Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 4.1 prāggarbhadhānnān manujendrapatnī sitaṃ dadarśa dviparājamekam /
BCar, 1, 27.2 prāpyeva nāthaṃ khalu nītimantam eko na māro mudamāpa loke //
BCar, 1, 65.2 api prayāsyāmi sukhaṃ paratra supto 'pi putre 'nimiṣaikacakṣuḥ //
BCar, 2, 2.2 tadā hi naikānsa nidhīnavāpa manorathasyāpy atibhārabhūtān //
BCar, 2, 41.1 ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca /
BCar, 7, 24.1 ihārthameke praviśanti khedaṃ svargārthamanye śramamāpnuvanti /
BCar, 7, 41.2 na tu kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum //
BCar, 7, 51.2 āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca //
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
BCar, 8, 58.2 kathaṃ bata svapsyati so 'dya me vratī paṭaikadeśāntarite mahītale //
BCar, 9, 28.1 ekaṃ sutaṃ bālamanarhaduḥkhaṃ saṃtāpamantargatamudvahantam /
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
BCar, 11, 47.1 yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva /
BCar, 11, 47.2 tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ //
BCar, 11, 48.1 rājño 'pi vāsoyugamekameva kṣutsaṃnirodhāya tathānnamātrā /
BCar, 11, 48.2 śayyā tathaikāsanamekameva śeṣā viśeṣā nṛpatermadāya //
BCar, 11, 48.2 śayyā tathaikāsanamekameva śeṣā viśeṣā nṛpatermadāya //
BCar, 12, 95.1 upavāsavidhīnnaikān kurvannaradurācarān /
BCar, 12, 113.2 kāntidhairye babhāraikaḥ śaśāṅkārṇavayordvayoḥ //
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
BCar, 13, 35.1 keciccalannaikavilambijihvās tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
BCar, 13, 39.2 tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ //