Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 14.1 sapta ṛṣayaḥ prathamāṃ kṛttikānām arundhatīṃ yad dhruvatāṃ ha ninyuḥ /
BaudhGS, 1, 7, 7.1 caturvedādṛṣiḥ //
BaudhGS, 1, 7, 14.1 atha yadi kāmayeta ṛṣikalpaṃ janayeyam iti māsam etad vrataṃ caret //
BaudhGS, 1, 7, 18.1 atha yadi kāmayeta ṛṣiṃ janayeyam iti ṣaṇmāsān etad vrataṃ caret //
BaudhGS, 2, 1, 28.1 ṛṣyaṇūkaṃ devatāṇūkaṃ vā //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 3, 1, 5.1 atha kāṇḍaṛṣīn juhoti /
BaudhGS, 3, 1, 5.2 prajāpataye kāṇḍaṛṣaye svāhā /
BaudhGS, 3, 1, 5.3 somāya kāṇḍaṛṣaye svāhā /
BaudhGS, 3, 1, 5.4 agnaye kāṇḍaṛṣaye svāhā /
BaudhGS, 3, 1, 5.5 viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā /
BaudhGS, 3, 1, 5.6 svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 1, 12.1 ṛṣayaś chandāṃsy ācāryā vedā yajñāś ca prīyantām iti vācayitvā //
BaudhGS, 3, 1, 18.1 sa ekaḥ kāṇḍaṛṣiḥ //
BaudhGS, 3, 2, 6.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 6.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 19.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 19.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 31.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 31.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 44.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 44.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 3, 8.1 atha kāṇḍaṛṣiṃ juhoti svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 3, 8.1 atha kāṇḍaṛṣiṃ juhoti svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 4, 5.1 uttareṇāgniṃ ṛṣibhyo mantrakṛdbhyo mantrapatibhyaḥ kalpayāmi /
BaudhGS, 3, 4, 11.1 uttareṇāgnim ṛṣīn mantrakṛto mantrapatīn tarpayāmi /