Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Vaitānasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
Atharvaveda (Paippalāda)
AVP, 5, 6, 7.2 agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVP, 12, 8, 3.1 bhīmā indrasya hetayaḥ śatam ṛṣṭīr ayasmayīḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 8.1 bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr ayasmayīḥ /
AVŚ, 4, 37, 9.1 bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr hiraṇyayīḥ /
AVŚ, 8, 3, 7.1 utārabdhānt spṛṇuhi jātaveda utārebhāṇāṁ ṛṣṭibhir yātudhānān /
Chāndogyopaniṣad
ChU, 2, 20, 2.2 etāsām eva devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati /
Vaitānasūtra
VaitS, 6, 1, 26.2 yajñaiḥ saṃmiślāḥ pṛṣatībhir ṛṣṭibhir ity ṛtuyājyānām upariṣṭāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 21.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutam //
Ṛgveda
ṚV, 1, 31, 1.2 tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 37, 2.1 ye pṛṣatībhir ṛṣṭibhiḥ sākaṃ vāśībhir añjibhiḥ /
ṚV, 1, 64, 4.2 aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ //
ṚV, 1, 64, 8.2 kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ sam it sabādhaḥ śavasāhimanyavaḥ //
ṚV, 1, 64, 11.2 makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 85, 4.1 vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā /
ṚV, 1, 87, 3.2 te krīḍayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ //
ṚV, 1, 166, 4.2 bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu //
ṚV, 1, 167, 3.1 mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ /
ṚV, 1, 168, 4.2 areṇavas tuvijātā acucyavur dṛᄆhāni cin maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 168, 5.1 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā /
ṚV, 1, 169, 3.1 amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti /
ṚV, 2, 34, 5.1 indhanvabhir dhenubhī rapśadūdhabhir adhvasmabhiḥ pathibhir bhrājadṛṣṭayaḥ /
ṚV, 2, 36, 2.1 yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañchubhrāso añjiṣu priyā uta /
ṚV, 5, 52, 6.1 ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata /
ṚV, 5, 52, 13.1 ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ /
ṚV, 5, 54, 11.1 aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ /
ṚV, 5, 55, 1.1 prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ /
ṚV, 5, 57, 6.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam /
ṚV, 6, 66, 11.1 taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse /
ṚV, 7, 55, 2.2 vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa //
ṚV, 8, 20, 11.2 davidyutaty ṛṣṭayaḥ //
ṚV, 8, 28, 5.1 saptānāṃ sapta ṛṣṭayaḥ sapta dyumnāny eṣām /
ṚV, 10, 78, 7.2 sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire //
ṚV, 10, 87, 7.1 utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhir yātudhānāt /
ṚV, 10, 87, 23.2 agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ //
Mahābhārata
MBh, 1, 186, 7.2 dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ śaktyṛṣṭayaḥ kāñcanabhūṣitāśca //
MBh, 2, 47, 24.1 niśitāṃścaiva dīrghāsīn ṛṣṭiśaktiparaśvadhān /
MBh, 3, 170, 4.2 asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ /
MBh, 3, 170, 17.1 tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ /
MBh, 3, 234, 12.2 vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ //
MBh, 3, 274, 6.2 rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ //
MBh, 5, 19, 3.2 śaktyṛṣṭiparaśuprāsaiḥ karavālaiśca nirmalaiḥ //
MBh, 5, 149, 81.1 mahāyantrāṇi nārācāstomararṣṭiparaśvadhāḥ /
MBh, 6, 16, 27.1 dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ /
MBh, 6, 19, 29.1 pādātāstvagrato 'gacchann asiśaktyṛṣṭipāṇayaḥ /
MBh, 6, 44, 11.2 ṛṣṭitomaranārācair nirviddhā varavāraṇāḥ //
MBh, 6, 44, 13.2 ṛṣṭibhiśca dhanurbhiśca vimalaiśca paraśvadhaiḥ //
MBh, 6, 50, 53.2 paristomāśca prāsāśca ṛṣṭayaśca mahādhanāḥ //
MBh, 6, 50, 72.1 tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ /
MBh, 6, 53, 10.2 ṛṣṭibhir vimalāgrābhiḥ prāsair api ca saṃyuge //
MBh, 6, 72, 5.1 prāsarṣṭitomareṣvājau parigheṣvāyaseṣu ca /
MBh, 6, 77, 13.2 aśvavṛndair mahadbhiśca ṛṣṭitomaradhāribhiḥ //
MBh, 6, 87, 14.2 śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ //
MBh, 6, 92, 50.2 jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ //
MBh, 6, 92, 56.1 samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ /
MBh, 6, 92, 71.1 prāsaiśca vimalaistīkṣṇair vimalābhistatharṣṭibhiḥ /
MBh, 6, 101, 8.2 vimalaprāsahastānām ṛṣṭitomaradhāriṇām //
MBh, 6, 101, 21.1 atyāsannā hayārohā ṛṣṭibhir bharatarṣabha /
MBh, 6, 111, 40.1 prāsaśaktyṛṣṭisaṃghaiśca bāṇaughaiśca samākulam /
MBh, 7, 18, 32.1 vipraviddhāsinakharāś chinnavarmarṣṭiśaktayaḥ /
MBh, 7, 19, 49.1 tāḍitāstāḍyamānāśca tomararṣṭiparaśvadhaiḥ /
MBh, 7, 26, 24.1 sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ /
MBh, 7, 29, 17.1 sakampanarṣṭinakharā musalāni paraśvadhāḥ /
MBh, 7, 35, 24.1 saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān /
MBh, 7, 35, 37.1 svārūḍhāñ śikṣitair yodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ /
MBh, 7, 48, 26.1 cāpaiśca viśikhaiśchinnaiḥ śaktyṛṣṭiprāsakampanaiḥ /
MBh, 7, 48, 42.1 varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipan prabhām /
MBh, 7, 64, 45.1 sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ /
MBh, 7, 70, 17.1 sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ /
MBh, 7, 72, 17.2 ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ //
MBh, 7, 87, 15.1 huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram /
MBh, 7, 129, 29.1 ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ /
MBh, 7, 140, 21.1 sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ /
MBh, 8, 14, 32.2 jātarūpamayīś carṣṭīḥ paṭṭiśān hemabhūṣitān //
MBh, 8, 14, 37.1 manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ /
MBh, 8, 16, 9.2 musalāni bhuśuṇḍīś ca śaktiṛṣṭiparaśvadhān //
MBh, 8, 17, 109.1 prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibhiś ca narādhipa /
MBh, 8, 19, 25.1 aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha /
MBh, 8, 35, 35.2 trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ //
MBh, 8, 59, 8.1 śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ /
MBh, 8, 62, 40.2 śarāsiśaktyṛṣṭigadāparaśvadhair narāśvanāgāsuharaṃ bhṛśākulam //
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 8, 68, 27.2 ṛṣṭyaś ca pītā vimalā vikośāḥ prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ //
MBh, 9, 8, 6.2 vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhistathā //
MBh, 9, 22, 44.1 ṛṣṭibhir vimalābhiśca tatra tatra viśāṃ pate /
MBh, 9, 22, 71.1 śaktyṛṣṭiprāsaśabdaśca tumulaḥ samajāyata /
MBh, 9, 28, 3.1 śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām /
MBh, 9, 28, 30.1 śaktyṛṣṭiprāsahastānāṃ balānām abhigarjatām /
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 12, 69, 56.1 āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām /
MBh, 12, 99, 33.2 ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā //
MBh, 12, 101, 8.1 ṛṣṭayastomarāḥ khaḍgā niśitāśca paraśvadhāḥ /
MBh, 12, 121, 16.2 musalaṃ paraśuścakraṃ prāso daṇḍarṣṭitomarāḥ //
Manusmṛti
ManuS, 3, 133.2 tāvato grasate preto dīptaśūlaṛṣṭyayoguḍān //
Rāmāyaṇa
Rām, Yu, 7, 2.1 rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam /
Rām, Yu, 59, 103.2 jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiścāpyavipannaceṣṭaḥ //
Rām, Yu, 75, 7.1 tīkṣṇasāyakanirbhinnāñśūlaśaktyṛṣṭitomaraiḥ /
Rām, Utt, 7, 6.1 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ /
Kūrmapurāṇa
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
KūPur, 1, 15, 130.2 yuyudhuḥ śūlaśaktyṛṣṭigirikūṭaparaśvadhaiḥ //
Matsyapurāṇa
MPur, 140, 14.2 vajraśūlarṣṭipātānāṃ paṭṭiśānāṃ ca sarvataḥ //
Suśrutasaṃhitā
Su, Cik., 2, 11.2 kuntaśaktyṛṣṭikhaḍgāgraviṣāṇādibhir āśayaḥ //
Viṣṇupurāṇa
ViPur, 5, 34, 19.2 nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 11.2 śaktyṛṣṭibhirbhuśuṇḍībhiścitravājaiḥ śarairapi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 3.2 cakraśūlagadākhaḍgavajraśaktyṛṣṭipaṭṭiśaiḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 7.1 śaktyṛṣṭipāśamuśalaiḥ khaḍgaistomaraṭaṅkanaiḥ /