Occurrences

Mahābhārata
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 10, 16.3 dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā //
MBh, 3, 10, 19.2 suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā //
MBh, 5, 80, 12.2 tasmāt teṣu na kartavyā kṛpā te madhusūdana //
MBh, 5, 80, 32.1 yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi /
MBh, 5, 93, 6.1 kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata /
MBh, 5, 173, 17.2 yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi //
MBh, 8, 51, 55.2 aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt //
MBh, 9, 2, 11.1 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā /
MBh, 9, 40, 22.2 dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tacca vyamocayat //
MBh, 11, 6, 3.2 kṛpā me mahatī jātā tasyābhyuddharaṇena hi //
MBh, 12, 139, 79.2 suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija /
MBh, 12, 157, 2.1 lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā /
MBh, 12, 157, 17.1 kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā /
MBh, 12, 157, 17.2 dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā //
MBh, 14, 54, 17.3 kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam //
Amarakośa
AKośa, 1, 222.2 kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ //
Bodhicaryāvatāra
BoCA, 2, 6.2 gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ //
BoCA, 9, 76.1 yadi sattvo na vidyeta kasyopari kṛpeti cet /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 476.2 kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā //
Kirātārjunīya
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 16.1 anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā /
Kir, 15, 3.2 āviveśa kṛpā ketau kṛtoccairvānaraṃ naram //
Matsyapurāṇa
MPur, 114, 32.2 kṛpā ca pāśinī caiva śuktimantātmajās tu tāḥ //
Bhāratamañjarī
BhāMañj, 1, 89.2 kṣatriyasya vrataṃ dhairyaṃ dvijānāṃ bhūṣaṇaṃ kṛpā //
BhāMañj, 1, 902.2 kṛpeva tatparitrāṇayācñātārapralāpinī //
BhāMañj, 6, 256.2 madabhāgyavaśānna syādyadi pārtheṣu vaḥ kṛpā //
Kathāsaritsāgara
KSS, 3, 4, 273.2 kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt //
Mātṛkābhedatantra
MBhT, 5, 1.3 tad ahaṃ śrotum icchāmi yadi te 'sti kṛpā mayi //
Skandapurāṇa
SkPur, 12, 47.1 atha vā te kṛpā devi bhṛśaṃ bāle śubhānane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 33.1 saṃsārārṇavamagnānāṃ tena caiṣā kṛpā smṛtā /
SkPur (Rkh), Revākhaṇḍa, 172, 22.2 apahṛtya tamo yena kṛpā sadyaḥ pravartate //