Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 14.1 tat dvidhābhūdbahiḥ prāpya caikaṃ skandaprasūtaye /
ĀK, 1, 2, 133.1 navaniṣkaṃ sūtarājaṃ vinyaseccaikamānasaḥ /
ĀK, 1, 2, 227.1 eko'pi sarvadoṣaghno'rucināśana te namaḥ /
ĀK, 1, 4, 64.1 ḍolāyantre pacedekadinamevaṃ ca saptadhā /
ĀK, 1, 4, 79.1 anena lepayed gartadvayam ekeṣṭakāntare /
ĀK, 1, 4, 104.1 dhānyābhramarkakṣīreṇa mardayedekavāsaram /
ĀK, 1, 4, 107.2 etairekaikadhā mardyaṃ puṭapākaṃ pṛthak pṛthak //
ĀK, 1, 4, 112.2 gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam //
ĀK, 1, 4, 118.2 stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ //
ĀK, 1, 4, 139.1 ekenaiṣāṃ rasenaiva vyoṣasarṣapasaṃyutam /
ĀK, 1, 4, 144.2 ḍolāyantre snuhīkṣīrayuktamekadinaṃ pacet //
ĀK, 1, 4, 163.2 bhāgaikamabhiṣiktābhraṃ mardyaṃ divyauṣadhairdinam //
ĀK, 1, 4, 231.2 mardayedgolakaṃ kṛtvā śeṣayeccaikabhāgakam //
ĀK, 1, 4, 247.2 nāgārkavyomarasakaṃ catustrirdvyekabhāgikam //
ĀK, 1, 4, 280.1 nāgamekaṃ catustāmraṃ sattvaṃ rasakasambhavam /
ĀK, 1, 4, 284.1 bhāgaikaṃ kharparīsatvaṃ dvibhāgaṃ cābhrasatvakam /
ĀK, 1, 4, 287.2 bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam //
ĀK, 1, 4, 307.2 tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt //
ĀK, 1, 4, 361.1 bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet /
ĀK, 1, 4, 388.2 dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam //
ĀK, 1, 4, 421.2 ruddhvā svedyaṃ dinaikaṃ tu karīṣāgnau dravatyalam //
ĀK, 1, 4, 446.1 etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām /
ĀK, 1, 4, 459.2 rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca //
ĀK, 1, 4, 460.1 śilāgandhaviṣāṇāṃ ca trayāṇāmekabhāgakam /
ĀK, 1, 4, 465.2 caturbhāge caikabhāgaṃ kaṅguṇītailakaṃ kṣipet //
ĀK, 1, 4, 474.1 mardayed golakaṃ kṛtvā śoṣayeccaikabhāgakam /
ĀK, 1, 4, 483.2 ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ //
ĀK, 1, 4, 483.2 ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ //
ĀK, 1, 4, 492.2 baddhavaktrasya sūtasya bhāgamekaṃ surārcite //
ĀK, 1, 4, 493.1 sutāratāmratīkṣṇānāṃ cūrṇānām ekabhāgakam /
ĀK, 1, 4, 508.1 tārakṛṣṭyaṣṭanavatiḥ svarṇamekaṃ tathā rasaḥ /
ĀK, 1, 5, 4.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
ĀK, 1, 6, 9.1 niṣkamekaṃ saindhavaṃ ca ghṛtaṃ niṣkacatuṣṭayam /
ĀK, 1, 6, 14.1 madanasya phalaṃ caikaṃ pāṭhā ṣoḍaśikaṃ jalam /
ĀK, 1, 6, 19.2 salile ṣoḍaśapale triphalaikapalaṃ kṣipet //
ĀK, 1, 6, 34.2 madhvājyatriphalābhiśca māsamekaṃ bhajediti //
ĀK, 1, 6, 43.1 māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
ĀK, 1, 6, 63.2 tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet //
ĀK, 1, 6, 63.2 tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet //
ĀK, 1, 6, 68.1 bhasmanastīkṣṇajīrṇasya palam ekaṃ tu bhakṣayet /
ĀK, 1, 6, 74.2 guṃjaikamātraṃ deveśi jñātvā cāgnibalaṃ nijam //
ĀK, 1, 6, 75.2 eko hi doṣaḥ sūkṣmo'pi bhakṣite bhasmasūtake //
ĀK, 1, 6, 111.2 sarvam etaccaikapalaṃ gomūtre tu catuṣpale //
ĀK, 1, 7, 23.1 ekāṃśaṃ pāradaṃ tasmin pakvabījena jāritam /
ĀK, 1, 7, 27.2 kāntābhrasattvaṃ sauvarṇabhasma guñjaikamātrakam //
ĀK, 1, 7, 28.2 evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam //
ĀK, 1, 7, 50.2 rasavedhād bhaveccaikam itaratkṣetrasambhavam //
ĀK, 1, 7, 67.1 kāntābhrayoḥ sattvabhasma caikaguñjāpramāṇakam /
ĀK, 1, 7, 87.2 romakaṃ ca tathaikadvitricatuḥ sarvatomukhāḥ //
ĀK, 1, 7, 94.1 madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet /
ĀK, 1, 7, 113.2 rakṣāyai lohanarayorayamekodbhavo manuḥ /
ĀK, 1, 7, 129.1 māsamekaṃ tu seveta tasmācchuddhavapurbhavet /
ĀK, 1, 7, 133.1 ityekamāsaṃ seveta kramāddvitricatuṣṭayam /
ĀK, 1, 7, 176.2 madhvājyābhyāṃ lihetprātarekamāsaṃ bhajediti //
ĀK, 1, 8, 17.2 catuścaturbhavāḥ pañca tvekaḥ pañcauṣadhodbhavaḥ //
ĀK, 1, 9, 14.2 guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet //
ĀK, 1, 9, 35.1 dinamekaṃ tadrasena mardayetpāradaṃ sudhīḥ /
ĀK, 1, 9, 41.1 ekadvitricatuḥpañcayogayuktaṃ rasāyanam /
ĀK, 1, 9, 103.1 atha cāroṭakarasaṃ dehasiddhyekakāraṇam /
ĀK, 1, 9, 118.1 evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ /
ĀK, 1, 9, 141.1 taṃ rasaṃ palamekaṃ ca hemabhasma paladvayam /
ĀK, 1, 10, 15.2 taptakhalve'mlavargeṇa mardayedekavāsaram //
ĀK, 1, 12, 10.2 ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye //
ĀK, 1, 12, 29.2 vidyate kaścana giristatpaścādekavāṭakam //
ĀK, 1, 12, 46.1 jyotiḥsiddhavaṭasthāne dakṣiṇe caikapādapaḥ /
ĀK, 1, 12, 52.2 ekayojanamātre tu tasyā dakṣiṇabhāgataḥ //
ĀK, 1, 12, 71.2 ekapādena satataṃ tacciñcāphalam āharet //
ĀK, 1, 12, 73.2 dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam //
ĀK, 1, 12, 91.2 navanāgopamaḥ satve jīved brahmaikavāsaram //
ĀK, 1, 12, 95.2 triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ //
ĀK, 1, 12, 98.2 tatra snātvā japenmantraṃ lakṣamekaṃ varānane /
ĀK, 1, 12, 109.2 bhakṣayedathavā tasya phalamekaṃ yathocitam //
ĀK, 1, 12, 144.2 devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet //
ĀK, 1, 12, 178.1 bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet /
ĀK, 1, 12, 178.1 bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet /
ĀK, 1, 12, 180.2 sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet //
ĀK, 1, 12, 195.2 patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ //
ĀK, 1, 12, 199.1 ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ /
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 13, 27.1 niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum /
ĀK, 1, 13, 27.1 niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum /
ĀK, 1, 15, 10.1 evaṃ dvitīye'pi dine hyekāhāntarite kramāt /
ĀK, 1, 15, 16.1 varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ /
ĀK, 1, 15, 42.1 evamekābdayogena śubhaṃyudarśanaḥ śuciḥ /
ĀK, 1, 15, 85.2 rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet //
ĀK, 1, 15, 93.2 cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha //
ĀK, 1, 15, 100.1 māsaikamudakaiḥ sārdhaṃ karṣaṃ pratyahamaśnuyāt /
ĀK, 1, 15, 114.2 pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet //
ĀK, 1, 15, 153.1 dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca /
ĀK, 1, 15, 163.1 ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam /
ĀK, 1, 15, 169.1 ekāṃ harītakīṃ prātarbhukteḥ prāg dvivibhītakam /
ĀK, 1, 15, 184.1 varṣamekaṃ tu madhvājyai rogāstasya na santi ca /
ĀK, 1, 15, 186.1 ekadvitrikrameṇaiva vardhayeddaśavāsaram /
ĀK, 1, 15, 203.1 gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ /
ĀK, 1, 15, 204.1 ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim /
ĀK, 1, 15, 281.1 evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram /
ĀK, 1, 15, 334.1 ekaparṇā triparṇā ca pañcaparṇā municchadā /
ĀK, 1, 15, 362.2 sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet //
ĀK, 1, 15, 391.2 jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet //
ĀK, 1, 15, 402.1 brāhmīrajo dvibhāgaṃ syādvājigandhaikabhāgikā /
ĀK, 1, 15, 403.1 bhāgamekaṃ śilāyāśca bhāgaikaṃ gandhakasya ca /
ĀK, 1, 15, 403.1 bhāgamekaṃ śilāyāśca bhāgaikaṃ gandhakasya ca /
ĀK, 1, 15, 403.2 rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca //
ĀK, 1, 15, 461.1 pratyahaṃ palamekaṃ tu bhakṣayenmaṇḍaladvayam /
ĀK, 1, 15, 463.1 śatayojanaparyantaṃ dinenaikena gacchati /
ĀK, 1, 15, 483.2 kavitākhyānavijñānopanyāsaikaparāyaṇaḥ //
ĀK, 1, 15, 525.2 patati kramaśaḥ parṇaṃ darśe saikāvaśiṣyate //
ĀK, 1, 15, 532.2 sarvasomalatānāṃ ca vidhireka upāsane //
ĀK, 1, 15, 584.2 pakṣamekaṃ dhānyarāśau nidhāya prativāsaram //
ĀK, 1, 16, 3.2 ekasūtreṇa badhnīyālliṅgāṅkolaghaṭān priye //
ĀK, 1, 16, 20.1 ardhaniṣkaṃ caikaniṣkaṃ sārdhaniṣkaṃ krameṇa ca /
ĀK, 1, 16, 21.1 iṣṭikākṣipalaṃ kṣiptvā karṣaikamudakaiḥ pibet /
ĀK, 1, 16, 53.1 sarpākṣī ca dravairāsāṃ dinamekaṃ vimardayet /
ĀK, 1, 16, 63.1 harītakī niṣkamekaṃ dvipalaṃ kāntacūrṇakam /
ĀK, 1, 16, 63.2 palamekaṃ nāgacūrṇamamladadhnā pramardayet //
ĀK, 1, 16, 66.1 cūrṇameḍakamūtreṇa dinamekaṃ ca bhāvayet /
ĀK, 1, 16, 67.2 samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye //
ĀK, 1, 16, 70.2 āloḍyainaṃ samaṃ bhāṇḍe māsamekaṃ nirodhayet //
ĀK, 1, 16, 77.1 dinaikalepanāttena keśānāṃ rañjanaṃ bhavet /
ĀK, 1, 16, 80.2 kāntapātre loḍayitvā māsamekaṃ vibhāvayet //
ĀK, 1, 16, 102.2 sādhako māsam ekaṃ tu tasminpātre vipācitam //
ĀK, 1, 17, 16.2 ekābdabālako nityaṃ pibettoyaṃ palaṃ palam //
ĀK, 1, 19, 70.1 pratyekaṃ niṣkamekaṃ syātsāraḥ khadirasambhavaḥ /
ĀK, 1, 19, 180.1 ekasyāntyaṃ ca saptāhamanyasya dinasaptakam /
ĀK, 1, 20, 50.2 svayoniṃ pādamūlena caikena ghaṭayed dṛḍham //
ĀK, 1, 20, 132.1 saumyasthānātsamāyātā dvābhyāṃ caikā tu bhujyate /
ĀK, 1, 21, 50.1 ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ /
ĀK, 1, 21, 92.2 ekamaṇḍalamātreṇa bāhyāntaḥ śucibhāg bhavet //
ĀK, 1, 23, 24.1 mardayeddinamekaṃ ca pūrvayantre ca pātayet /
ĀK, 1, 23, 59.2 ekāhaṃ taṃ punarmardyaṃ sarpākṣībhṛṅgarāḍapi //
ĀK, 1, 23, 66.2 yathaikāṃśo'vaśiṣṭaḥ syāttena taddhiṅgu mardayet //
ĀK, 1, 23, 73.1 dinamekaṃ mardayecca mūṣāgarbhaṃ nirodhayet /
ĀK, 1, 23, 74.2 mardayed dinamekaṃ tu tatkalkairvastralepanam //
ĀK, 1, 23, 76.2 mṛto bhaveddinaikena tadbhasmākhilarogahṛt //
ĀK, 1, 23, 77.2 tato niyāmakairmardyāddinaikaṃ kūrmayantrake //
ĀK, 1, 23, 79.2 yantre bhūdharasaṃjñe ca dinenaikena bhasmati //
ĀK, 1, 23, 107.2 bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet //
ĀK, 1, 23, 110.2 dinamekaṃ karīṣāgnau tuṣāgnau vā dinatrayam //
ĀK, 1, 23, 119.2 yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam //
ĀK, 1, 23, 130.2 palamekaṃ śuddharasaṃ karpare cātape nyaset //
ĀK, 1, 23, 161.2 pravartayaṃścordhvamadho dinamekaṃ punaḥ priye //
ĀK, 1, 23, 165.2 niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet //
ĀK, 1, 23, 170.2 evamekadinaṃ paścātpacedyugakarīṣakaiḥ //
ĀK, 1, 23, 176.2 tasyāṃ kṣipedgandhasūtaṃ palamekaṃ sureśvari //
ĀK, 1, 23, 199.2 chagaṇairekavṛddhyā tu triṃśadvāraṃ puṭaiḥ pacet //
ĀK, 1, 23, 213.2 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //
ĀK, 1, 23, 216.2 yāmaikaṃ cūrṇayetkhalve kācakupyāṃ niveśayet //
ĀK, 1, 23, 226.2 jayantyā mardayed drāvairdinamekaṃ tu golakam //
ĀK, 1, 23, 235.2 dinaikaṃ mūrchitaṃ samyak sarvayogeṣu yojayet //
ĀK, 1, 23, 240.2 dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ //
ĀK, 1, 23, 287.1 sthāpayeddinamekaṃ tu pātre bhāskaranirmite /
ĀK, 1, 23, 308.2 yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam //
ĀK, 1, 23, 317.1 bhakṣite tolakaikena sparśavedhī bhavennaraḥ /
ĀK, 1, 23, 321.1 drutagolakamāṣaikaṃ māṣaikaṃ hemagolakam /
ĀK, 1, 23, 321.1 drutagolakamāṣaikaṃ māṣaikaṃ hemagolakam /
ĀK, 1, 23, 322.1 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet /
ĀK, 1, 23, 323.2 karṣaikaṃ tāraparṇāni mṛtanāgena lepayet //
ĀK, 1, 23, 327.1 ekavāraṃ kandakalke mūkamūṣāgataṃ rasam /
ĀK, 1, 23, 341.1 ekameva bhavennālaṃ tasyā romapraveṣṭanam /
ĀK, 1, 23, 380.2 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram //
ĀK, 1, 23, 383.1 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet /
ĀK, 1, 23, 383.2 dalasya bhāgamekaṃ tu tārapañcāṃśameva ca //
ĀK, 1, 23, 384.1 śulbaṃ ca pañcabhāgaṃ ca bījasyaikaṃ ca yojayet /
ĀK, 1, 23, 423.2 ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //
ĀK, 1, 23, 436.1 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet /
ĀK, 1, 23, 456.3 dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam //
ĀK, 1, 23, 485.1 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam /
ĀK, 1, 23, 487.2 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
ĀK, 1, 23, 497.2 athavāṣṭapalaṃ kṣīraṃ palaikenāmbumiśritam //
ĀK, 1, 23, 501.1 bhakṣayetkarṣamekaṃ tu māsenāyutajīvitaḥ /
ĀK, 1, 23, 504.2 māsenaikena deveśi naṣṭapiṣṭirbhaviṣyati //
ĀK, 1, 23, 513.2 athavā rasakarṣaikaṃ tajjalena tu marditam //
ĀK, 1, 23, 517.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
ĀK, 1, 23, 521.2 upayuñjīta māsaikaṃ valīpalitavarjitaḥ //
ĀK, 1, 23, 536.1 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
ĀK, 1, 23, 553.2 bhasma sūtapalaikaṃ ca mṛtakāntapalaṃ tathā //
ĀK, 1, 23, 554.2 palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā //
ĀK, 1, 23, 556.1 ekaikāṃ bhakṣayennityaṃ varṣamekaṃ nirantaram /
ĀK, 1, 23, 572.2 trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt //
ĀK, 1, 23, 572.2 trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt //
ĀK, 1, 23, 600.2 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ //
ĀK, 1, 23, 605.2 ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ //
ĀK, 1, 23, 606.1 ekaguṇena sūtena ekā saṅkalikocyate /
ĀK, 1, 23, 619.2 māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ //
ĀK, 1, 23, 644.2 golakaṃ dhārayedvaktre varṣamekaṃ yadā priye //
ĀK, 1, 23, 649.2 mṛtasattvasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 652.2 tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca //
ĀK, 1, 23, 652.2 tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca //
ĀK, 1, 23, 657.1 baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca /
ĀK, 1, 23, 657.1 baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca /
ĀK, 1, 23, 659.2 pakvasūtasya bhāgaikaṃ bhāgaikaṃ drutasūtakam //
ĀK, 1, 23, 659.2 pakvasūtasya bhāgaikaṃ bhāgaikaṃ drutasūtakam //
ĀK, 1, 23, 660.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 664.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam /
ĀK, 1, 23, 666.2 tadbhasma palamekaṃ tu palamekaṃ ca gandhakam //
ĀK, 1, 23, 666.2 tadbhasma palamekaṃ tu palamekaṃ ca gandhakam //
ĀK, 1, 23, 668.2 bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca //
ĀK, 1, 23, 668.2 bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca //
ĀK, 1, 23, 671.2 tadbhasma bhāgamekaṃ tu bhāgaikaṃ hemagolakam //
ĀK, 1, 23, 671.2 tadbhasma bhāgamekaṃ tu bhāgaikaṃ hemagolakam //
ĀK, 1, 23, 676.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ //
ĀK, 1, 23, 678.2 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam //
ĀK, 1, 23, 678.2 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam //
ĀK, 1, 23, 682.1 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam /
ĀK, 1, 23, 684.1 tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca /
ĀK, 1, 23, 684.1 tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca /
ĀK, 1, 23, 689.2 bhasmasūtapalaikaṃ tu śuddhavaṅgaṃ pradāpayet //
ĀK, 1, 23, 691.1 dvipalaṃ gandhakaṃ dadyātpalaikaṃ ṭaṅkaṇasya ca /
ĀK, 1, 23, 692.1 palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam /
ĀK, 1, 23, 692.1 palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam /
ĀK, 1, 23, 693.2 mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca //
ĀK, 1, 23, 693.2 mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca //
ĀK, 1, 23, 694.1 sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet /
ĀK, 1, 23, 695.1 mṛtavajrasya bhāgaikaṃ bhāgaścatvāri golakam /
ĀK, 1, 23, 701.1 bhasmasūtapalaikaṃ ca vaṅgabhasma paladvayam /
ĀK, 1, 23, 707.2 mṛtavajrasya bhagaikamekatraiva tu kārayet //
ĀK, 1, 23, 709.2 bhasmasūtapalaikaṃ ca śvetābhrakadaladvayam //
ĀK, 1, 23, 710.1 śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya tu /
ĀK, 1, 23, 710.1 śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya tu /
ĀK, 1, 23, 712.1 kṛṣṇābhrakapalaikaṃ tu dvipalenaiva sūtakam /
ĀK, 1, 23, 712.2 gandhakasya palaikaṃ ca ekīkṛtyātha mardayet //
ĀK, 1, 23, 713.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 714.1 mardayetpraharaikaṃ tu bhasmībhavati sūtakaḥ /
ĀK, 1, 23, 734.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
ĀK, 1, 23, 740.2 dhānyamadhye tu saṃsthāpya pakṣamekaṃ nirantaram //
ĀK, 1, 24, 2.1 vaikrāntasya tu bhāgaikamaṣṭabhāgaṃ tu sūtakam /
ĀK, 1, 24, 21.1 kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtaṃ śatāṃśakam /
ĀK, 1, 24, 22.1 asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
ĀK, 1, 24, 33.1 niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet /
ĀK, 1, 24, 33.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
ĀK, 1, 24, 37.1 ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /
ĀK, 1, 24, 37.1 ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /
ĀK, 1, 24, 54.2 śuddhasūtapalaikaṃ ca palaikaṃ gandhakasya ca //
ĀK, 1, 24, 54.2 śuddhasūtapalaikaṃ ca palaikaṃ gandhakasya ca //
ĀK, 1, 24, 57.1 palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca /
ĀK, 1, 24, 57.1 palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca /
ĀK, 1, 24, 58.2 jambīrasya rasenaiva dinamekaṃ tu mardayet //
ĀK, 1, 24, 70.1 sarvavyādhijayo devi palaikena subhakṣite /
ĀK, 1, 24, 77.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
ĀK, 1, 24, 80.2 śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ //
ĀK, 1, 24, 87.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
ĀK, 1, 24, 89.2 tannāgaṃ palamekaṃ tu śulbacūrṇapalāṣṭakam //
ĀK, 1, 24, 90.1 vāsakasya rasenaiva praharaikaṃ tu mardayet /
ĀK, 1, 24, 94.1 bhūmisthaṃ māsamekaṃ tu tāramāyāti kāñcanam /
ĀK, 1, 24, 96.1 śuddhasūtapalaikaṃ tu palaikaṃ tālakasya ca /
ĀK, 1, 24, 96.1 śuddhasūtapalaikaṃ tu palaikaṃ tālakasya ca /
ĀK, 1, 24, 98.2 śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca //
ĀK, 1, 24, 98.2 śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca //
ĀK, 1, 24, 101.1 tatkhoṭapalamekaṃ ca palaikaṃ sūtakasya ca /
ĀK, 1, 24, 101.1 tatkhoṭapalamekaṃ ca palaikaṃ sūtakasya ca /
ĀK, 1, 24, 102.2 śuddhasūtapalaikaṃ ca palaikaṃ pannagasya ca //
ĀK, 1, 24, 102.2 śuddhasūtapalaikaṃ ca palaikaṃ pannagasya ca //
ĀK, 1, 24, 104.1 hemapiṣṭipalaikaṃ ca palaikaṃ gandhakasya tu /
ĀK, 1, 24, 104.1 hemapiṣṭipalaikaṃ ca palaikaṃ gandhakasya tu /
ĀK, 1, 24, 107.1 tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /
ĀK, 1, 24, 107.1 tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /
ĀK, 1, 24, 108.2 kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā //
ĀK, 1, 24, 109.1 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye /
ĀK, 1, 24, 110.1 mardayeddinamekaṃ vā ṭaṅkaṇena samanvitam /
ĀK, 1, 24, 113.2 bījadvayaṃ palāśasya palamekaṃ tu sūtakam //
ĀK, 1, 24, 123.2 varṣeṇaikena sa bhavedvalīpalitavarjitaḥ //
ĀK, 1, 24, 173.2 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu //
ĀK, 1, 25, 1.2 ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca //
ĀK, 1, 25, 34.1 saṃsṛṣṭalohayorekalohasya parināśanam /
ĀK, 1, 25, 57.1 kumārīmūlatoyena mardayedekavāsaram /
ĀK, 1, 25, 57.2 śārṅgerīsvarase vāpi dinamekamanāratam //
ĀK, 1, 25, 58.2 athaikapalanāgena tāvatā trapuṇāpi ca //
ĀK, 1, 26, 63.1 tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /
ĀK, 1, 26, 104.1 loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ /
ĀK, 1, 26, 110.1 ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam /
ĀK, 1, 26, 114.2 ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet //
ĀK, 1, 26, 150.2 mūṣāmukhaviniṣkrāntā varam ekāpi kākinī //
ĀK, 1, 26, 190.1 ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /
ĀK, 1, 26, 203.2 ekabhittau careddvāraṃ vitastyābhogasaṃyutam //
ĀK, 1, 26, 211.2 āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //
ĀK, 1, 26, 239.2 kañcolī grāhikā ceti nāmānyekārthakāni hi //
ĀK, 2, 1, 17.1 eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /
ĀK, 2, 1, 20.1 yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā /
ĀK, 2, 1, 32.1 mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet /
ĀK, 2, 1, 57.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
ĀK, 2, 1, 71.2 ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet //
ĀK, 2, 1, 96.2 mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca //
ĀK, 2, 1, 101.2 sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet //
ĀK, 2, 1, 111.2 mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //
ĀK, 2, 1, 128.2 gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ //
ĀK, 2, 1, 153.2 kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //
ĀK, 2, 1, 155.1 dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca /
ĀK, 2, 1, 245.2 taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //
ĀK, 2, 1, 356.2 mardayedāyase pātre dinaikaṃ tacca śudhyati //
ĀK, 2, 1, 359.1 āsāmekarasenaiva trikṣārair lavaṇaiḥ saha /
ĀK, 2, 1, 359.2 bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ //
ĀK, 2, 2, 28.2 svarṇamāvartya tolaikaṃ māṣaikaṃ śuddhanāgakam //
ĀK, 2, 2, 28.2 svarṇamāvartya tolaikaṃ māṣaikaṃ śuddhanāgakam //
ĀK, 2, 2, 38.1 dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet /
ĀK, 2, 2, 41.1 śuddhamākṣīkabhāgaikaṃ bhāgaṃ cāroṭamākṣikam /
ĀK, 2, 2, 42.1 bhāgaikaṃ hemapatraṃ ca liptvā cāmlena mardayet /
ĀK, 2, 3, 21.2 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā //
ĀK, 2, 3, 24.2 tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam //
ĀK, 2, 3, 26.2 raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam //
ĀK, 2, 3, 27.1 athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ /
ĀK, 2, 4, 24.1 mātuluṅgadravaiḥ piṣṭvā puṭamekaṃ pradāpayet /
ĀK, 2, 4, 24.2 sitaśarkarayāpyekaṃ puṭaṃ deyaṃ mṛtaṃ bhavet //
ĀK, 2, 4, 32.2 yāmaikaṃ tāmrapākena bhasmībhavati niścitam //
ĀK, 2, 4, 33.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyā vimardayet /
ĀK, 2, 4, 46.1 bhāgaikaṃ śvetakācaṃ ca bhāgaṃ śvetaṃ ca ṭaṅkaṇam /
ĀK, 2, 4, 46.2 mūṣāyāṃ miśritaṃ kṣiptvā bhāgaikaṃ cābhrapatrakam //
ĀK, 2, 4, 48.1 athavā māritaṃ tāmram amlenaikena mardayet /
ĀK, 2, 5, 25.1 rakṣāyai loharasayorayamevaikamudbhavam /
ĀK, 2, 5, 51.1 dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ /
ĀK, 2, 5, 54.1 trisaptāhaṃ prayatnena dinaikaṃ mardayettataḥ /
ĀK, 2, 5, 58.2 amlena marditaṃ ruddhvā gajākhyaikapuṭe pacet //
ĀK, 2, 5, 60.1 dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam /
ĀK, 2, 5, 61.1 triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet /
ĀK, 2, 5, 73.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
ĀK, 2, 6, 35.1 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet /
ĀK, 2, 6, 36.1 catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet /
ĀK, 2, 7, 16.2 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām //
ĀK, 2, 7, 44.1 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam /
ĀK, 2, 7, 44.2 pañcamāhiṣabhāgaikaṃ sarvamekatra loḍayet //
ĀK, 2, 7, 52.1 ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam /
ĀK, 2, 7, 66.2 niṣkāṇāṃ śatakaṃ tasmin niṣkaikaṃ gandhakaṃ kṣipet //
ĀK, 2, 7, 67.1 peṣayeddinamekaṃ tu kumārīrasayogataḥ /
ĀK, 2, 8, 70.1 viprajātīyakaṃ vajraṃ puṭenaikena sidhyati /
ĀK, 2, 8, 112.2 snuhyarkottamakanyānāṃ draveṇaikena cātape //
ĀK, 2, 8, 125.1 sasūtamamlayogena dinamekaṃ vimardayet /
ĀK, 2, 8, 169.2 sūryakāntaṃ ca tatraikaṃ candrakāntaṃ tathāparam //
ĀK, 2, 8, 184.2 vaikrāntasya palaikaṃ tu palaikaṃ ṭaṅkaṇasya ca //
ĀK, 2, 8, 184.2 vaikrāntasya palaikaṃ tu palaikaṃ ṭaṅkaṇasya ca //
ĀK, 2, 8, 189.1 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet /
ĀK, 2, 8, 196.1 ekaścūrṇākṛtirjñeyo dvitīyo golakātmakaḥ /
ĀK, 2, 8, 202.1 payobhiśca dinaṃ caikaṃ mitrapañcakamiśritam /
ĀK, 2, 9, 12.2 yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam //
ĀK, 2, 9, 23.1 kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt /
ĀK, 2, 9, 23.1 kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt /
ĀK, 2, 9, 32.2 ekameva bhavennālaṃ tasyā romapraveṣṭanam //
ĀK, 2, 9, 53.1 proktaś caṇḍālakandaḥ syād ekapatro dvipattrakaḥ /