Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 8.1 satye caikaṃ tu tretāyāṃ dviguṇaṃ dvāpare trayam /
MBhT, 3, 25.2 śūdrasyaikāhutir devi muktiś cāpi caturvidhā //
MBhT, 8, 3.1 pāradasya śatāṃśaikaṃ mama jñāne na vartate /
MBhT, 8, 4.3 tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ //
MBhT, 8, 6.1 pāradasya śatāṃśaikaṃ lakṣmīnārāyaṇaṃ na hi /
MBhT, 10, 1.3 dhyānānurūpiṇaṃ devam ekatvaṃ vā kathaṃ vada //
MBhT, 10, 2.3 yady eko jāyate vīryas tasya mūrtir bhaved dhruvam //
MBhT, 10, 4.2 ata eva maheśāni caikatvaṃ parikathyate //
MBhT, 10, 15.1 vatsarānte pradātavyaṃ balim ekaṃ sureśvari /
MBhT, 12, 23.2 tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake //
MBhT, 12, 24.1 bhagnaikabilvapattrasya sahasrakena bhāgataḥ /
MBhT, 12, 33.1 ekena taṇḍulenaiva yadi liṅgaṃ prapūjayet /
MBhT, 12, 34.1 ekayā dūrvayā vāpi yo 'rcayec chivaliṅgakam /
MBhT, 12, 40.1 ekaiva hi mahāvidyā nāmamātraṃ pṛthak pṛthak /
MBhT, 12, 40.2 tathaiva puruṣaś caiko nāmamātravibhedakaḥ //
MBhT, 12, 54.2 ekoccāre japen mantraṃ lakṣam ekaṃ varānane /
MBhT, 12, 54.2 ekoccāre japen mantraṃ lakṣam ekaṃ varānane /
MBhT, 13, 9.1 mālāyāś cādhikā kānte granthiś caikā phalapradā /
MBhT, 13, 9.2 ekapañcāśikāyāṃ ca mālāyāṃ parameśvari //
MBhT, 13, 12.1 mālāyāṃ tv adhikāṃ devi caikāṃ granthiṃ pradāpayet /
MBhT, 13, 24.1 sahasraikaṃ hunet paścāt sarvavighnasya śāntaye /
MBhT, 14, 36.1 ekasya pūjanāt kānta ubhayoḥ pūjanaṃ bhavet /
MBhT, 14, 37.1 ekaṃ gurusutaṃ kānte pūjane yā sadā ratā /
MBhT, 14, 38.2 ekasya pūjanād devi mahāsiddhīśvaro bhavet //
MBhT, 14, 40.1 yadi bhāgyavaśād devi ekaṃ gurusutaṃ labhet /