Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 35.2 yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ //
RKDh, 1, 1, 50.1 ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām /
RKDh, 1, 1, 72.1 kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 93.1 tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam /
RKDh, 1, 1, 99.1 lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ /
RKDh, 1, 1, 152.1 vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ /
RKDh, 1, 1, 152.2 paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ //
RKDh, 1, 1, 169.2 dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /
RKDh, 1, 1, 171.1 bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /
RKDh, 1, 1, 174.2 iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /
RKDh, 1, 1, 176.3 lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam //
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.11 tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /
RKDh, 1, 1, 232.2 pāṃśuśūkādirahitaṃ palamekaṃ prayojayet //
RKDh, 1, 1, 233.1 palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham /
RKDh, 1, 1, 234.2 kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram /
RKDh, 1, 1, 247.2 piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu //
RKDh, 1, 1, 256.2 vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //
RKDh, 1, 1, 262.2 khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam //
RKDh, 1, 2, 5.1 bhavedekamukhī culhī pātanādikriyākarī /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 46.1 māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /
RKDh, 1, 2, 47.1 sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam /
RKDh, 1, 2, 52.2 dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam //
RKDh, 1, 2, 56.14 kṣeprāptyanurūpaḥ sarvakṣeprāptyanurūpaḥ sarvasyonasya caikādyaiḥ //
RKDh, 1, 2, 57.0 kāntakrāmakamekaṃ niḥśeṣaṃ doṣam apaharatyayasaḥ //
RKDh, 1, 2, 61.1 ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca /
RKDh, 1, 2, 62.2 ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //
RKDh, 1, 2, 63.1 ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ /
RKDh, 1, 2, 63.1 ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ /
RKDh, 1, 2, 64.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
RKDh, 1, 5, 5.1 tumbarus tiktaśākaṃ cāpyeṣām ekarasena tu /
RKDh, 1, 5, 10.1 ekaikasya punar drāvaiḥ puṭamekaṃ pradāpayet /
RKDh, 1, 5, 23.2 śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya tu /
RKDh, 1, 5, 23.2 śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya tu /
RKDh, 1, 5, 90.1 hemaikaṃ triguṇaṃ coraṃ hemaikaṃ triguṇaṃ khagam /
RKDh, 1, 5, 90.1 hemaikaṃ triguṇaṃ coraṃ hemaikaṃ triguṇaṃ khagam /
RKDh, 1, 5, 90.2 hemaikaṃ triguṇaṃ haṃsaṃ hemaikaṃ triguṇaṃ giriḥ //
RKDh, 1, 5, 90.2 hemaikaṃ triguṇaṃ haṃsaṃ hemaikaṃ triguṇaṃ giriḥ //
RKDh, 1, 5, 91.1 hemaikaṃ triguṇaṃ tālaṃ hemaikaṃ vimalātrayam /
RKDh, 1, 5, 91.1 hemaikaṃ triguṇaṃ tālaṃ hemaikaṃ vimalātrayam /
RKDh, 1, 5, 91.2 trirbhūnāgaśca hemaikaṃ hemaikaṃ triguṇā śilā //
RKDh, 1, 5, 91.2 trirbhūnāgaśca hemaikaṃ hemaikaṃ triguṇā śilā //
RKDh, 1, 5, 92.1 hemaikaṃ triguṇaṃ tutthaṃ hemaikaṃ triguṇaṃ vaṭam /
RKDh, 1, 5, 92.1 hemaikaṃ triguṇaṃ tutthaṃ hemaikaṃ triguṇaṃ vaṭam /
RKDh, 1, 5, 92.2 hemaikaṃ triguṇā rīrī hemaikaṃ ca tritutthakam //
RKDh, 1, 5, 92.2 hemaikaṃ triguṇā rīrī hemaikaṃ ca tritutthakam //
RKDh, 1, 5, 93.1 hemaikaṃ triguṇaṃ ghoṣaṃ hemaikaṃ triguṇaṃ trapu /
RKDh, 1, 5, 93.1 hemaikaṃ triguṇaṃ ghoṣaṃ hemaikaṃ triguṇaṃ trapu /
RKDh, 1, 5, 93.2 hemaikaṃ triguṇaṃ nāgaṃ proktaṃ bījamanekadhā //
RKDh, 1, 5, 94.1 pratyekaṃ ślokapādaikaṃ kalpitaṃ bījamatra vai /
RKDh, 1, 5, 99.10 lohaghoṣāratāmrāṇām ekadvitrigrahāṃśakāḥ /