Occurrences

Parāśarasmṛtiṭīkā

Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.1 tatra kṛṣau halasya ekasya balīvardasaṃkhyāniyamam āha hārītaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 2.0 ekaṃ dvau trīṃścaturo vā viprān snātakān yathāśakti bhojayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 1.0 ṣaṭsu bhāgeṣveko bhāgaḥ ṣaḍbhāgaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 153.2 saṃvatsare 'nnaprāśanamardhasaṃvatsara ityeke //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 224.4 kāṣāyaṃ caike vastramupadiśanti brāhmaṇasya /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 232.2 mekhalā trivṛtā kāryā granthinaikena vā trivṛt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 234.3 trivṛtā granthinaikena tribhiḥ pañcabhireva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 273.2 trivṛtaṃ copavītaṃ syāttasyaiko granthiriṣyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 279.2 upavītaṃ baṭorekaṃ dve tathetarayoḥ smṛte /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 279.3 ekam eva yatīnāṃ syāditi śāstrasya niścayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 350.1 bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 376.0 ekaḥ śayīta sarvatra na retaḥ skandayet kvacit //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 378.3 svapedekaḥ kuśeṣveva na retaḥ skandayet śuciḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.3 grahaṇāntikam ityeke keśāntaścaiva ṣoḍaśe //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.2 ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 452.0 tatra vedamātraparisamāpaka ekaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 503.0 samāna ekaḥ piṇḍo yasyāḥ sā sapiṇḍā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 506.0 tatraikaḥ piṇḍadātā trayaḥ piṇḍabhājaḥ pitṛpitāmahaprapitāmahāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 513.0 etaduktaṃ bhavati saptānāṃ puruṣāṇāmekapiṇḍakriyānupraveśaḥ sāpiṇḍyahetuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 524.0 tathā hi samāna ekaḥ piṇḍo dehāvayavau yeṣāṃ te sapiṇḍāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 531.0 patnyā saha ekaśarīrārambhakatayā patyuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 532.0 evaṃ bhrātṛbhāryāṇām apyekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 532.0 evaṃ bhrātṛbhāryāṇām apyekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 533.0 evaṃ tatra tatra sākṣāt paramparayā vā ekaśarīrāvayavānvayena sāpiṇḍyaṃ yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 561.3 ekapiṇḍāḥ pṛthakśaucāḥ piṇḍas tv āvartate triṣu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 586.1 ekatvaṃ sā gatā bhartuḥ piṇḍe gotre ca sūtake /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 638.0 samānādekasmāt puruṣād attā bhoktā adyaśca bhogyaḥ dvāvapyutpadyete //