Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 5.2 maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram //
Rām, Bā, 1, 35.2 ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām //
Rām, Bā, 2, 12.2 ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata //
Rām, Bā, 2, 25.2 vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ //
Rām, Bā, 2, 30.2 rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama //
Rām, Bā, 2, 39.1 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā /
Rām, Bā, 3, 29.2 tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ //
Rām, Bā, 4, 1.1 prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ /
Rām, Bā, 4, 3.1 tasya cintayamānasya maharṣer bhāvitātmanaḥ /
Rām, Bā, 4, 12.1 ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame /
Rām, Bā, 4, 13.1 tau kadācit sametānām ṛṣīṇāṃ bhāvitātmanām /
Rām, Bā, 4, 18.1 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ /
Rām, Bā, 5, 23.2 sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ //
Rām, Bā, 5, 23.2 sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ //
Rām, Bā, 6, 2.2 maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ //
Rām, Bā, 6, 9.2 muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ //
Rām, Bā, 7, 3.1 ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau /
Rām, Bā, 8, 6.2 ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati //
Rām, Bā, 8, 19.2 na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam //
Rām, Bā, 8, 21.1 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ /
Rām, Bā, 9, 8.1 ṛṣiputrasya ghorasya nityam āśramavāsinaḥ /
Rām, Bā, 9, 11.2 ṛṣiputram upāgamya sarvā vacanam abruvan //
Rām, Bā, 9, 16.1 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai /
Rām, Bā, 9, 17.1 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha /
Rām, Bā, 9, 18.2 ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ //
Rām, Bā, 10, 15.2 ṛṣiputraṃ dadarśādau dīpyamānam ivānalam //
Rām, Bā, 10, 17.1 romapādena cākhyātam ṛṣiputrāya dhīmate /
Rām, Bā, 10, 21.1 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā /
Rām, Bā, 11, 9.2 ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham //
Rām, Bā, 14, 4.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Bā, 14, 9.1 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā /
Rām, Bā, 14, 15.2 devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā //
Rām, Bā, 14, 18.2 dharmajñasya vadānyasya maharṣisamatejasaḥ /
Rām, Bā, 14, 20.1 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān /
Rām, Bā, 15, 2.2 yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam //
Rām, Bā, 16, 8.1 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ /
Rām, Bā, 17, 26.1 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā /
Rām, Bā, 17, 30.2 ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha //
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 20, 5.1 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ /
Rām, Bā, 20, 12.1 na devā narṣayaḥ kecin nāsurā na ca rākṣasāḥ /
Rām, Bā, 21, 18.2 pratijagrāha te vidye maharṣer bhāvitātmanaḥ /
Rām, Bā, 22, 3.1 tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau /
Rām, Bā, 22, 6.1 tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām /
Rām, Bā, 23, 4.1 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca /
Rām, Bā, 23, 18.1 tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ /
Rām, Bā, 24, 9.1 sunde tu nihate rāma agastyam ṛṣisattamam /
Rām, Bā, 29, 21.2 ṛṣibhiḥ pūjitas tatra yathendro vijaye purā //
Rām, Bā, 30, 2.2 viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ //
Rām, Bā, 30, 5.1 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ /
Rām, Bā, 30, 13.2 sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ //
Rām, Bā, 30, 23.2 tasya deśasya nikhilam ṛṣimadhye mahātapāḥ //
Rām, Bā, 32, 12.1 tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate /
Rām, Bā, 32, 18.1 tasyāḥ prasanno brahmarṣir dadau putram anuttamam /
Rām, Bā, 34, 1.1 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ /
Rām, Bā, 34, 5.2 eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ //
Rām, Bā, 35, 5.2 nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat //
Rām, Bā, 35, 19.1 athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā /
Rām, Bā, 36, 1.1 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā /
Rām, Bā, 37, 15.1 pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca /
Rām, Bā, 42, 17.1 tatrarṣigaṇagandharvā vasudhātalavāsinaḥ /
Rām, Bā, 42, 22.1 devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ /
Rām, Bā, 43, 10.1 rājarṣiṇā guṇavatā maharṣisamatejasā /
Rām, Bā, 44, 6.2 naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Bā, 44, 7.2 saṃtāraṃ kārayāmāsa sarṣisaṃghaḥ sarāghavaḥ //
Rām, Bā, 44, 8.1 uttaraṃ tīram āsādya sampūjyarṣigaṇaṃ tathā /
Rām, Bā, 44, 27.2 śaśāsa mudito lokān sarṣisaṃghān sacāraṇān //
Rām, Bā, 48, 1.2 abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān //
Rām, Bā, 48, 4.1 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Bā, 49, 4.1 ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ /
Rām, Bā, 50, 13.2 viśvāmitraṃ puraskṛtya maharṣim aparājitam //
Rām, Bā, 50, 27.2 ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ //
Rām, Bā, 53, 4.1 kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ /
Rām, Bā, 54, 6.2 huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ //
Rām, Bā, 54, 17.1 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu /
Rām, Bā, 54, 20.2 hatam eva tadā mene vasiṣṭham ṛṣisattamam //
Rām, Bā, 56, 8.2 devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam //
Rām, Bā, 57, 1.2 ṛṣiputraśataṃ rāma rājānam idam abravīt //
Rām, Bā, 57, 4.1 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 57, 8.1 ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam /
Rām, Bā, 58, 3.1 aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ /
Rām, Bā, 58, 8.1 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā /
Rām, Bā, 58, 14.2 kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ //
Rām, Bā, 58, 23.2 virarāma mahātejā ṛṣimadhye mahāmuniḥ //
Rām, Bā, 59, 1.2 ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata //
Rām, Bā, 59, 4.1 viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ /
Rām, Bā, 59, 8.1 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā /
Rām, Bā, 59, 20.1 ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ /
Rām, Bā, 59, 23.1 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ /
Rām, Bā, 59, 32.2 ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ //
Rām, Bā, 60, 1.1 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn /
Rām, Bā, 61, 22.1 tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ /
Rām, Bā, 62, 2.2 ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ //
Rām, Bā, 62, 16.1 amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ /
Rām, Bā, 62, 16.2 maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ //
Rām, Bā, 62, 18.1 maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ /
Rām, Bā, 62, 18.2 mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika //
Rām, Bā, 63, 6.2 tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam //
Rām, Bā, 63, 14.2 vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ //
Rām, Bā, 64, 30.2 svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ //
Rām, Bā, 66, 13.1 maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ /
Rām, Bā, 67, 18.1 mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ /
Rām, Bā, 68, 4.2 mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā //
Rām, Bā, 68, 6.2 rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt //
Rām, Bā, 68, 10.1 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 68, 12.2 yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam //
Rām, Bā, 68, 13.1 tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ /
Rām, Bā, 69, 1.1 tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ /
Rām, Bā, 69, 12.1 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā /
Rām, Bā, 69, 14.2 vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ //
Rām, Bā, 69, 15.1 viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ /
Rām, Bā, 69, 16.1 tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 71, 17.2 ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ //
Rām, Bā, 72, 8.1 ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat /
Rām, Bā, 72, 9.1 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api //
Rām, Bā, 72, 16.2 praveśayāmāsa sutān sarvān ṛṣigaṇān api //
Rām, Bā, 72, 23.2 ṛṣīṃś caiva mahātmānaḥ sahabhāryā raghūttamāḥ /
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Bā, 73, 8.1 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ /
Rām, Bā, 73, 8.2 gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam //
Rām, Bā, 73, 11.1 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ /
Rām, Bā, 73, 15.1 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā /
Rām, Bā, 73, 21.2 ṛṣayo rāma rāmeti madhurāṃ vācam abruvan //
Rām, Bā, 73, 22.1 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān /
Rām, Bā, 74, 18.1 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ /
Rām, Bā, 74, 19.2 adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā //
Rām, Bā, 75, 9.1 varāyudhadharaṃ rāmaṃ draṣṭuṃ sarṣigaṇāḥ surāḥ /
Rām, Bā, 75, 22.2 surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham //
Rām, Bā, 76, 2.1 abhivādya tato rāmo vasiṣṭhapramukhān ṛṣīn /
Rām, Ay, 4, 14.2 devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ //
Rām, Ay, 5, 5.1 tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ /
Rām, Ay, 16, 6.2 upaplutam ivādityam uktānṛtam ṛṣiṃ yathā //
Rām, Ay, 16, 46.2 viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam //
Rām, Ay, 18, 27.1 ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā /
Rām, Ay, 22, 2.1 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ /
Rām, Ay, 22, 11.1 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ /
Rām, Ay, 22, 18.1 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
Rām, Ay, 32, 7.2 ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane //
Rām, Ay, 44, 2.2 dadarśa rāghavo gaṅgāṃ puṇyām ṛṣiniṣevitām //
Rām, Ay, 46, 57.2 aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau //
Rām, Ay, 48, 25.2 maharṣisevitaḥ puṇyaḥ sarvataḥ sukhadarśanaḥ //
Rām, Ay, 48, 28.1 ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam /
Rām, Ay, 48, 31.1 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ /
Rām, Ay, 49, 1.2 maharṣim abhivādyātha jagmatus taṃ giriṃ prati //
Rām, Ay, 49, 6.3 iti panthānam āvedya maharṣiḥ sa nyavartata //
Rām, Ay, 50, 4.2 panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ //
Rām, Ay, 54, 19.1 vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ /
Rām, Ay, 57, 20.1 ṛṣer hi nyastadaṇḍasya vane vanyena jīvataḥ /
Rām, Ay, 70, 1.2 uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ //
Rām, Ay, 70, 10.2 abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ //
Rām, Ay, 71, 10.2 antakāle nipatitaṃ yayātim ṛṣayo yathā //
Rām, Ay, 85, 9.1 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā /
Rām, Ay, 85, 33.1 praviveśa mahābāhur anujñāto maharṣiṇā /
Rām, Ay, 85, 74.2 dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā //
Rām, Ay, 86, 2.1 tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam /
Rām, Ay, 86, 4.2 āśramād abhiniṣkrāntam ṛṣim uttamatejasam //
Rām, Ay, 86, 7.1 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama /
Rām, Ay, 86, 27.1 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā /
Rām, Ay, 89, 6.2 ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye //
Rām, Ay, 93, 2.1 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝn me śīghram ānaya /
Rām, Ay, 93, 12.2 āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam //
Rām, Ay, 101, 11.1 ṛṣayaś caiva devāś ca satyam eva hi menire /
Rām, Ay, 101, 29.2 tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ //
Rām, Ay, 102, 16.2 tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat //
Rām, Ay, 104, 1.2 vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ //
Rām, Ay, 104, 2.1 antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ /
Rām, Ay, 104, 2.1 antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ /
Rām, Ay, 104, 4.1 tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ /
Rām, Ay, 104, 7.1 etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ /
Rām, Ay, 104, 8.2 rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat //
Rām, Ay, 105, 18.1 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
Rām, Ay, 108, 4.2 kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ //
Rām, Ay, 108, 6.2 lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ //
Rām, Ay, 108, 8.1 atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ /
Rām, Ay, 108, 18.2 gamanāyānyadeśasya codayanty ṛṣayo 'dya mām //
Rām, Ay, 108, 25.1 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim /
Rām, Ay, 108, 25.1 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim /
Rām, Ay, 108, 26.1 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ /
Rām, Ay, 109, 8.2 pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ //
Rām, Ay, 109, 14.1 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ /
Rām, Ay, 111, 6.1 ṛṣīṇām agnihotreṣu huteṣu vidhipūrvakam /
Rām, Ay, 111, 19.1 eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane /
Rām, Ār, 1, 7.2 puṇyaiś ca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ //
Rām, Ār, 1, 10.1 divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ /
Rām, Ār, 2, 13.1 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan /
Rām, Ār, 3, 22.2 adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ //
Rām, Ār, 4, 10.1 gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ /
Rām, Ār, 4, 27.2 ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt //
Rām, Ār, 4, 35.1 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 5, 6.2 ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ //
Rām, Ār, 6, 6.2 tan mābhivada dharmajña maharṣe satyavikrama //
Rām, Ār, 6, 12.1 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam /
Rām, Ār, 6, 15.1 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
Rām, Ār, 6, 16.2 ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ //
Rām, Ār, 6, 18.1 tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ /
Rām, Ār, 7, 6.2 ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām //
Rām, Ār, 8, 7.2 ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām //
Rām, Ār, 9, 16.2 ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje //
Rām, Ār, 9, 19.1 tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam /
Rām, Ār, 10, 22.1 uṣitvā susukhaṃ tatra pūjyamāno maharṣibhiḥ /
Rām, Ār, 10, 30.2 kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ //
Rām, Ār, 10, 59.1 agastyena tadā devaiḥ prārthitena maharṣiṇā /
Rām, Ār, 10, 67.2 praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan //
Rām, Ār, 10, 76.2 āśramo nātidūrastho maharṣer bhāvitātmanaḥ //
Rām, Ār, 10, 87.1 atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Ār, 10, 90.2 tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ //
Rām, Ār, 10, 92.2 nivedayeha māṃ prāptam ṛṣaye saha sītayā //
Rām, Ār, 11, 20.1 eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ /
Rām, Ār, 12, 9.2 uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam //
Rām, Ār, 12, 23.2 satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam //
Rām, Ār, 12, 25.2 yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau //
Rām, Ār, 14, 2.1 āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā /
Rām, Ār, 18, 3.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 19, 9.2 ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ //
Rām, Ār, 22, 26.2 ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ //
Rām, Ār, 22, 29.1 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ /
Rām, Ār, 24, 14.1 viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Ār, 27, 19.1 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā /
Rām, Ār, 27, 30.1 tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca /
Rām, Ār, 28, 13.1 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ /
Rām, Ār, 29, 29.1 tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ /
Rām, Ār, 29, 31.1 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ /
Rām, Ār, 29, 32.2 sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ //
Rām, Ār, 29, 34.1 tato rāmas tu vijayī pūjyamāno maharṣibhiḥ /
Rām, Ār, 29, 35.1 taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham /
Rām, Ār, 30, 6.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 31, 12.1 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ /
Rām, Ār, 32, 10.2 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ //
Rām, Ār, 33, 14.1 atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ /
Rām, Ār, 33, 27.2 tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam //
Rām, Ār, 33, 30.2 ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ //
Rām, Ār, 33, 35.1 taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam /
Rām, Ār, 36, 2.3 vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan //
Rām, Ār, 37, 6.1 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān /
Rām, Ār, 50, 11.1 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ /
Rām, Ār, 61, 12.2 maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ //
Rām, Ār, 62, 8.1 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ /
Rām, Ār, 64, 36.2 maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām //
Rām, Ār, 67, 2.2 ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ //
Rām, Ār, 67, 3.1 tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā /
Rām, Ār, 67, 16.2 śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā //
Rām, Ār, 69, 16.2 mataṃgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ //
Rām, Ār, 69, 22.2 ṛṣes tasya mataṃgasya vidhānāt tac ca kānanam //
Rām, Ār, 70, 11.1 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ /
Rām, Ār, 70, 27.1 yatra te sukṛtātmāno viharanti maharṣayaḥ /
Rām, Ki, 11, 42.4 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ //
Rām, Ki, 13, 24.1 praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām /
Rām, Ki, 13, 25.2 samuddiśya mahātmānas tān ṛṣīn abhyavādayat //
Rām, Ki, 25, 2.2 sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ //
Rām, Ki, 25, 31.2 śāstradṛṣṭena vidhinā maharṣivihitena ca //
Rām, Ki, 39, 54.1 tatra vaikhānasā nāma vālakhilyā maharṣayaḥ /
Rām, Ki, 40, 16.2 drakṣyathādityasaṃkāśam agastyam ṛṣisattamam //
Rām, Ki, 40, 22.2 devarṣiyakṣapravarair apsarobhiś ca sevitam //
Rām, Ki, 41, 43.1 praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ /
Rām, Ki, 42, 25.2 devair apy arcitāḥ samyag devarūpā maharṣayaḥ //
Rām, Ki, 47, 10.2 maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ //
Rām, Ki, 58, 19.1 diṣṭyā jīvasi tāteti abruvanmāṃ maharṣayaḥ /
Rām, Ki, 59, 8.2 ṛṣir niśākaro nāma yasminn ugratapābhavat //
Rām, Ki, 59, 9.1 aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā /
Rām, Ki, 59, 11.1 tam ṛṣiṃ draṣṭukāmo 'smi duḥkhenābhyāgato bhṛśam /
Rām, Ki, 59, 14.1 athāpaśyam adūrastham ṛṣiṃ jvalitatejasam /
Rām, Ki, 59, 16.1 tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ /
Rām, Ki, 59, 17.1 ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ /
Rām, Ki, 62, 10.1 niśākarasya maharṣeḥ prabhāvād amitātmanaḥ /
Rām, Ki, 66, 29.1 ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca /
Rām, Ki, 66, 43.1 ṛṣibhistrāsasaṃbhrāntaistyajyamānaḥ śiloccayaḥ /
Rām, Su, 1, 25.1 darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ /
Rām, Su, 1, 26.1 śuśruvuśca tadā śabdam ṛṣīṇāṃ bhāvitātmanām /
Rām, Su, 1, 73.1 ṛṣayastuṣṭuvuścainaṃ plavamānaṃ vihāyasā /
Rām, Su, 1, 109.1 tatasteṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ /
Rām, Su, 1, 122.2 praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ //
Rām, Su, 1, 130.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 1, 162.1 maharṣigaṇagandharvanāgayakṣasamākule /
Rām, Su, 11, 43.1 idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ /
Rām, Su, 11, 64.2 siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇāstviha //
Rām, Su, 21, 7.1 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ /
Rām, Su, 24, 39.1 dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 33, 80.1 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt /
Rām, Su, 36, 28.1 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ /
Rām, Su, 44, 7.1 sanāgayakṣagandharvā devāsuramaharṣayaḥ /
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Su, 45, 38.1 maharṣibhiścakracarair mahāvrataiḥ sametya bhūtaiśca sayakṣapannagaiḥ /
Rām, Su, 46, 21.1 samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ /
Rām, Su, 53, 27.2 ṛṣivākyaiśca hanumān abhavat prītamānasaḥ //
Rām, Su, 54, 12.2 maharṣiyakṣagandharvakiṃnaroragasevitam //
Rām, Su, 65, 14.1 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ /
Rām, Yu, 4, 43.1 brahmarāśir viśuddhaśca śuddhāśca paramarṣayaḥ /
Rām, Yu, 12, 13.1 ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā /
Rām, Yu, 12, 13.1 ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā /
Rām, Yu, 15, 23.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ //
Rām, Yu, 15, 32.2 upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak //
Rām, Yu, 18, 33.2 yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ //
Rām, Yu, 19, 15.1 anādhṛṣyatamaṃ devam api devarṣidānavaiḥ /
Rām, Yu, 26, 16.2 ṛṣīṇām agnikalpānām udvego janito mahān /
Rām, Yu, 26, 19.1 ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ /
Rām, Yu, 28, 28.1 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 31, 51.2 ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā //
Rām, Yu, 31, 54.1 padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa /
Rām, Yu, 31, 69.2 śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam //
Rām, Yu, 36, 13.2 sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ //
Rām, Yu, 47, 61.2 ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ //
Rām, Yu, 47, 110.2 ṛṣayo vānarāścaiva nedur devāḥ savāsavāḥ //
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 49, 18.2 tato viṣeduḥ sahasā devabrahmarṣidānavāḥ //
Rām, Yu, 55, 127.1 tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ /
Rām, Yu, 56, 10.1 ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ /
Rām, Yu, 57, 59.2 nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāśca neduḥ //
Rām, Yu, 57, 62.2 carantaṃ harisainyeṣu vidyādharamaharṣayaḥ //
Rām, Yu, 59, 64.1 tato vidyādharā bhūtā devā daityā maharṣayaḥ /
Rām, Yu, 61, 52.2 dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni //
Rām, Yu, 74, 21.1 maharṣīṇāṃ vadho ghoraḥ sarvadevaiśca vigrahaḥ /
Rām, Yu, 77, 28.2 svastyastu lokebhya iti jajalpuśca maharṣayaḥ /
Rām, Yu, 78, 23.1 ṛṣayaḥ pitaro devā gandharvā garuḍoragāḥ /
Rām, Yu, 78, 37.1 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 80, 10.1 adya devagaṇāḥ sarve lokapālāstatharṣayaḥ /
Rām, Yu, 81, 33.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 88, 52.2 trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ //
Rām, Yu, 90, 25.2 rāmam ārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ //
Rām, Yu, 91, 5.2 ṛṣidānavadaityāśca garutmantaśca khecarāḥ //
Rām, Yu, 94, 13.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 96, 18.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 97, 4.1 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ /
Rām, Yu, 98, 13.1 gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām /
Rām, Yu, 99, 4.1 ṛṣayaśca mahīdevā gandharvāśca yaśasvinaḥ /
Rām, Yu, 105, 16.2 śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ //
Rām, Yu, 107, 30.1 ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 114, 43.2 surarṣibhiśca kākutstho varāṃllebhe paraṃtapaḥ //
Rām, Yu, 116, 27.1 ṛṣisaṃghaistadākāśe devaiś ca samarudgaṇaiḥ /
Rām, Utt, 1, 1.2 ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum //
Rām, Utt, 1, 4.1 pṛṣadguḥ kavaṣo dhaumyo raudreyaśca mahān ṛṣiḥ /
Rām, Utt, 1, 5.2 jamadagnir bharadvājaste 'pi saptamaharṣayaḥ //
Rām, Utt, 1, 8.2 agastyaṃ kathayāmāsa samprāptam ṛṣibhiḥ saha //
Rām, Utt, 1, 11.2 yathārham upaviṣṭāste āsaneṣv ṛṣipuṃgavāḥ //
Rām, Utt, 1, 12.2 maharṣayo vedavido rāmaṃ vacanam abruvan //
Rām, Utt, 1, 23.1 śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām /
Rām, Utt, 2, 13.1 tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ /
Rām, Utt, 2, 18.1 kiṃ tu pūrvaṃ gatāsmyekā maharṣer bhāvitātmanaḥ /
Rām, Utt, 2, 20.2 dhyānaṃ viveśa taccāpi apaśyad ṛṣikarmajam //
Rām, Utt, 2, 21.1 sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ /
Rām, Utt, 2, 22.2 bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām //
Rām, Utt, 3, 3.1 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ /
Rām, Utt, 3, 6.2 nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā //
Rām, Utt, 5, 16.1 tair vadhyamānāstridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Utt, 5, 40.2 surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ //
Rām, Utt, 6, 1.1 tair vadhyamānā devāśca ṛṣayaśca tapodhanāḥ /
Rām, Utt, 6, 22.1 amarā ṛṣayaścaiva saṃhatya kila śaṃkaram /
Rām, Utt, 6, 53.1 sa devasiddharṣimahoragaiśca gandharvamukhyāpsarasopagītaḥ /
Rām, Utt, 9, 29.1 kumbhakarṇaḥ pramattastu maharṣīn dharmasaṃśritān /
Rām, Utt, 10, 33.2 anena bhakṣitā brahman ṛṣayo mānuṣāstathā //
Rām, Utt, 13, 8.2 devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ //
Rām, Utt, 13, 19.1 dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ /
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 14, 17.2 prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi //
Rām, Utt, 18, 14.1 so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ /
Rām, Utt, 18, 18.1 tān bhakṣayitvā tatrasthānmaharṣīn yajñam āgatān /
Rām, Utt, 20, 2.1 nāradastu mahātejā devarṣir amitaprabhaḥ /
Rām, Utt, 20, 12.1 maharṣe devagandharvavihāra samarapriya /
Rām, Utt, 20, 14.1 athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 21, 3.1 sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam /
Rām, Utt, 21, 4.1 kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati /
Rām, Utt, 21, 5.1 abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 22, 15.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Utt, 23, 18.2 yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ /
Rām, Utt, 24, 1.2 jahre pathi narendrarṣidevagandharvakanyakāḥ //
Rām, Utt, 30, 27.2 dṛṣṭastvaṃ ca tadā tena āśrame paramarṣiṇā //
Rām, Utt, 31, 1.2 uvāca praṇato vākyam agastyam ṛṣisattamam //
Rām, Utt, 31, 4.1 rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ /
Rām, Utt, 33, 1.2 ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ //
Rām, Utt, 33, 2.2 māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ //
Rām, Utt, 33, 8.1 tatastam ṛṣim āyāntam udyantam iva bhāskaram /
Rām, Utt, 35, 14.1 rāghavasya vacaḥ śrutvā hetuyuktam ṛṣistataḥ /
Rām, Utt, 35, 16.1 amoghaśāpaiḥ śāpastu datto 'sya ṛṣibhiḥ purā /
Rām, Utt, 35, 65.2 caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ //
Rām, Utt, 36, 28.2 āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ //
Rām, Utt, 36, 30.2 jānanta ṛṣayastaṃ vai kṣamante tasya nityaśaḥ //
Rām, Utt, 36, 32.1 tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ /
Rām, Utt, 36, 34.1 tatastu hṛtatejaujā maharṣivacanaujasā /
Rām, Utt, 36, 46.2 evam uktvā gatāḥ sarve ṛṣayaste yathāgatam //
Rām, Utt, 41, 24.1 gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Utt, 44, 7.2 ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām //
Rām, Utt, 45, 3.2 mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ //
Rām, Utt, 45, 27.1 tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam /
Rām, Utt, 48, 2.1 abhivādya muneḥ pādau muniputrā maharṣaye /
Rām, Utt, 49, 13.2 ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau //
Rām, Utt, 49, 14.1 ṛṣestu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ /
Rām, Utt, 50, 1.2 tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame //
Rām, Utt, 50, 6.2 babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani //
Rām, Utt, 52, 2.1 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ /
Rām, Utt, 52, 9.1 rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ /
Rām, Utt, 52, 10.1 upaviṣṭān ṛṣīṃstatra dṛṣṭvā parapuraṃjayaḥ /
Rām, Utt, 52, 11.2 ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham //
Rām, Utt, 52, 13.2 ṛṣīṇām ugratapasāṃ yamunātīravāsinām //
Rām, Utt, 52, 16.2 kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi //
Rām, Utt, 53, 1.1 bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt /
Rām, Utt, 53, 22.1 bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā /
Rām, Utt, 54, 1.1 tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Utt, 54, 2.1 rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te /
Rām, Utt, 56, 11.1 maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ /
Rām, Utt, 57, 8.1 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha /
Rām, Utt, 57, 35.2 viveśa parṇaśālāyāṃ maharṣim abhivādya ca //
Rām, Utt, 58, 13.2 ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt //
Rām, Utt, 61, 5.1 ṛṣayo 'pyadya pāpātmanmayā tvāṃ nihataṃ raṇe /
Rām, Utt, 61, 13.2 ṛṣīṇāṃ devasaṃghānāṃ gandharvāpsarasām api //
Rām, Utt, 61, 16.2 śatrughno rākṣasadvāri ṛṣibhiḥ samprapūjitaḥ //
Rām, Utt, 65, 7.2 pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam //
Rām, Utt, 66, 8.2 abhivādya maharṣīṃstān vimānaṃ so 'dhyarohata //
Rām, Utt, 69, 18.1 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ /
Rām, Utt, 71, 1.1 etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ /
Rām, Utt, 72, 20.1 ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ /
Rām, Utt, 72, 21.1 sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ /
Rām, Utt, 73, 1.1 ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum /
Rām, Utt, 73, 5.2 ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ //
Rām, Utt, 73, 6.1 abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam /
Rām, Utt, 73, 13.2 abhyavādayata prājñastam ṛṣiṃ puṇyaśīlinam //
Rām, Utt, 77, 7.1 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
Rām, Utt, 80, 3.1 sarvāstā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ /
Rām, Utt, 82, 13.1 ṛṣayaśca mahābāho āhūyantāṃ tapodhanāḥ /
Rām, Utt, 82, 13.2 deśāntaragatā ye ca sadārāśca maharṣayaḥ //
Rām, Utt, 83, 8.2 ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ //
Rām, Utt, 84, 2.2 ekānte ṛṣivāṭānāṃ cakāra uṭajāñśubhān //
Rām, Utt, 84, 4.1 ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca /
Rām, Utt, 84, 8.2 ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām //
Rām, Utt, 84, 16.1 tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām /
Rām, Utt, 85, 1.2 yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām //
Rām, Utt, 85, 6.1 hṛṣṭā ṛṣigaṇāstatra pārthivāśca mahaujasaḥ /
Rām, Utt, 86, 12.2 ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata //
Rām, Utt, 86, 14.2 sarveṣām ṛṣimukhyānāṃ sādhuvādo mahān abhūt //
Rām, Utt, 87, 1.2 ṛṣīn sarvānmahātejāḥ śabdāpayati rāghavaḥ //
Rām, Utt, 87, 9.1 tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī /
Rām, Utt, 88, 6.2 aśvināv ṛṣigandharvā apsarāṇāṃ gaṇāstathā /
Rām, Utt, 88, 6.3 sādhyāśca devāḥ sarve te sarve ca paramarṣayaḥ //
Rām, Utt, 90, 4.1 śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam /
Rām, Utt, 90, 14.1 tacchrutvā rāghavaḥ prīto maharṣermātulasya ca /
Rām, Utt, 93, 3.1 dūto hyatibalasyāhaṃ maharṣer amitaujasaḥ /
Rām, Utt, 93, 8.2 ṛṣir madhurayā vācā vardhasvetyāha rāghavam //
Rām, Utt, 93, 15.2 ṛṣer mama ca saumitre paśyed vā śṛṇuyācca yaḥ //
Rām, Utt, 95, 1.1 tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ /
Rām, Utt, 95, 2.1 so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ /
Rām, Utt, 95, 5.1 tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ /
Rām, Utt, 96, 10.2 sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ //
Rām, Utt, 96, 16.2 devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃstadā //
Rām, Utt, 96, 18.2 hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha //
Rām, Utt, 98, 18.1 devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā /
Rām, Utt, 99, 9.1 ṛṣayaśca mahātmānaḥ sarva eva mahīsurāḥ /
Rām, Utt, 100, 2.2 sarvaiḥ parivṛto devair ṛṣibhiśca mahātmabhiḥ //
Rām, Utt, 100, 12.1 ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ /
Rām, Utt, 100, 19.2 ṛṣibhyo nāgayakṣebhyas tāṃstān eva prapedire //