Occurrences

Rasasaṃketakalikā

Rasasaṃketakalikā
RSK, 1, 10.2 kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 1, 27.2 yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet //
RSK, 1, 35.1 lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ /
RSK, 1, 41.1 pārado bhasmatām itthaṃ puṭenaikena gacchati /
RSK, 1, 48.1 vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /
RSK, 2, 16.2 eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ //
RSK, 2, 20.1 gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /
RSK, 2, 55.1 athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ /
RSK, 4, 6.1 guñjaikaṃ sasitaṃ dadyāttriguñjaṃ vyoṣayukkaphe /
RSK, 4, 7.1 tridinaiviṣamaṃ tīvramekadvitricaturthakam /
RSK, 4, 13.1 viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake /
RSK, 4, 16.2 dvau yāmau jvaranāśāya guñjaikā sitayā saha //
RSK, 4, 25.1 arkakṣīraiḥ punaḥ sarvaṃ yāmaikaṃ mardayeddṛḍham /
RSK, 4, 28.1 kaṭutrikarasairbhāvyaṃ tālamekaṃ catuḥśilā /
RSK, 4, 30.1 śilātāleśvarasyāsya guñjaikā śvāsakāsajit /
RSK, 4, 31.1 tryekaikabhūbhavaikākhyān kṛtvaivaṃ kramaśo 'śakān /
RSK, 4, 31.1 tryekaikabhūbhavaikākhyān kṛtvaivaṃ kramaśo 'śakān /
RSK, 4, 31.1 tryekaikabhūbhavaikākhyān kṛtvaivaṃ kramaśo 'śakān /
RSK, 4, 38.2 śuddhaṃ sūtaṃ tathā gandhaṃ kramād ekadvibhāgakam //
RSK, 4, 40.1 ghṛtaṃ śuṇṭhyā ca guñjaikaṃ śītodaṃ sasitaṃ hyanu /
RSK, 4, 43.2 vallaikaṃ madhunā lehyaṃ sthaulyamāśu vyapohati //
RSK, 4, 45.2 yāmaikaṃ vālukāyantre paktvā deyo dviguñjakaḥ //
RSK, 4, 52.2 tattakrakuḍavaṃ caikaṃ madhye'ṣṭavallagandhakam //
RSK, 4, 61.2 muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam //
RSK, 4, 61.2 muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam //
RSK, 4, 67.1 sūtaṃ gandham ayas tāmram ekadvyardhārdhakaṃ palam /
RSK, 4, 72.1 saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam /
RSK, 4, 80.2 candraikāgnigajatridvivasubhāgair mitaṃ kramāt //
RSK, 4, 87.2 śāṇaikaṃ sevayetpaścāddantasparśavivarjitam //
RSK, 4, 96.3 ekamāsaṃ sitājyābhyāṃ sadā sevyo narottamaiḥ //
RSK, 4, 110.1 dinaṃ śītāmbukumbhasthaṃ dinaikaṃ dadhni mahiṣe /
RSK, 4, 111.1 māsaikaṃ sevate bhartā sitādugdhaudanapriyaḥ /
RSK, 4, 112.2 rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam //
RSK, 4, 123.1 rāḍhārkau madhukaṃ caikasārdhadvipañcabhāgakam /
RSK, 4, 123.2 ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ //
RSK, 4, 128.2 uddhūlanaṃ svedaharamekadvitryaṣṭabhāgakaiḥ //
RSK, 5, 16.2 aṣṭau śuklavacāyā bhāgāḥ syuḥ sadviṣasyaikaḥ /
RSK, 5, 16.4 chāyāśuṣkā deyā tridvyekacatuḥkramād vijñaiḥ //
RSK, 5, 22.1 ekā deyā prathamaṃ tridoṣavikalasya mūrchitasyāpi /
RSK, 5, 30.1 ekadvitricaturthākhyaṃ mañjanāj jvarameva ca /
RSK, 5, 39.1 stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /