GautDhS, 3, 10, 12.1 ṛṣabho 'dhiko jyeṣṭhasya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 8.4 eṣa hy evāsām prajānām ṛṣabhaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 139, 11.0 sau hau khā vā ity eṣā vā ṛṣabhaḥ //
JB, 1, 139, 13.0 prajananam ṛṣabhaḥ //
JB, 1, 222, 2.0 indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 222, 5.0 tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat //
JB, 1, 222, 7.0 ṛṣabha eva svānāṃ bhavaty ṛṣabhatāṃ gacchati ya evaṃ veda //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 41.0 ṛṣabho dakṣiṇā //
KātyŚS, 5, 7, 12.0 ṛṣabho dakṣiṇā //
KātyŚS, 15, 2, 20.0 ṛṣabhaḥ pūrvasya dakṣiṇā kṛṣṇaṃ vāsa uttarasyābhāve 'kṛṣṇam //
KātyŚS, 15, 3, 19.0 ṛṣabhaḥ //
KātyŚS, 15, 9, 6.0 aindrasya ṛṣabhaḥ saumyasya babhrur brahmaṇe //
Kāṭhakasaṃhitā
KS, 13, 4, 50.0 ṛṣabha evānyo bhavati //
KS, 13, 7, 91.0 ṛṣabho dakṣiṇā //
KS, 13, 7, 92.0 vīryaṃ vā ṛṣabhaḥ //
KS, 15, 1, 19.0 ṛṣabho 'naḍvān dakṣiṇā //
KS, 15, 4, 4.0 ṛṣabho dakṣiṇā //
KS, 15, 4, 24.0 ṛṣabho dakṣiṇā //
KS, 15, 9, 10.0 ṛṣabho dakṣiṇā //
KS, 15, 9, 21.0 ṛṣabho dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 3.7 ṛṣabho 'si śākvaro vaṣaṭkārasya tvā mātrāyāṃ sādayāmi //
MS, 1, 2, 6, 4.1 astabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
MS, 2, 5, 3, 23.0 tāsāṃ jaghanata ṛṣabho vaideho 'nūdait //
MS, 2, 6, 1, 21.0 anaḍvān ṛṣabho dakṣiṇā //
MS, 2, 6, 5, 4.0 ṛṣabho dakṣiṇā //
MS, 2, 6, 6, 3.0 ṛṣabho dakṣiṇā //
MS, 2, 6, 13, 13.0 ṛṣabho dakṣiṇā //
MS, 2, 6, 13, 29.0 ṛṣabho dakṣiṇā //
MS, 2, 8, 2, 33.0 ṛṣabho vayaḥ //
MS, 2, 11, 6, 19.0 ṛṣabhaś ca vehac ca //
MS, 3, 11, 9, 12.1 indrasya rūpam ṛṣabho balāya karṇābhyāṃ śrotram amṛtaṃ grahābhyām /
MS, 3, 11, 11, 10.2 kakup chanda ihendriyam ṛṣabho gaur vayo dadhuḥ //
Mānavagṛhyasūtra
MānGS, 1, 19, 6.1 ṛṣabho dakṣiṇā //
MānGS, 2, 14, 33.1 ṛṣabho dakṣiṇā //
Pañcaviṃśabrāhmaṇa
PB, 13, 5, 17.0 ṛṣabhaḥ śākvaro bhavati //
PB, 13, 10, 10.0 ṛṣabho raivato bhavati //
PB, 15, 3, 16.0 ṛṣabhaḥ pāvamāno bhavati //
Taittirīyasaṃhitā
TS, 1, 8, 9, 4.1 ṛṣabho dakṣiṇā //
TS, 1, 8, 17, 12.1 ṛṣabho dakṣiṇā //
TS, 1, 8, 19, 4.1 ṛṣabho dakṣiṇā //
TS, 2, 1, 3, 2.10 yad ṛṣabhas tena //
TS, 2, 1, 4, 5.8 tāsām ṛṣabho jaghane 'nūdait /
Taittirīyopaniṣad
TU, 1, 4, 1.1 yaśchandasām ṛṣabho viśvarūpaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 9.12 ṛṣabho vayaḥ satobṛhatī chandaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 22.1 ṛṣabho 'sīti dakṣiṇato juhvāḥ pūrṇasruvaṃ sādayati //
VārŚS, 1, 7, 3, 22.0 yad ṛṣabho na rūyād brahmā brūyāj juhudhīti //
VārŚS, 1, 7, 3, 27.0 ṛṣabho dakṣiṇā //
VārŚS, 3, 2, 7, 84.1 ṛṣabho dakṣiṇā sṛtvarī ca vaḍavā //
VārŚS, 3, 2, 8, 5.1 saṃsthitāyām indrāya vayodhase paśur ṛṣabho dakṣiṇā dhenur adityā //
VārŚS, 3, 4, 1, 3.1 ṛṣabhas tūparaḥ sarvarūpaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 4.0 ṛṣabhaś cātrādhikaḥ sarvatra prāyaścittārthaḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 29.1 ṛṣabho dakṣiṇā //
ĀpŚS, 19, 5, 4.1 ṛṣabho dakṣiṇā //
ĀpŚS, 19, 10, 9.1 ṛṣabho dakṣiṇā //
ĀpŚS, 19, 16, 16.1 prāśṛṅgo 'vāśṛṅga ukṣā vaśā vehad dhenur vatsa ṛṣabho 'naḍvān punarutsṛṣṭo gomṛga iti gavyāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 14, 9.1 ṛṣabho dakṣiṇā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 6.0 saṃsṛpeṣṭīnāṃ hiraṇyam āgneyyāṃ vatsatarī sārasvatyām avadhvastaḥ sāvitryāṃ śyāmaḥ pauṣṇyāṃ śitipṛṣṭho bārhaspatyāyām ṛṣabha aindryāṃ mahāniraṣṭo vāruṇyām //
ĀśvŚS, 9, 4, 17.1 ṛṣabho brāhmaṇācchaṃsinaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 14.1 manorha vā ṛṣabha āsa /
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 5, 17.1 ṛṣabho vaiśvānarasya dakṣiṇā /
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 18.1 ṛṣabho dakṣiṇā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 15.0 aindraśca ṛṣabhaḥ prājāpatyaścāja upālabhyau //
ŚāṅkhĀ, 1, 1, 19.0 atho etad eva paśuṣvaindraṃ rūpaṃ yad ṛṣabhaḥ //
Buddhacarita
BCar, 12, 11.1 iti vākyamarāḍasya vijñāya sa nararṣabhaḥ /
Mahābhārata
MBh, 1, 2, 223.2 dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ //
MBh, 1, 4, 9.1 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam /
MBh, 1, 11, 11.4 sa ḍauṇḍubhaṃ parityajya rūpaṃ viprarṣabhastadā /
MBh, 1, 52, 16.1 ṛṣabho vegavān nāma piṇḍārakamahāhanū /
MBh, 1, 54, 23.1 guror vacanam ājñāya sa tu viprarṣabhastadā /
MBh, 1, 61, 4.1 vipracittir iti khyāto ya āsīd dānavarṣabhaḥ /
MBh, 1, 61, 4.2 jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ //
MBh, 1, 61, 5.2 sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ //
MBh, 1, 61, 15.2 daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ //
MBh, 1, 61, 24.2 suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ //
MBh, 1, 61, 37.1 dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ /
MBh, 1, 63, 17.1 dūrasthān sāyakaiḥ kāṃścid abhinat sa nararṣabhaḥ /
MBh, 1, 66, 6.1 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā /
MBh, 1, 92, 17.1 etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ /
MBh, 1, 94, 22.1 tāṃ dṛṣṭvā cintayāmāsa śaṃtanuḥ puruṣarṣabhaḥ /
MBh, 1, 96, 6.7 kiṃkāraṇam ihāyāto nirlajjo bharatarṣabhaḥ /
MBh, 1, 96, 31.5 saṃspṛśaṃśca dhanuḥśreṣṭhaṃ sajyaṃ kṛtvā nararṣabhaḥ /
MBh, 1, 106, 13.1 tatastu varayitvā tām ānāyya puruṣarṣabhaḥ /
MBh, 1, 114, 35.2 vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ //
MBh, 1, 118, 21.2 ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ /
MBh, 1, 121, 9.2 cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ //
MBh, 1, 138, 10.1 tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ /
MBh, 1, 151, 13.1 tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ /
MBh, 1, 152, 13.2 uvāca nāgarān sarvān idaṃ viprarṣabhastadā //
MBh, 1, 153, 4.1 sa samyak pūjayitvā taṃ vidvān viprarṣabhastadā /
MBh, 1, 154, 7.2 cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ //
MBh, 1, 160, 12.1 artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī /
MBh, 1, 162, 10.4 unmattaka ivāsaṃjñastadāsīd bharatarṣabhaḥ //
MBh, 1, 163, 6.2 yatra vikhyātakīrtiḥ sa kurūṇām ṛṣabho 'bhavat //
MBh, 1, 163, 10.2 jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ //
MBh, 1, 169, 11.3 yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ //
MBh, 1, 181, 25.1 tatrāścaryaṃ bhīmasenaścakāra puruṣarṣabhaḥ /
MBh, 1, 207, 5.2 prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ //
MBh, 1, 208, 1.2 tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ /
MBh, 1, 212, 1.324 sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ /
MBh, 1, 212, 1.404 prekṣan raivatakadvāraṃ niryayau bharatarṣabhaḥ /
MBh, 1, 212, 1.421 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ /
MBh, 1, 212, 1.445 tato rathavarāt tūrṇam avaruhya nararṣabhaḥ /
MBh, 1, 212, 2.2 kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ /
MBh, 1, 213, 21.9 jānatā vāsudevena vāsito bharatarṣabhaḥ /
MBh, 1, 214, 3.1 sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ /
MBh, 2, 5, 114.2 etāḥ kurūṇām ṛṣabho mahātmā śrutvā giro brāhmaṇasattamasya /
MBh, 2, 11, 16.10 ṛṣabho jitaśatruśca mahāvīryastathā maṇiḥ /
MBh, 2, 12, 5.1 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 12, 17.6 sa rājasūyaṃ rājendraḥ kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 16, 17.1 tayoścakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ /
MBh, 2, 23, 24.2 kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 2, 24, 2.2 tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ //
MBh, 2, 24, 13.2 abhyagacchanmahātejāḥ pauravaṃ puruṣarṣabhaḥ //
MBh, 2, 24, 16.1 tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ /
MBh, 2, 24, 20.1 tataḥ suhmāṃśca colāṃśca kirīṭī pāṇḍavarṣabhaḥ /
MBh, 2, 24, 27.2 śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ //
MBh, 2, 26, 4.1 tataḥ sa gaṇḍakīṃ śūro videhāṃśca nararṣabhaḥ /
MBh, 2, 26, 11.1 tatastu dharmarājasya śāsanād bharatarṣabhaḥ /
MBh, 2, 27, 5.1 evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ /
MBh, 2, 27, 7.2 yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ //
MBh, 2, 27, 23.2 sarvānmlecchagaṇāṃścaiva vijigye bharatarṣabhaḥ //
MBh, 2, 28, 11.2 tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ //
MBh, 2, 28, 35.2 pūjayāmāsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ //
MBh, 2, 29, 8.1 gaṇān utsavasaṃketān vyajayat puruṣarṣabhaḥ /
MBh, 2, 29, 19.2 vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ //
MBh, 2, 30, 17.1 dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ /
MBh, 2, 30, 34.2 dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat //
MBh, 2, 71, 41.1 gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ /
MBh, 3, 3, 15.2 kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ /
MBh, 3, 13, 17.1 kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit /
MBh, 3, 24, 7.1 piteva putreṣu sa teṣu bhāvaṃ cakre kurūṇām ṛṣabho mahātmā /
MBh, 3, 26, 2.2 dvijātimukhyān ṛṣabhaḥ kurūṇāṃ saṃtarpayāmāsa mahānubhāvaḥ //
MBh, 3, 39, 11.1 divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ /
MBh, 3, 42, 42.1 tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ /
MBh, 3, 49, 5.2 nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ /
MBh, 3, 91, 15.3 bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ //
MBh, 3, 109, 7.1 asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ /
MBh, 3, 120, 22.3 svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ necchet kurūṇām ṛṣabhaḥ kathaṃcit //
MBh, 3, 146, 13.1 abhiprāyaṃ tu vijñāya mahiṣyāḥ puruṣarṣabhaḥ /
MBh, 3, 146, 52.1 tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ /
MBh, 3, 149, 17.1 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ /
MBh, 3, 157, 35.1 tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ /
MBh, 3, 157, 38.2 rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ //
MBh, 3, 159, 28.1 śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ /
MBh, 3, 234, 26.2 saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ //
MBh, 3, 262, 7.1 pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabhaḥ /
MBh, 3, 266, 29.1 sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ /
MBh, 3, 296, 36.2 tato 'bhyadhāvat pānīyaṃ pipāsuḥ puruṣarṣabhaḥ //
MBh, 3, 296, 39.1 tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ /
MBh, 3, 297, 22.1 setum āśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ /
MBh, 4, 6, 3.1 bālena rūpeṇa nararṣabho mahān athārcirūpeṇa yathāmarastathā /
MBh, 4, 6, 8.1 vitarkayantaṃ tu nararṣabhastadā yudhiṣṭhiro 'bhyetya virāṭam abravīt /
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 4, 32, 25.2 yudhiṣṭhirasamādiṣṭo nijaghne puruṣarṣabhaḥ /
MBh, 4, 35, 13.2 tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ //
MBh, 4, 64, 37.2 saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ //
MBh, 4, 65, 9.1 ayaṃ kurūṇām ṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 65, 21.1 evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ /
MBh, 5, 8, 2.2 tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ //
MBh, 5, 8, 10.1 papraccha sa tataḥ preṣyān prahṛṣṭaḥ kṣatriyarṣabhaḥ /
MBh, 5, 19, 7.1 tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī /
MBh, 5, 30, 19.2 sa bāhlikānām ṛṣabho manasvī purā yathā mābhivadet prasannaḥ //
MBh, 5, 50, 7.2 kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ //
MBh, 5, 79, 7.1 tasmānmādrīsutaḥ śūro yad āha puruṣarṣabhaḥ /
MBh, 5, 91, 22.2 ityevam uktvā vacanaṃ vṛṣṇīnām ṛṣabhastadā /
MBh, 5, 92, 5.1 tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām /
MBh, 5, 92, 30.1 āsādya tu sabhādvāram ṛṣabhaḥ sarvasātvatām /
MBh, 5, 110, 22.1 tad eṣa ṛṣabho nāma parvataḥ sāgarorasi /
MBh, 5, 149, 16.1 pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ /
MBh, 5, 160, 1.2 duryodhanasya tad vākyaṃ niśamya bharatarṣabhaḥ /
MBh, 5, 160, 26.1 keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ /
MBh, 5, 163, 17.1 daṇḍadhāro mahārāja ratha eko nararṣabhaḥ /
MBh, 5, 164, 14.1 rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ /
MBh, 5, 164, 26.1 ratha eṣa mahārāja mato mama nararṣabhaḥ /
MBh, 5, 167, 5.2 yudhāmanyuśca vikrānto rathodāro nararṣabhaḥ //
MBh, 5, 170, 4.1 mahārājo mama pitā śaṃtanur bharatarṣabhaḥ /
MBh, 5, 197, 5.1 so 'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ /
MBh, 6, 15, 1.2 kathaṃ kurūṇām ṛṣabho hato bhīṣmaḥ śikhaṇḍinā /
MBh, 6, 50, 30.2 bhānumantam abhiprekṣya prādravat puruṣarṣabhaḥ //
MBh, 6, 50, 52.1 vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ /
MBh, 6, 50, 92.2 pārthapārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ //
MBh, 6, 56, 8.1 sa niryayau ketumatā rathena nararṣabhaḥ śvetahayena vīraḥ /
MBh, 6, 73, 17.1 vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ /
MBh, 6, 98, 32.1 vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ /
MBh, 6, 102, 58.1 sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham /
MBh, 6, 102, 58.2 abhidudrāva tejasvī vinadan yādavarṣabhaḥ //
MBh, 6, 104, 31.2 rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ //
MBh, 6, 113, 35.1 sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān /
MBh, 6, 115, 13.2 ūrdhvaretasam ātmānaṃ cakāra puruṣarṣabhaḥ //
MBh, 6, 117, 2.1 śrutvā tu nihataṃ bhīṣmaṃ rādheyaḥ puruṣarṣabhaḥ /
MBh, 7, 1, 34.3 saṃkhyāto 'rdharathaḥ karṇo dviguṇaḥ sannararṣabhaḥ //
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 35.1 sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā /
MBh, 7, 15, 26.2 tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ //
MBh, 7, 22, 16.1 dhṛṣṭaketuśca cedīnām ṛṣabho 'tibaloditaḥ /
MBh, 7, 23, 18.1 dhanaṃjayaṃ ca me śaṃsa yad yaccakre ratharṣabhaḥ /
MBh, 7, 40, 11.1 saubhadrastu tataḥ śaṅkhaṃ pradhmāpya puruṣarṣabhaḥ /
MBh, 7, 45, 18.2 hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ //
MBh, 7, 48, 5.2 apākrāmad rathopasthād vikramāṃstrīnnararṣabhaḥ //
MBh, 7, 50, 45.2 svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ //
MBh, 7, 60, 2.2 samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ //
MBh, 7, 68, 50.2 prāhiṇonmṛtyulokāya kṣatriyān kṣatriyarṣabhaḥ //
MBh, 7, 74, 35.1 tāṃstu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ /
MBh, 7, 80, 27.2 dhvajena mahatā saṃkhye kurūṇām ṛṣabhastadā //
MBh, 7, 81, 9.1 dhṛṣṭaketuśca cedīnām ṛṣabho 'tibaloditaḥ /
MBh, 7, 92, 40.2 śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ //
MBh, 7, 94, 16.1 nihatya taṃ pārthivaputrapautraṃ raṇe yadūnām ṛṣabhastarasvī /
MBh, 7, 96, 6.1 vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ /
MBh, 7, 97, 9.2 yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ //
MBh, 7, 100, 3.2 eko vai bahulāḥ senāḥ pramṛdnan puruṣarṣabhaḥ //
MBh, 7, 101, 25.1 dhṛṣṭaketuśca cedīnām ṛṣabho 'tibaloditaḥ /
MBh, 7, 111, 8.1 iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ /
MBh, 7, 114, 85.1 bhīmo 'pi sātyaker vāhaṃ samāruhya nararṣabhaḥ /
MBh, 7, 115, 19.1 nihatya taṃ pārthivaputrapautraṃ saṃkhye madhūnām ṛṣabhaḥ pramāthī /
MBh, 7, 116, 14.2 sarvān yodhāṃstṛṇīkṛtya vijigye puruṣarṣabhaḥ //
MBh, 7, 119, 11.1 tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ /
MBh, 7, 122, 32.2 kiṃ punar draupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ //
MBh, 7, 122, 62.1 chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ /
MBh, 7, 132, 21.1 sa tudyamāno nārācair vṛṣṭivegair ivarṣabhaḥ /
MBh, 7, 134, 51.1 hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ /
MBh, 7, 145, 33.1 trāsayaṃstalaghoṣeṇa kṣatriyān kṣatriyarṣabhaḥ /
MBh, 7, 150, 21.2 mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham //
MBh, 7, 159, 22.1 teṣām etādṛśīṃ ceṣṭāṃ vijñāya puruṣarṣabhaḥ /
MBh, 7, 164, 103.1 nūnaṃ nāśraddadhad vākyam eṣa me puruṣarṣabhaḥ /
MBh, 7, 165, 94.2 ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ //
MBh, 7, 165, 100.1 tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ /
MBh, 7, 170, 4.1 tato vegena mahatā vinadya sa nararṣabhaḥ /
MBh, 7, 171, 35.1 abhidrutya ca viṃśatyā kṣudrakāṇāṃ nararṣabhaḥ /
MBh, 8, 5, 77.2 trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ //
MBh, 8, 8, 40.1 tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ /
MBh, 8, 15, 25.2 jānāno 'py akṣayān pāṇḍyo 'śātayat puruṣarṣabhaḥ //
MBh, 8, 46, 28.2 tava mṛtyuṃ raṇe karṇaṃ manyate puruṣarṣabhaḥ //
MBh, 8, 53, 8.1 ratharṣabhaḥ kṛtavarmāṇam ārchan mādrīputro nakulaś citrayodhī /
MBh, 8, 56, 20.1 sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ /
MBh, 8, 56, 22.1 virathān draupadeyāṃś ca cakāra puruṣarṣabhaḥ /
MBh, 8, 56, 48.2 anekaśo mahārāja babhañja puruṣarṣabhaḥ //
MBh, 8, 60, 23.1 tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair nikṛtya karṇaprahitān iṣūn bahūn /
MBh, 8, 63, 55.1 karṇo lokān ayaṃ mukhyān prāpnotu puruṣarṣabhaḥ /
MBh, 8, 65, 24.3 sasarja bāṇān bharatarṣabho 'pi śataṃśatān ekavad āśuvegān //
MBh, 8, 65, 43.1 dvisāhasrān samare savyasācī kurupravīrān ṛṣabhaḥ kurūṇām /
MBh, 9, 11, 59.2 abhyavarṣad ameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ //
MBh, 9, 16, 2.2 abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ //
MBh, 9, 16, 17.2 jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām //
MBh, 9, 56, 54.1 teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ /
MBh, 10, 8, 52.1 sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ /
MBh, 10, 8, 139.2 tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ //
MBh, 10, 12, 1.2 tasmin prayāte durdharṣe yadūnām ṛṣabhastataḥ /
MBh, 11, 18, 27.2 nihato bhīmasenena siṃheneva maharṣabhaḥ //
MBh, 12, 49, 10.1 tasyā janiṣyate putro dīptimān kṣatriyarṣabhaḥ /
MBh, 12, 55, 20.1 tam uvācātha gāṅgeya ṛṣabhaḥ sarvadhanvinām /
MBh, 12, 91, 17.2 sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ //
MBh, 12, 126, 1.3 ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt //
MBh, 12, 126, 29.1 ṛṣabha uvāca /
MBh, 12, 126, 34.1 ṛṣabha uvāca /
MBh, 12, 126, 43.1 ṛṣabha uvāca /
MBh, 12, 126, 45.1 ṛṣabha uvāca /
MBh, 12, 220, 51.1 satyeṣur ṛṣabho rāhuḥ kapilāśvo virūpakaḥ /
MBh, 12, 345, 13.3 tad eva pulinaṃ nadyāḥ prayayau brāhmaṇarṣabhaḥ //
MBh, 13, 14, 155.1 ṛṣabhastvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ /
MBh, 13, 20, 72.1 yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhastadā /
MBh, 13, 23, 36.1 sāṅgāṃśca caturo vedān yo 'dhīyīta dvijarṣabhaḥ /
MBh, 13, 69, 19.2 na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ //
MBh, 13, 139, 31.1 eṣa rājann īdṛśo vai utathyo brāhmaṇarṣabhaḥ /
MBh, 13, 153, 5.2 samayaṃ kauravāgryasya sasmāra puruṣarṣabhaḥ //
MBh, 13, 153, 9.2 mātaraṃ ca pṛthāṃ dhīmān bhrātṝṃśca puruṣarṣabhaḥ //
MBh, 14, 14, 16.1 tato dattvā bahu dhanaṃ viprebhyaḥ pāṇḍavarṣabhaḥ /
MBh, 14, 34, 11.2 kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ /
MBh, 14, 55, 31.1 sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ /
MBh, 14, 63, 4.2 pratyagṛhṇād yathānyāyaṃ yathāvat puruṣarṣabhaḥ //
MBh, 14, 64, 19.2 goyute goyute caiva nyavasat puruṣarṣabhaḥ //
MBh, 14, 65, 2.1 samayaṃ vājimedhasya viditvā puruṣarṣabhaḥ /
MBh, 14, 65, 7.1 tatraiva nyavasat kṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ /
MBh, 14, 67, 2.1 vākyena tena hi tadā taṃ janaṃ puruṣarṣabhaḥ /
MBh, 14, 68, 16.1 śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ /
MBh, 14, 74, 4.1 tam ālakṣya mahābāhuḥ kurūṇām ṛṣabhastadā /
MBh, 14, 76, 13.1 sa śaraiḥ samavacchanno dadṛśe pāṇḍavarṣabhaḥ /
MBh, 14, 77, 7.3 cintayāmāsa ca tadā phalgunaḥ puruṣarṣabhaḥ //
MBh, 14, 77, 43.1 tataḥ saindhavakān yodhān vinirjitya nararṣabhaḥ /
MBh, 14, 78, 24.1 sa saṃjñām upalabhyātha praśasya puruṣarṣabhaḥ /
MBh, 14, 78, 29.2 cakāra rājño nirjīvān prahasan pāṇḍavarṣabhaḥ //
MBh, 14, 78, 31.1 saṃprīyamāṇaḥ pāṇḍūnām ṛṣabhaḥ putravikramāt /
MBh, 14, 80, 18.1 yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ /
MBh, 14, 84, 7.1 taṃ cāpi vaśam ānīya kirīṭī puruṣarṣabhaḥ /
MBh, 14, 85, 7.1 vitudyamānastaiścāpi gāndhāraiḥ pāṇḍavarṣabhaḥ /
MBh, 15, 35, 13.2 na tathā buddhisampanno yathā sa puruṣarṣabhaḥ //
MBh, 17, 2, 7.3 samādhāya mano dhīmān dharmātmā puruṣarṣabhaḥ //
Rāmāyaṇa
Rām, Bā, 1, 56.1 sa ca sarvān samānīya vānarān vānararṣabhaḥ /
Rām, Bā, 10, 18.1 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ /
Rām, Bā, 13, 38.1 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ /
Rām, Bā, 41, 10.2 ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ //
Rām, Bā, 71, 22.2 gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ //
Rām, Ay, 8, 9.2 pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ //
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 20, 2.1 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ /
Rām, Ay, 20, 7.1 yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ /
Rām, Ay, 21, 7.1 tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ /
Rām, Ay, 37, 16.2 viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ //
Rām, Ay, 39, 12.1 pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ /
Rām, Ay, 43, 12.2 haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ //
Rām, Ay, 46, 75.1 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ /
Rām, Ay, 55, 16.1 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ /
Rām, Ay, 72, 18.1 sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ /
Rām, Ay, 84, 1.1 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ /
Rām, Ay, 92, 11.1 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ /
Rām, Ay, 98, 10.2 yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi //
Rām, Ay, 103, 8.2 pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ //
Rām, Ār, 4, 36.1 sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha /
Rām, Ār, 25, 2.1 pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ /
Rām, Ki, 4, 3.1 tataḥ paramasaṃhṛṣṭo hanumān plavagarṣabhaḥ /
Rām, Ki, 25, 10.1 susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ /
Rām, Ki, 25, 16.1 iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ /
Rām, Ki, 30, 9.1 so 'grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ /
Rām, Ki, 39, 39.1 tasya madhye mahāśveta ṛṣabho nāma parvataḥ /
Rām, Ki, 40, 38.2 sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ //
Rām, Ki, 42, 1.2 vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ //
Rām, Ki, 50, 10.1 mayo nāma mahātejā māyāvī dānavarṣabhaḥ /
Rām, Ki, 64, 33.1 so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ /
Rām, Su, 1, 137.1 evam uktaḥ surasayā prāñjalir vānararṣabhaḥ /
Rām, Su, 2, 7.2 abhicakrāma tejasvī hanumān plavagarṣabhaḥ //
Rām, Su, 14, 32.2 saṃśritya tasminniṣasāda vṛkṣe balī harīṇām ṛṣabhastarasvī //
Rām, Su, 19, 18.2 vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ //
Rām, Su, 29, 4.1 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ /
Rām, Su, 33, 26.1 sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ /
Rām, Su, 35, 17.1 na sa śakyastulayituṃ vyasanaiḥ puruṣarṣabhaḥ /
Rām, Su, 35, 36.1 sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ /
Rām, Su, 35, 37.2 agrato vyavatasthe ca sītāyā vānararṣabhaḥ //
Rām, Su, 45, 3.2 rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ //
Rām, Su, 60, 1.1 tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ /
Rām, Su, 60, 27.1 sa kathaṃcid vimuktastair vānarair vānararṣabhaḥ /
Rām, Su, 61, 1.1 tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ /
Rām, Yu, 4, 13.2 pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ //
Rām, Yu, 4, 13.2 pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ //
Rām, Yu, 4, 18.2 vyādideśa mahāvīryān vānarān vānararṣabhaḥ //
Rām, Yu, 4, 27.1 purastād ṛṣabho vīro nīlaḥ kumuda eva ca /
Rām, Yu, 18, 23.2 tatraiṣa vasati śrīmān balavān vānararṣabhaḥ /
Rām, Yu, 21, 33.1 lakṣmaṇaścātra dharmātmā mātaṃgānām ivarṣabhaḥ /
Rām, Yu, 37, 3.1 jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ /
Rām, Yu, 42, 17.1 sainyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ /
Rām, Yu, 47, 40.1 tato gavākṣo gavayaḥ sudaṃṣṭras tatharṣabho jyotimukho nalaśca /
Rām, Yu, 48, 56.1 sa sarvān sāntvayāmāsa nairṛtānnairṛtarṣabhaḥ /
Rām, Yu, 55, 17.1 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ /
Rām, Yu, 55, 20.1 kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ /
Rām, Yu, 55, 20.2 nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ //
Rām, Yu, 55, 47.2 babhañja jānum āropya prahṛṣṭaḥ plavagarṣabhaḥ //
Rām, Yu, 55, 97.2 visphārayāmāsa tadā kārmukaṃ puruṣarṣabhaḥ //
Rām, Yu, 55, 98.1 sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ /
Rām, Yu, 58, 48.1 atharṣabhaḥ samutpatya vānaro rāvaṇānujam /
Rām, Yu, 58, 50.1 sa tayābhihatastena gadayā vānararṣabhaḥ /
Rām, Yu, 58, 51.1 sa samprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ /
Rām, Yu, 58, 51.1 sa samprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ /
Rām, Yu, 59, 34.1 eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ /
Rām, Yu, 59, 76.1 ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ /
Rām, Yu, 60, 3.2 atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe //
Rām, Yu, 63, 49.1 sa tatrābhihatastena sugrīvo vānararṣabhaḥ /
Rām, Yu, 79, 6.3 uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ //
Rām, Yu, 105, 17.1 sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ /
Rām, Yu, 116, 48.2 ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan /
Rām, Yu, 116, 50.1 ṛṣabho dakṣiṇāt tūrṇaṃ samudrājjalam āharat //
Rām, Yu, 116, 64.2 dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ //
Rām, Yu, 116, 66.2 sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ //
Rām, Yu, 116, 73.1 hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ /
Rām, Yu, 116, 81.2 anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ //
Rām, Utt, 45, 6.2 praviśya sītām āsādya vyājahāra nararṣabhaḥ //
Rām, Utt, 49, 14.1 ṛṣestu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ /
Rām, Utt, 57, 14.1 vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ /
Rām, Utt, 59, 17.1 sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ /
Amarakośa
AKośa, 2, 165.1 bhāradvājī tu sā vanyā śṛṅgī tu ṛṣabho vṛṣaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 14.1 uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 20.1 ṛṣabhaś ca rumaṇvāṃś ca tathā yaugandharāyaṇaḥ /
BKŚS, 6, 11.1 cakāra gomukhaṃ putram ṛṣabhaḥ saṃjñayā yataḥ /
BKŚS, 17, 120.1 mayi saṃkalpayaty evam asau nāgarakarṣabhaḥ /
BKŚS, 17, 160.1 abhāṣata ca nirgacchaṃs teṣu nāgarakarṣabhaḥ /
Kāvyālaṃkāra
KāvyAl, 4, 33.2 ayaṃ hi madhyamagrāmo madhyamotpīḍitarṣabhaḥ //
Kūrmapurāṇa
KūPur, 1, 38, 34.2 tasyarṣabho 'bhavat putro marudevyāṃ mahādyutiḥ //
KūPur, 1, 38, 35.2 so 'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ /
KūPur, 1, 47, 3.2 nārādo dundubhiścaiva somaśca ṛṣabhastathā /
Liṅgapurāṇa
LiPur, 1, 4, 46.2 ṛṣabhaś ca tathā ṣaḍjo majjālīyaś ca madhyamaḥ //
LiPur, 1, 7, 33.1 ṛṣabhaś ca munirdhīmān ugraścātriḥ subālakaḥ /
LiPur, 1, 17, 52.2 uttare pāvakaprakhyamukāraṃ puruṣarṣabhaḥ //
LiPur, 1, 24, 44.1 tadāpyahaṃ bhaviṣyāmi ṛṣabho nāma nāmataḥ /
LiPur, 1, 32, 7.2 grāmyāṇāmṛṣabhaścāsi bhagavāṃllokapūjitaḥ //
LiPur, 1, 47, 21.1 so'bhiṣicyātha ṛṣabho bharataṃ putravatsalaḥ /
LiPur, 1, 65, 150.1 ṛṣabho vṛṣabho bhaṅgo maṇibimbajaṭādharaḥ /
LiPur, 1, 100, 29.1 krodharaktekṣaṇaḥ śrīmān atiṣṭhat puruṣarṣabhaḥ /
Matsyapurāṇa
MPur, 48, 60.1 tasmācca sa varaṃ vavre putrārthe dānavarṣabhaḥ /
MPur, 113, 23.2 jambūdvīpapramāṇeṇa ṛṣabhaḥ parikīrtyate //
MPur, 136, 1.2 mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ /
MPur, 163, 78.2 ṛṣabhaḥ parvataścaiva śrīmānvṛṣabhasaṃjñitaḥ //
Suśrutasaṃhitā
Su, Ka., 5, 71.2 yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya //
Viṣṇupurāṇa
ViPur, 2, 1, 26.3 tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ //
ViPur, 2, 2, 28.2 śaṅkhakūṭo 'tha ṛṣabho haṃso nāgastathāparaḥ /
ViPur, 3, 1, 11.1 ūrjaḥ stambhastathā prāṇo dattolirṛṣabhastathā /
Abhidhānacintāmaṇi
AbhCint, 1, 26.1 etasyāmavasarpiṇyāmṛṣabho 'jitaśaṃbhavau /
AbhCint, 1, 29.1 ṛṣabho vṛṣabhaḥ śreyāñśreyāṃsaḥ syādanantajidanantaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 26.2 yadeṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati //
BhāgPur, 2, 3, 13.2 ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ /
BhāgPur, 2, 4, 22.2 svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām //
BhāgPur, 2, 7, 10.1 nābherasāvṛṣabha āsa sudevisūnuryo vai cacāra samadṛg jaḍayogacaryām /
BhāgPur, 2, 8, 29.1 yadyat parīkṣidṛṣabhaḥ pāṇḍūnām anupṛcchati /
BhāgPur, 3, 4, 24.1 sa taṃ mahābhāgavataṃ vrajantaṃ kauravarṣabhaḥ /
BhāgPur, 3, 5, 1.2 dvāri dyunadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādhabodham /
BhāgPur, 3, 14, 34.2 na me garbham imaṃ brahman bhūtānām ṛṣabho 'vadhīt /
BhāgPur, 3, 19, 28.2 tasyaiṣa daityaṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tanum utsasarja ha //
BhāgPur, 4, 2, 34.2 saṃvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ //
BhāgPur, 4, 23, 9.2 yogaṃ tenaiva puruṣamabhajatpuruṣarṣabhaḥ //
BhāgPur, 11, 2, 15.2 tasyāgnīdhras tato nābhir ṛṣabhas tatsutaḥ smṛtaḥ //
BhāgPur, 11, 4, 17.1 haṃsasvarūpy avadad acyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ /
Bhāratamañjarī
BhāMañj, 5, 424.1 bhrāntvā diśastā ṛṣabhaḥ prāṃśuṃ bhūdharamāptavān /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 121.1 ṛṣabho durdharo dhīro mātṛko vṛṣabho vṛṣaḥ /
DhanvNigh, 1, 122.1 ṛṣabhastu rase svāduḥ pittaraktasamīrahā /
Garuḍapurāṇa
GarPur, 1, 54, 13.2 nābhestu merudevyāṃ tu putro 'bhūdṛṣabho hara //
GarPur, 1, 87, 6.2 ūrjastambastathā prāṇa ṛṣabho niścalastathā //
GarPur, 1, 140, 27.2 bṛhadrathātkuśāgraśca kuśāgrādṛṣabho 'bhavat //
GarPur, 1, 150, 14.2 uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 74.2 ṛṣabho dhīra indrākṣo viṣāṇī durdharo vṛṣaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 155.2 indrākṣe ṛṣabho vīraḥ śrīmānvṛṣabhanāmakaḥ //
Rājanighaṇṭu
RājNigh, Parp., 14.1 ṛṣabho gopatir dhīro viṣāṇī dhūrddharo vṛṣaḥ /
RājNigh, Parp., 16.1 ṛṣabho madhuraḥ śītaḥ pittaraktavirekanut /
RājNigh, Siṃhādivarga, 22.2 ukṣānaḍvān kakudmān syādṛṣabho vṛṣabho vṛṣaḥ //
RājNigh, Siṃhādivarga, 24.2 gonātha ukṣā ṛṣabho gopriyo gopatiśca saḥ //
Tantrāloka
TĀ, 8, 97.2 ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak //
Āryāsaptaśatī
Āsapt, 2, 141.1 ṛṣabho 'tra gīyata iti śrutvā svarapāragā vayaṃ prāptāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 24.1, 7.0 evam udyatsamāveśaprakarṣaḥ sādhakarṣabhaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 124.1 jīvakaḥ kūrcakākāra ṛṣabho vṛṣaśṛṅgavat /
BhPr, 6, 2, 125.1 ṛṣabho vṛṣabho dhīro viṣāṇī drākṣa ityapi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 19.1 dhārayāmāsa viprāṇām ṛṣabhaḥ sa hṛdā harim /
Sātvatatantra
SātT, 3, 30.2 tathā śuklādayo hy āvirbhāvā ṛṣabha ātmavān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 4.0 indrāya sutrāmṇa ṛṣabhaḥ //
ŚāṅkhŚS, 16, 9, 8.0 abhijit tena harṣabho yājñatura īje //