Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 43, 3.6 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te /
Su, Sū., 43, 3.7 rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā /
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Śār., 4, 87.2 jñānavijñānasampannam ṛṣisattvaṃ naraṃ viduḥ //
Su, Cik., 2, 3.2 viśvāmitrasutaṃ śiṣyamṛṣiṃ suśrutamanvaśāt //
Su, Cik., 30, 38.2 vyāptas tīrthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ //
Su, Ka., 4, 21.1 suparṇadevabrahmarṣiyakṣasiddhaniṣevite /
Su, Ka., 5, 9.1 devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ /
Su, Ka., 8, 90.1 viśvāmitro nṛpavaraḥ kadācidṛṣisattamam /
Su, Ka., 8, 92.1 tṛṇe maharṣiṇā lūne dhenvarthaṃ saṃbhṛte 'pi ca /
Su, Ka., 8, 143.1 ṛṣer indraprabhāvasyāmṛtayoner bhiṣagguroḥ /
Su, Utt., 1, 6.1 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ /
Su, Utt., 7, 43.2 surarṣigandharvamahoragāṇāṃ saṃdarśanenāpi ca bhāsvarāṇām //
Su, Utt., 25, 17.2 sukaṣṭam enaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ //
Su, Utt., 39, 7.2 sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā //