Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 4.1 dāyādyakāla eke //
ŚāṅkhGS, 1, 1, 7.1 kāmato nakṣatra eke //
ŚāṅkhGS, 1, 1, 9.1 sāyaṃ prātar eke //
ŚāṅkhGS, 1, 1, 13.1 yajñopavītītyādi ca sambhavat sarvaṃ kalpaikatvāt //
ŚāṅkhGS, 1, 3, 8.0 prātarāhutiṃ caike sāyamāhutikāle 'tyayān manyante //
ŚāṅkhGS, 1, 3, 12.0 taṇḍulāṃś cet prakṣālyaike //
ŚāṅkhGS, 1, 3, 16.0 prāk prāgāhuteḥ samidham eke //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 5, 4.1 nirmathyaike vivāhe //
ŚāṅkhGS, 1, 7, 5.1 prācīm evaike //
ŚāṅkhGS, 1, 7, 7.1 tasyai dakṣiṇata upariṣṭād ūrdhvām ekāṃ madhya ekām uttarata ekāṃ //
ŚāṅkhGS, 1, 7, 7.1 tasyai dakṣiṇata upariṣṭād ūrdhvām ekāṃ madhya ekām uttarata ekāṃ //
ŚāṅkhGS, 1, 7, 7.1 tasyai dakṣiṇata upariṣṭād ūrdhvām ekāṃ madhya ekām uttarata ekāṃ //
ŚāṅkhGS, 1, 13, 7.0 hiraṇyam iti caike //
ŚāṅkhGS, 1, 16, 8.0 atra haike kumāram utsaṅgam ānayanty ubhayataḥ sujātam ā te yonim ity etayā //
ŚāṅkhGS, 1, 22, 5.1 mudgaudanam ity eke //
ŚāṅkhGS, 1, 28, 10.0 śalalyaike vijaṭān kṛtvā //
ŚāṅkhGS, 2, 2, 2.0 granthir ekas trayo 'pi vāpi vā pañca //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 11, 4.0 daṇḍapradānāntam ity eke //
ŚāṅkhGS, 2, 11, 8.0 ādyottame caike //
ŚāṅkhGS, 2, 12, 7.0 atra haike tān eva niyamāṃs tiṣṭhato rātryām evopadiśanti //
ŚāṅkhGS, 2, 12, 17.0 atra haike vaiśvadevaṃ caruṃ kurvate sarveṣu prakaraṇeṣu //
ŚāṅkhGS, 2, 16, 3.1 naikagrāmīṇam atithiṃ viproṣyāgatam eva ca /
ŚāṅkhGS, 3, 11, 7.0 ekavarṇaṃ dvivarṇaṃ trivarṇaṃ vā //
ŚāṅkhGS, 4, 1, 10.0 purastād eke //
ŚāṅkhGS, 4, 2, 2.0 ekapavitram //
ŚāṅkhGS, 4, 2, 3.0 ekārghyam //
ŚāṅkhGS, 4, 2, 4.0 ekapiṇḍam //
ŚāṅkhGS, 4, 3, 5.0 trīṇi pitṝṇām ekaṃ pretasya //
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
ŚāṅkhGS, 4, 5, 7.0 agnim īᄆe purohitam ity ekā //
ŚāṅkhGS, 4, 5, 9.0 tacchaṃ yor āvṛṇīmaha ity ekā //
ŚāṅkhGS, 4, 7, 5.0 ekāhaṃ śrāddhabhojane //
ŚāṅkhGS, 4, 8, 6.0 naikāsanasthaḥ //
ŚāṅkhGS, 4, 8, 17.0 visṛṣṭaṃ virāmas tāvad ity eke //
ŚāṅkhGS, 4, 12, 12.0 naikaś caret //
ŚāṅkhGS, 4, 12, 22.0 yady ekavastro yajñopavītaṃ karṇe kṛtvā //
ŚāṅkhGS, 6, 3, 8.0 eṣa vidhir yadi tu glāyerann eka eṣām aśūnyaṃ śāntibhājanaṃ kuryāt //
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //