Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 96.1 te divākaradevasya śrutvedam ṛṣayo vacaḥ /
BKŚS, 4, 1.2 ṛṣimātulamitrāṇāṃ pṛṣṭo bhāryāgaṇasya ca //
BKŚS, 4, 11.1 ṛṣimātulabhāryāṇāṃ suhṛdāṃ ca sabhūbhujām /
BKŚS, 5, 2.2 brahmacaryeṣṭisaṃtānair ṛṣidevasvadhābhujām //
BKŚS, 5, 30.1 mayā mantrayamāṇānām ṛṣīṇām agrataḥ śrutam /
BKŚS, 5, 98.1 paśyāmi sma ca tatra dvau kṛśāv ṛṣikumārakau /
BKŚS, 5, 105.2 ṛṣibhiḥ kriyamāṇeṣu garbhasaṃskārakarmasu //
BKŚS, 5, 121.2 nanv ahaṃ bhavato draṣṭum āśramād ṛṣir āgataḥ //
BKŚS, 5, 162.1 athāyam ṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ /
BKŚS, 5, 168.1 baddhāñjalir narapatir bravīti sma ca tān ṛṣīn /
BKŚS, 9, 23.1 tapaḥkṣāmaśarīratvāt siddhānām ṛṣibhiḥ saha /
BKŚS, 9, 103.2 mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam //
BKŚS, 12, 41.1 aṣṭāvakram ayāciṣṭa kadācid ṛṣir aṅgirāḥ /
BKŚS, 12, 45.2 upālabdhavatī nātham ṛṣiputrasya vallabhā //
BKŚS, 21, 19.1 dṛṣṭasaṃsārasārāṇām ṛṣīṇāṃ ko hi mādṛśaḥ /
BKŚS, 21, 65.2 dharmasādhanam uddiṣṭam ṛṣibhis tīrthasevanam //
BKŚS, 25, 70.2 ṛṣibhyaḥ śramaṇābhyaś ca dātum icchāmi bhojanam //