Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 5.2 ṛṣiprokto bharadvājas tasmācchakram upāgamat //
Ca, Sū., 1, 7.1 tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ /
Ca, Sū., 1, 13.2 vaikhānasā vālakhilyāstathā cānye maharṣayaḥ //
Ca, Sū., 1, 19.2 bharadvājo'bravīt tasmādṛṣibhiḥ sa niyojitaḥ //
Ca, Sū., 1, 20.1 sa śakrabhavanaṃ gatvā surarṣigaṇamadhyagam /
Ca, Sū., 1, 21.2 provāca vinayāddhīmān ṛṣīṇāṃ vākyam uttamam //
Ca, Sū., 1, 23.2 padairalpairmatiṃ buddhvā vipulāṃ paramarṣaye //
Ca, Sū., 1, 26.2 ṛṣibhyo'nadhikaṃ tacca śaśaṃsānavaśeṣayan //
Ca, Sū., 1, 27.1 ṛṣayaśca bharadvājājjagṛhus taṃ prajāhitam /
Ca, Sū., 1, 28.1 maharṣayas te dadṛśuryathāvajjñānacakṣuṣā /
Ca, Sū., 1, 33.2 śrāvayāmāsur ātreyaṃ sarṣisaṃghaṃ sumedhasaḥ //
Ca, Sū., 1, 34.1 śrutvā sūtraṇam arthānām ṛṣayaḥ puṇyakarmaṇām /
Ca, Sū., 1, 36.2 sāmarāḥ paramarṣīṇāṃ śrutvā mumudire param //
Ca, Sū., 1, 40.1 tāni cānumatānyeṣām tantrāṇi paramarṣibhiḥ /
Ca, Sū., 3, 30.2 ihātrijaḥ siddhatamān uvāca dvātriṃśataṃ siddhamaharṣipūjyaḥ /
Ca, Sū., 11, 14.2 na devā narṣayaḥ siddhāḥ karma karmaphalaṃ na ca //
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 12, 14.0 tadṛṣayaḥ sarva evānumenire vacanamātreyasya bhagavato'bhinananduś ceti //
Ca, Sū., 12, 15.2 ṛṣayo'bhinananduśca yathendravacanaṃ surāḥ //
Ca, Sū., 12, 17.1 maharṣīṇāṃ matiryā yā punarvasumatiśca yā /
Ca, Sū., 14, 63.1 holākasveda ityeṣa sukhaḥ prokto maharṣiṇā /
Ca, Sū., 14, 70.3 svedādhikāre yadvācyamuktametanmaharṣiṇā /
Ca, Sū., 16, 31.2 śrūyatāmatra yā somya yuktirdṛṣṭā maharṣibhiḥ //
Ca, Sū., 17, 15.1 pṛthagdiṣṭāstu ye pañca saṃgrahe paramarṣibhiḥ /
Ca, Sū., 25, 3.2 sametānāṃ maharṣīṇāṃ prādurāsīdiyaṃ kathā //
Ca, Sū., 25, 5.2 vyājahārarṣisamitimupasṛtyābhivādya ca //
Ca, Sū., 25, 6.2 na vetyukte narendreṇa provācarṣīn punarvasuḥ //
Ca, Sū., 25, 26.1 tatharṣīṇāṃ vivadatāmuvācedaṃ punarvasuḥ /
Ca, Sū., 26, 6.1 ete śrutavayovṛddhā jitātmāno maharṣayaḥ /
Ca, Sū., 26, 107.1 matir āsīnmaharṣīṇāṃ yā yā rasaviniścaye /
Ca, Sū., 27, 34.2 dvitīyo'yaṃ śamīdhānyavargaḥ prokto maharṣiṇā //
Ca, Sū., 30, 89.2 saṃgrahārthaṃ tathārthānāmṛṣiṇā saṃgrahaḥ kṛtaḥ //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 3, 17.1 saṃkathā dharmaśāstrāṇāṃ maharṣīṇāṃ jitātmanām /
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 7, 32.1 ukto vyādhitarūpīye vimāne paramarṣiṇā /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 1, 65.2 avyaktamasya kṣetrasya kṣetrajñamṛṣayo viduḥ //
Ca, Śār., 1, 73.2 na mṛtasyātmaliṅgāni tasmād āhur maharṣayaḥ //
Ca, Śār., 1, 139.2 saśarīrasya yogajñāstaṃ yogamṛṣayo viduḥ //
Ca, Śār., 2, 48.2 ihāgniveśasya mahārthayuktaṃ ṣaṭtriṃśakaṃ praśnagaṇaṃ maharṣiḥ /
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 5, 26.2 vicaye puruṣasyoktā niṣṭhā ca paramarṣiṇā //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 28.12 vāgvastumātram etadvādam ṛṣayo manyante nākāle mṛtyurastīti //
Ca, Śār., 6, 34.2 tathyaḥ śarīravicaye śārīre paramarṣiṇā //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Cik., 1, 16.1 rasāyanānāṃ dvividhaṃ prayogamṛṣayo viduḥ /
Ca, Cik., 1, 59.1 idaṃ rasāyanaṃ brāhmaṃ maharṣigaṇasevitam /
Ca, Cik., 1, 75.2 anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ //
Ca, Cik., 1, 78.2 tathābhavan maharṣīṇāṃ rasāyanavidhiḥ purā //
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 20.1 prāṇakāmāḥ purā jīrṇāścyavanādyā maharṣayaḥ /
Ca, Cik., 2, 23.2 nirdiṣṭāḥ prāṇakāmīye saptatriṃśanmaharṣiṇā //
Ca, Cik., 1, 3, 8.1 sthitā maharṣayaḥ pūrvaṃ nahi kiṃcid rasāyanam /
Ca, Cik., 1, 3, 66.1 karapracitike pāde daśa ṣaṭ ca maharṣiṇā /
Ca, Cik., 1, 4, 3.1 ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 57.1 dharmārthaṃ cārthakāmārthamāyurvedo maharṣibhiḥ /