Occurrences

Rasārṇavakalpa

Rasārṇavakalpa
RAK, 1, 63.1 etayor yogaṃ saṃgṛhya rasenaikena vā punaḥ /
RAK, 1, 72.2 vīkṣayecchivamanā bhavātmikāṃ miśritauṣadharataikapāṭavaiḥ //
RAK, 1, 138.2 yāvanna baddham ekaṃ tu vikṛtaṃ tattu kāñcanam /
RAK, 1, 146.1 bhakṣitas tolakaikena sparśavedhī bhavennaraḥ /
RAK, 1, 149.2 mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam //
RAK, 1, 149.2 mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam //
RAK, 1, 150.2 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet //
RAK, 1, 166.2 ekameva bhavennālaṃ tasya romaṃ ca veṣṭitam //
RAK, 1, 254.1 ekamāsaprayogena valīpalitavarjitaḥ /
RAK, 1, 269.1 etāni samabhāgāni karṣam ekaṃ tu cūrṇayet /
RAK, 1, 269.2 prakṣipya tailamadhye tu ekaṃ kṛtvā sureśvari //
RAK, 1, 344.1 māsaikena prayogena kuṣṭhānaṣṭādaśa priye /
RAK, 1, 347.1 gandhakasya palaikaṃ tu pibet kṣīreṇa saṃyutam /
RAK, 1, 348.2 gavyaṃ ghṛtaṃ palaikaṃ tu tadarddhaṃ gandhakasya ca //
RAK, 1, 352.1 gandhakasya palaikaṃ tu kanyāyāśca palatrayam /
RAK, 1, 353.1 māsaikasya prayogena sarvarogavivarjitaḥ /
RAK, 1, 354.1 gandhakasya palaṃ caikaṃ rasasyāpi palaṃ tathā /
RAK, 1, 358.1 bhūmisthaṃ māsamekena dhārayettadvicakṣaṇaḥ /
RAK, 1, 371.1 tutthacūrṇasya māṣaikaṃ tatsamaṃ tāmrapatrakam /
RAK, 1, 383.2 dine dine bhakṣayecca māsamekaṃ nirantaram //
RAK, 1, 386.0 māsaikasya prayogena khecaratvaṃ prapadyate //
RAK, 1, 392.2 pāradena ca saṃyuktamekaṃ kṛtvā vimardayet //
RAK, 1, 395.2 tāmbūle bhakṣayetprājño māsamekaṃ nirantaram //
RAK, 1, 401.2 tālakaṃ surasaikena dattvā ca kharpare punaḥ //
RAK, 1, 403.2 pāradenaiva saṃyuktamekaṃ kṛtvā vimardayet //
RAK, 1, 406.1 prasthaṃ tu bhakṣayetprājño māsaikena sumantritam /
RAK, 1, 416.2 ekanālā bhavetsā tu varṇena vaṃśanālikā //
RAK, 1, 443.2 evaṃ tatpratyayaṃ dṛṣṭvā māsenaikena bhakṣayet //
RAK, 1, 461.2 bhakṣayed varṣam ekaṃ tu ghṛtenāloḍya vā pibet //