Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 8, 7.0 ekām ādadhāti //
BhārGS, 1, 8, 8.0 tisra eke //
BhārGS, 1, 8, 9.0 saptaike //
BhārGS, 1, 9, 5.0 purastāt pratyaṅmukhāyaika āhuḥ //
BhārGS, 1, 9, 6.0 tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke //
BhārGS, 1, 9, 6.0 tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke //
BhārGS, 1, 9, 6.0 tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke //
BhārGS, 1, 9, 6.0 tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke //
BhārGS, 1, 9, 9.0 apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā //
BhārGS, 1, 9, 11.0 ā vedādhyayanād ity eka āhuḥ //
BhārGS, 1, 9, 12.0 ā godānakarmaṇa ityeke //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 11, 4.0 bāndhavam udasyed ityeka āhuḥ //
BhārGS, 1, 11, 12.0 tām āhaiṣām ekam ādatsveti //
BhārGS, 1, 12, 27.0 vijñāyate tu khalv ekeṣām invakābhiḥ prasṛjyante te varāḥ pratininditā maghābhir gāvo gṛhyante phalgunībhyāṃ vyūhyata iti //
BhārGS, 1, 15, 3.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyād ity ekam //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 18, 10.1 saurīṃ pūrvāṃ prātareke samāmananti //
BhārGS, 1, 21, 7.1 teṣām ekaṃ brāhmaṇān bhojayed ekaṃ brāhmaṇīr ekaṃ saha kumāraiḥ sā prāśnāti //
BhārGS, 1, 21, 7.1 teṣām ekaṃ brāhmaṇān bhojayed ekaṃ brāhmaṇīr ekaṃ saha kumāraiḥ sā prāśnāti //
BhārGS, 1, 21, 7.1 teṣām ekaṃ brāhmaṇān bhojayed ekaṃ brāhmaṇīr ekaṃ saha kumāraiḥ sā prāśnāti //
BhārGS, 2, 7, 4.6 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 5.3 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 15, 6.1 ṣaṭkapālo bhavaty ekakapālo vā //
BhārGS, 2, 16, 2.0 agnimupasamādhāya yathā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti //
BhārGS, 2, 16, 2.0 agnimupasamādhāya yathā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti //
BhārGS, 2, 18, 3.1 eteṣām ekasmin purodayādādityasya vrajaṃ prapadyate //
BhārGS, 2, 22, 13.1 yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam //
BhārGS, 2, 25, 5.1 pratyavaruhyaivāta ūrdhvam annāni prāśnīyād ity ekam //
BhārGS, 3, 1, 1.1 ekāgnir dvādaśāhaṃ vicchinnaḥ punarādheyaḥ //
BhārGS, 3, 2, 10.0 pratyekaṃ caturgṛhītaṃ juhuyād ity ekaṃ //
BhārGS, 3, 3, 11.0 samitsamāropaṇam eke samāmananti laukike copāvarohaṇam //
BhārGS, 3, 3, 12.0 vyākhyātam ekāgnividhānam //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 8, 6.0 tryaham ekāhaṃ vākṣāmyetāthādhīyīta //
BhārGS, 3, 12, 5.1 uttamasyaikarātram upavāsaḥ //
BhārGS, 3, 14, 15.1 athārkeṇaikaparṇena balim ninayati /
BhārGS, 3, 15, 9.1 etebhyo yasya pañcabhyo yajña eko'pi hīyate /
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 19, 2.0 ekadeśaś ced uddhṛtyaitat kṛtvaitayā juhuyāt //