Occurrences

Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Śivapurāṇa
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 32.1 yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
MS, 2, 13, 8, 6.11 devācyā kṛpā /
Buddhacarita
BCar, 5, 6.2 vahanaklamaviklavāṃśca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra //
Mahābhārata
MBh, 1, 8, 9.2 jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca /
MBh, 1, 8, 20.1 tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ /
MBh, 1, 8, 22.2 ruruduḥ kṛpayāviṣṭā rurustvārto bahir yayau /
MBh, 1, 9, 5.7 vilapyamāne tu rurau sarve devāḥ kṛpānvitāḥ /
MBh, 1, 34, 6.3 kṛpayā parayāviṣṭāḥ prārthayanto divaukasaḥ /
MBh, 1, 118, 25.2 ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ //
MBh, 1, 120, 16.1 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ /
MBh, 1, 120, 18.1 kṛpayā yan mayā bālāvimau saṃvardhitāviti /
MBh, 1, 120, 20.6 pautrān parisamādāya kṛpayārādhayat tadā //
MBh, 1, 143, 9.2 tad arhasi kṛpāṃ kartuṃ mayi tvaṃ varavarṇini /
MBh, 1, 145, 11.2 uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ //
MBh, 1, 203, 2.2 pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā //
MBh, 3, 10, 11.2 kṛpāviṣṭāsmi devendra manaś codvijate mama //
MBh, 3, 10, 16.3 dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā //
MBh, 3, 10, 19.2 suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā //
MBh, 3, 13, 91.1 sā kṛpāsaṃgṛhītena hṛdayena manasvinī /
MBh, 3, 67, 12.1 etad anyacca vaktavyaṃ kṛpāṃ kuryād yathā mayi /
MBh, 3, 128, 2.3 mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ //
MBh, 3, 176, 19.1 sa mām uvāca tejasvī kṛpayābhipariplutaḥ /
MBh, 3, 178, 40.1 tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ /
MBh, 3, 185, 10.1 sa matsyavacanaṃ śrutvā kṛpayābhipariplutaḥ /
MBh, 3, 225, 7.1 tataḥ kathāṃ tasya niśamya rājā vaicitravīryaḥ kṛpayābhitaptaḥ /
MBh, 3, 256, 22.2 samprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ //
MBh, 3, 284, 8.2 kṛpayā parayāviṣṭaḥ putrasnehācca bhārata //
MBh, 4, 14, 3.2 virāṭamahiṣī devī kṛpāṃ cakre manasvinī //
MBh, 5, 43, 8.1 krodhaḥ kāmo lobhamohau vivitsākṛpāsūyā mānaśokau spṛhā ca /
MBh, 5, 73, 3.2 uvāca bhīmam āsīnaṃ kṛpayābhipariplutam //
MBh, 5, 74, 18.1 kiṃtu sauhṛdam evaitat kṛpayā madhusūdana /
MBh, 5, 80, 12.2 tasmāt teṣu na kartavyā kṛpā te madhusūdana //
MBh, 5, 80, 32.1 yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi /
MBh, 5, 93, 6.1 kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata /
MBh, 5, 171, 9.2 kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara /
MBh, 5, 173, 17.2 yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi //
MBh, 5, 176, 29.2 iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ //
MBh, 5, 180, 36.1 tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā /
MBh, 6, BhaGī 1, 28.1 kṛpayā parayāviṣṭo viṣīdannidamabravīt /
MBh, 6, BhaGī 2, 1.2 taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam /
MBh, 6, 41, 101.1 sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām /
MBh, 6, 69, 14.2 kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati //
MBh, 6, 93, 36.2 tasmād arhasi gāṅgeya kṛpāṃ kartuṃ mayi prabho /
MBh, 7, 103, 49.2 kṛpayābhiparītasya ghoraṃ yuddham avartata //
MBh, 7, 119, 14.2 kṛpayā ca punastena jīveti sa visarjitaḥ //
MBh, 8, 5, 70.2 kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā //
MBh, 8, 51, 55.2 aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt //
MBh, 9, 2, 11.1 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā /
MBh, 9, 3, 7.2 kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ //
MBh, 9, 3, 46.1 vaicitravīryavacanāt kṛpāśīlo yudhiṣṭhiraḥ /
MBh, 9, 40, 22.2 dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tacca vyamocayat //
MBh, 9, 41, 24.1 tasya tad vacanaṃ śrutvā kṛpāśīlasya sā sarit /
MBh, 9, 42, 14.3 ūcustān vai munīn sarvān kṛpāyuktān punaḥ punaḥ //
MBh, 11, 6, 3.2 kṛpā me mahatī jātā tasyābhyuddharaṇena hi //
MBh, 11, 8, 41.2 sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati //
MBh, 12, 49, 47.2 kṛpayā parayāviṣṭo vanam eva jagāma ha //
MBh, 12, 139, 79.2 suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija /
MBh, 12, 143, 1.2 tatastaṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ /
MBh, 12, 157, 2.1 lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā /
MBh, 12, 157, 17.1 kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā /
MBh, 12, 157, 17.2 dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā //
MBh, 12, 262, 4.2 utpannatyāgino 'lubdhāḥ kṛpāsūyāvivarjitāḥ /
MBh, 13, 31, 49.1 tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ /
MBh, 13, 50, 22.2 babhūva kṛpayāviṣṭo niḥśvasaṃśca punaḥ punaḥ //
MBh, 13, 103, 26.1 tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum /
MBh, 13, 103, 26.2 śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ //
MBh, 14, 54, 17.3 kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam //
MBh, 14, 94, 11.2 maharṣayo mahārāja saṃbabhūvuḥ kṛpānvitāḥ //
Rāmāyaṇa
Rām, Bā, 58, 1.1 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ /
Rām, Ki, 29, 33.2 kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa //
Rām, Su, 36, 29.2 vadhārham api kākutstha kṛpayā paryapālayaḥ /
Rām, Su, 36, 34.1 sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha /
Rām, Su, 65, 15.2 vadhārham api kākutstha kṛpayā paripālayaḥ //
Rām, Utt, 35, 65.2 caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ //
Agnipurāṇa
AgniPur, 3, 15.2 kṛpayāmaratāṃ nītaṃ varadaṃ harimabravīt //
Amarakośa
AKośa, 1, 222.2 kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 19.1 kṛpābhyāsa iva krodhaṃ vātaraktaṃ niyacchati /
Bodhicaryāvatāra
BoCA, 2, 6.2 gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ //
BoCA, 2, 51.1 taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam /
BoCA, 2, 52.2 sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham //
BoCA, 5, 79.2 śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet //
BoCA, 6, 124.1 tasmānmayā yaj janaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām /
BoCA, 6, 126.1 ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti /
BoCA, 8, 104.1 kṛpayā bahu duḥkhaṃ cet kasmādutpadyate balāt /
BoCA, 8, 104.2 jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu //
BoCA, 9, 76.1 yadi sattvo na vidyeta kasyopari kṛpeti cet /
BoCA, 10, 27.1 sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 54.1 atha kṛpāmbuśamitakrodhajvālākadambakaḥ /
BKŚS, 18, 476.2 kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā //
Daśakumāracarita
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Divyāvadāna
Divyāv, 2, 484.2 anāthabhūtān prasamīkṣya sādho kṛtvā kṛpāmāgamanaṃ kuruṣva /
Harivaṃśa
HV, 10, 1.2 satyavratas tu bhaktyā ca kṛpayā ca pratijñayā /
Kirātārjunīya
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 16.1 anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā /
Kir, 15, 3.2 āviveśa kṛpā ketau kṛtoccairvānaraṃ naram //
Kāmasūtra
KāSū, 5, 5, 14.10 svabhāvataśca kṛpāśīlā tām anenopāyenādhigamiṣyāmi /
KāSū, 5, 6, 4.1 rājānaśca kṛpāśīlā vināpi bhāvayogād āyojitāpadravyā yāvadartham ekayā rātryā bahvībhir api gacchanti /
Kūrmapurāṇa
KūPur, 1, 15, 99.1 so 'nuvīkṣya kṛpāviṣṭastasyāḥ saṃrakṣaṇotsukaḥ /
KūPur, 1, 31, 20.1 taṃ dṛṣṭvā sa muniśreṣṭhaḥ kṛpayā parayā yutaḥ /
Laṅkāvatārasūtra
LAS, 2, 1.3 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 2.2 sadasannopalabdhāste prajñayā kṛpayā ca te //
LAS, 2, 3.2 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 6.2 viśuddham ā nimittena prajñayā kṛpayā ca te //
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
Liṅgapurāṇa
LiPur, 1, 19, 4.2 pasparśa subhagābhyāṃ tu kṛpayā tu kṛpānidhiḥ //
LiPur, 1, 19, 4.2 pasparśa subhagābhyāṃ tu kṛpayā tu kṛpānidhiḥ //
LiPur, 1, 96, 2.3 evamabhyarthito devairmatiṃ cakre kṛpālayaḥ //
LiPur, 1, 101, 42.2 kṛpayā parayā prāha kāmapatnīṃ nirīkṣya ca //
Matsyapurāṇa
MPur, 49, 26.3 jagṛhustaṃ bharadvājaṃ marutaḥ kṛpayā sthitāḥ //
MPur, 49, 65.1 kṛpayā parayāviṣṭo janamejayam ūcivān /
MPur, 50, 11.2 dṛṣṭvā jagrāha kṛpayā śaṃtanurmṛgayāṃ gataḥ //
MPur, 71, 1.3 tasyāpi niṣkṛtiṃ deva vada sarvakṛpākara //
MPur, 114, 32.2 kṛpā ca pāśinī caiva śuktimantātmajās tu tāḥ //
MPur, 154, 259.3 namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya //
MPur, 159, 15.1 namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya /
MPur, 159, 17.2 namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 40, 5.0 āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati //
Viṣṇupurāṇa
ViPur, 4, 19, 67.1 tau ca mṛgayām upayātaḥ śaṃtanur dṛṣṭvā kṛpayā jagrāha //
ViPur, 5, 7, 68.2 sāmarthyavānkṛpāmātramanovṛttiḥ prasīda me //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 25.3 iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam //
BhāgPur, 1, 5, 24.2 cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi //
BhāgPur, 1, 5, 30.2 anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ //
BhāgPur, 1, 7, 42.2 nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca //
BhāgPur, 1, 17, 30.1 patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ /
BhāgPur, 1, 19, 32.3 kṛpayātithirūpeṇa bhavadbhistīrthakāḥ kṛtāḥ //
BhāgPur, 2, 2, 27.2 yaccit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt //
BhāgPur, 2, 7, 16.2 cakreṇa nakravadanaṃ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra //
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 3, 8, 26.2 pradarśayantaṃ kṛpayā nakhendumayūkhabhinnāṅgulicārupattram //
BhāgPur, 3, 21, 38.2 kṛpayā samparītasya prapanne 'rpitayā bhṛśam //
BhāgPur, 3, 22, 8.2 śrotum arhasi dīnasya śrāvitaṃ kṛpayā mune //
BhāgPur, 3, 23, 5.2 premagadgadayā vācā pīḍitaḥ kṛpayābravīt //
BhāgPur, 3, 28, 31.1 tasyāvalokam adhikaṃ kṛpayātighoratāpatrayopaśamanāya nisṛṣṭam akṣṇoḥ /
BhāgPur, 4, 1, 25.1 kṛpāvalokena hasadvadanenopalambhitān /
BhāgPur, 4, 6, 48.2 kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daivabalāt kṛte kramam //
BhāgPur, 4, 8, 35.3 darśitaḥ kṛpayā puṃsāṃ durdarśo 'smadvidhais tu yaḥ //
BhāgPur, 4, 9, 4.2 kṛtāñjaliṃ brahmamayena kambunā pasparśa bālaṃ kṛpayā kapole //
BhāgPur, 4, 14, 7.2 vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ //
BhāgPur, 8, 7, 36.2 tadvīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ /
BhāgPur, 8, 7, 42.2 abhakṣayan mahādevaḥ kṛpayā bhūtabhāvanaḥ //
BhāgPur, 11, 2, 46.2 premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ //
BhāgPur, 11, 19, 10.2 samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva //
Bhāratamañjarī
BhāMañj, 1, 37.2 ahamityetadākarṇya dhaumyaḥ prāha kṛpākulaḥ /
BhāMañj, 1, 89.2 kṣatriyasya vrataṃ dhairyaṃ dvijānāṃ bhūṣaṇaṃ kṛpā //
BhāMañj, 1, 90.3 āstīkena dvijenaiva rakṣitāḥ kṛpayā tadā //
BhāMañj, 1, 609.2 gṛhītau tau kṛpārdreṇa rājñā śantanunā vanāt //
BhāMañj, 1, 610.1 vardhitau kṛpayā rājñā brahmadivyaucitavratau /
BhāMañj, 1, 808.1 yudhiṣṭhiraḥ śriyaṃ pūrṇāṃ prāpsyatīti kṛpājuṣā /
BhāMañj, 1, 813.1 sā niśamya kṛpāviṣṭā bhīmamūce puraḥsthitam /
BhāMañj, 1, 836.2 ajñātatatprabhāvas tvameva vādīḥ kṛpānvitaḥ //
BhāMañj, 1, 902.2 kṛpeva tatparitrāṇayācñātārapralāpinī //
BhāMañj, 1, 904.1 yudhiṣṭhireṇa kṛpayā vārito 'tha dhanaṃjayaḥ /
BhāMañj, 1, 1009.1 tataḥ sametya kṛpayā pulastyo munibhiḥ saha /
BhāMañj, 5, 270.2 iti dattaṃ kṛpāviṣṭairbhuñjate na hi māninaḥ //
BhāMañj, 5, 372.2 kṛpayā rakṣitastena nirmadaḥ samapadyata //
BhāMañj, 5, 606.2 rājaputrī kṛpāsindhuṃ sabāṣpā śaraṇaṃ yayau //
BhāMañj, 6, 36.1 ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe /
BhāMañj, 6, 255.2 pāṇḍuputreṣu kṛpayā tvayi mādhyasthyamāśrite //
BhāMañj, 6, 256.2 madabhāgyavaśānna syādyadi pārtheṣu vaḥ kṛpā //
BhāMañj, 11, 13.2 kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ //
BhāMañj, 12, 4.2 vidureṇa sahovāca kṛṣṇena ca kṛpākulaḥ //
BhāMañj, 13, 131.2 kṛpayāśvāsayannūce putraśokākulaṃ purā //
BhāMañj, 13, 151.2 taṃ sahasrāyuṣaṃ cakre jīvayitvā kṛpānidhiḥ //
BhāMañj, 13, 169.2 kṛpayājīvayaṃ tasya svarṇaṣṭhīvinamātmajam //
BhāMañj, 13, 445.1 uvāsa śvā kṛpāpātramāśrame kasyacinmuneḥ /
BhāMañj, 13, 686.2 vilokya taṃ kṛpāviṣṭo durgataṃ vinato 'bravīt //
BhāMañj, 13, 762.2 śakraḥ śṛgālarūpeṇa kṛpayā vaktumāyayau //
BhāMañj, 13, 946.1 tacchrutvā dāruṇaṃ dhātuḥ kṛpayā netrajaṃ jalam /
BhāMañj, 13, 1011.2 vilokya kṛpayā hatyāṃ yayāce śakramuktaye //
Devīkālottarāgama
DevīĀgama, 1, 1.2 deveśa jñānamācāraṃ kṛpayā kathayasva me //
Hitopadeśa
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Kathāsaritsāgara
KSS, 2, 2, 156.1 pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ /
KSS, 2, 5, 129.2 pravṛttā rodituṃ tena kṛpayāśru mamodgatam //
KSS, 3, 4, 273.2 kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt //
KSS, 3, 4, 334.2 mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti //
KSS, 4, 2, 44.2 rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā //
KSS, 5, 2, 132.1 tacchrutvā kṛpayā rājā sa pārśvastham uvāca tam /
KSS, 5, 3, 191.1 evam uktastayā śaktidevaḥ snehakṛpākulaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 7.1 annaṃ hi dhānyasaṃjātaṃ dhānyaṃ kṛpayā vinā na ca /
Mahācīnatantra
Mahācīnatantra, 7, 28.1 tarpaṇe svīkṛtau mantraḥ saṃvidaḥ kṛpayā vibho /
Mātṛkābhedatantra
MBhT, 1, 17.3 tatprakāraṃ mahādeva kṛpayā vada śaṅkara //
MBhT, 5, 1.3 tad ahaṃ śrotum icchāmi yadi te 'sti kṛpā mayi //
MBhT, 7, 57.2 kimādhāre yajec chambhuṃ kṛpayā vada śaṃkara /
MBhT, 8, 11.2 kathayasva kṛpānātha karuṇā yadi vartate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
Narmamālā
KṣNarm, 3, 58.1 yadi sadbhāvinī vaiśyā yadi kālaḥ kṛpāparaḥ /
KṣNarm, 3, 105.2 kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ //
Rasamañjarī
RMañj, 1, 8.1 yo na vetti kṛpārāśiṃ rasahariharātmakam /
Rasaratnasamuccaya
RRS, 7, 29.1 adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ /
RRS, 22, 29.1 skandenāmandakṛpayā trilokatrāṇahetave /
Rasaratnākara
RRĀ, R.kh., 1, 7.2 dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //
Rasendracūḍāmaṇi
RCūM, 3, 27.1 adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 6.2 baddhaḥ khecaratāṃ dhatte ko'nyaḥ sūtātkṛpākaraḥ //
Rasārṇava
RArṇ, 2, 71.2 rasāṅkuśīṃ mahādevīṃ nīlagrīvāṃ kṛpāmayīm //
Rājanighaṇṭu
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
Skandapurāṇa
SkPur, 12, 47.1 atha vā te kṛpā devi bhṛśaṃ bāle śubhānane /
Tantrasāra
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
Tantrāloka
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 20, 7.1 bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ /
TĀ, 21, 3.1 sāṃmukhyaṃ cāsya śiṣyasya tatkṛpāspadatātmakam /
TĀ, 21, 3.2 tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam //
Ānandakanda
ĀK, 1, 2, 52.2 raktāmbaradharāṃ devīṃ kambugrīvāṃ kṛpāmayīm //
ĀK, 1, 2, 219.1 vyādhimṛtyudaridratvaṃ harate'sau kṛpākaraḥ /
ĀK, 1, 10, 2.2 devadeva kṛpāmūrte sarvānugrāhaka prabho /
ĀK, 1, 15, 321.2 kṛpayā tanmayā sarvaṃ viṣaṃ ca kabalīkṛtam //
ĀK, 1, 17, 4.1 yogyaṃ rasāyanārhāṇāṃ brūhi deva kṛpānidhe /
ĀK, 1, 20, 1.2 devadeva kṛpāmbhodhe kālakandarpanāśana /
ĀK, 1, 23, 1.3 śaṃbho tava prasādena kṛpāṃbhodhe sureśvara //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 23.1 etadbhavastadvacanaṃ niśamya kṛpākaro daityanṛpasya tuṣṭaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 7.0 kṛpayā svātmaśiṣyebhyas tad anenaiva dīyate //
ŚSūtraV zu ŚSūtra, 3, 45.1, 18.0 kṛtinā kṛṣṇadāsena vyañjitaṃ kṛpayāñjasā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 4.3 baddhaṃ khecaratāṃ dadyāt ko'nyaḥ sūtāt kṛpākaraḥ /
Gheraṇḍasaṃhitā
GherS, 7, 1.3 guroḥ kṛpāprasādena prāpyate gurubhaktitaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.1 nirāgasaṃ bhedayituṃ nocitaṃ te kṛpānidhe /
GokPurS, 1, 51.2 taṃ gatvā vibudhaśreṣṭhā yāciṣyāmaḥ kṛpānidhim //
GokPurS, 5, 66.1 paiśācīṃ yonim āpannas taduddhara kṛpānidhe /
GokPurS, 6, 35.2 tataḥ śivaḥ prasannātmā sūryaṃ prāha kṛpānidhiḥ //
GokPurS, 9, 53.2 kṛtvā kāmo viśuddhātmā varaṃ vavre kṛpānidhim //
Haribhaktivilāsa
HBhVil, 1, 28.1 kṛpayā kṛṣṇadevasya tadbhaktajanasaṅgataḥ /
HBhVil, 1, 41.2 ūhāpohaprakārajñaḥ śuddhātmā yaḥ kṛpālayaḥ /
HBhVil, 1, 45.3 kṛpāsindhuḥ susampūrṇaḥ sarvasattvopakārakaḥ //
HBhVil, 2, 138.1 guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum /
Haṃsadūta
Haṃsadūta, 1, 75.1 tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtam idaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 3.2 haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 32.2 kṛpāṃ karoti sā yasmāllokānāmabhayapradā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 33.1 saṃsārārṇavamagnānāṃ tena caiṣā kṛpā smṛtā /
SkPur (Rkh), Revākhaṇḍa, 80, 7.1 tathetyuktvā mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 86, 8.4 kṛpāṃ kuru mahādeva mama rogaṃ vināśaya //
SkPur (Rkh), Revākhaṇḍa, 115, 3.1 tatastuṣṭo mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 172, 22.2 apahṛtya tamo yena kṛpā sadyaḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 187, 2.2 kṣetrapāpavināśāya kṛpayā ca samutthitam //
SkPur (Rkh), Revākhaṇḍa, 211, 20.2 parayā kṛpayā devaḥ prasannas tān uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 228, 1.3 kiyanmātraṃ muniśreṣṭha tanme brūhi kṛpānidhe //
Sātvatatantra
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 2, 44.2 brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān //
SātT, 2, 46.1 sarvān janān kaliyuge balabuddhihīnān dṛṣṭvā kṛpāparavaśo vasuvīryajāyām /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.1 kṛpāmayaḥ svayaṃ vyaktir dhruvaprītivivardhanaḥ /