Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 61.1 athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ /
BKŚS, 1, 62.1 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ /
BKŚS, 1, 90.2 nirjagāma purāt svasmād ekarātroṣito yathā //
BKŚS, 2, 51.1 teṣu nirvacaneṣv eko dvijaḥ śāṇḍilyanāmakaḥ /
BKŚS, 4, 66.1 asmākam icchatām ekaḥ kulajīvitakāraṇam /
BKŚS, 4, 111.1 sa ca tvām urvaśīrūpām eko drakṣyati nāparaḥ /
BKŚS, 5, 64.1 teṣām ekaḥ sphuraddyotaḥ khadyotanikaradyutim /
BKŚS, 5, 66.2 bravīti tatra mām ekā praviśemāṃ guhām iti //
BKŚS, 5, 122.1 iti madvacanaṃ śrutvā teṣām ekena bhāṣitam /
BKŚS, 5, 129.1 teṣām ekas tu mām āha bhogināṃ bhoginām iyam /
BKŚS, 5, 222.1 tasyām abhāṣamāṇāyām ekābhāṣata dārikā /
BKŚS, 8, 53.1 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ /
BKŚS, 10, 48.1 na caikam api paśyāmi yuktaṃ cetasyalakṣaṇaiḥ /
BKŚS, 10, 49.1 pustakadvayahastena tatra caikena bhāṣitam /
BKŚS, 10, 79.1 tāsām ekābravīt prauḍhā śiroviracitāñjaliḥ /
BKŚS, 10, 125.2 gṛhītāḥ sarvavidyānām ekadeśā manīṣitāḥ //
BKŚS, 10, 168.1 tatra caikā pramṛjyāsraṃ mām avocat sacetanam /
BKŚS, 10, 190.1 gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau /
BKŚS, 10, 201.2 muktanidrāśanālāpā śayyaikaśaraṇābhavat //
BKŚS, 10, 213.1 ānukūlyena nirvāhya kālam ekapade tvayā /
BKŚS, 10, 219.2 ekajīvaśarīrāyai kiṃ tubhyam api kathyate //
BKŚS, 11, 28.1 vikramaikarasatvāc ca samartho marubhūtikaḥ /
BKŚS, 11, 33.1 tatraikā dārikāvocad dārikāḥ paśyatādbhutam /
BKŚS, 12, 13.2 ekām eva mayā labdhāṃ sutāṃ durlabhikām iti //
BKŚS, 13, 8.1 pītaikamadhuśuktiṃ ca māṃ sāpṛcchat kṛtasmitā /
BKŚS, 13, 12.1 tayoktam aparāpy ekā śuktir āsvādyatāṃ tataḥ /
BKŚS, 13, 38.1 kadācid ekaparyaṅkasthitā madanamañjukā /
BKŚS, 14, 9.1 ekā ca duhitā yasyāḥ kalāśālī bhaviṣyati /
BKŚS, 14, 13.2 nītavantau ciraṃ kālam ekāharniśasaṃmitam //
BKŚS, 14, 44.2 bhrātaras tu dviṣanty eva bhrātṝn ekodarān api //
BKŚS, 14, 47.1 pṛcchanti sma ca tatraikam abhivādya tapasvinam /
BKŚS, 14, 105.1 kiṃ tu pratyāśayā prāṇān ekayā dhārayāmy aham /
BKŚS, 15, 22.1 ekaiva mama bāleyam āyācitaśatārjitā /
BKŚS, 15, 100.1 ekamānasavegasya madhyaṃ kuliśakarkaśam /
BKŚS, 15, 102.1 ekā vegavatī kṛttā bhavanty aṣṭau tathāvidhāḥ /
BKŚS, 16, 13.1 praviśāmi sma tatrāham eko dauvārikaś ca mām /
BKŚS, 16, 38.1 athāhūyābravīd ekaṃ sa karṇe paricārakam /
BKŚS, 17, 12.2 na cāsminn ekam apy asti yady asti pratipadyatām //
BKŚS, 17, 93.1 eko nāgarakaś caikam avocad darśitasmitaḥ /
BKŚS, 17, 93.1 eko nāgarakaś caikam avocad darśitasmitaḥ /
BKŚS, 18, 11.1 ekaputro 'py asau pitrā durlabhatvāc ca vallabhaḥ /
BKŚS, 18, 33.2 tvayaikena pratijñāyāḥ sāphalyam upapādyatām //
BKŚS, 18, 44.1 pratiṣiddhaḥ sa caikena mūrkha mā caṇḍam āraṭīḥ /
BKŚS, 18, 145.1 ekenaiva pravṛddhena kāmenāgantunā tava /
BKŚS, 18, 155.2 agacchat kuṭikām ekāṃ saṃkārasthagitājirām //
BKŚS, 18, 173.2 yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam //
BKŚS, 18, 224.1 tatra māṃ pṛṣṭavān eko vaṇik pāṇḍaramastakaḥ /
BKŚS, 18, 295.2 sa tābhyām ekaputratvāj jñāpitaḥ sakalāḥ kalāḥ //
BKŚS, 18, 307.2 sarvam ekapade naṣṭaṃ sādhāv apakṛtaṃ yathā //
BKŚS, 18, 350.1 athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā /
BKŚS, 18, 382.2 etad ekārthayor āsīd abhīṣṭam ubhayor api //
BKŚS, 18, 437.1 athaiko dūram ārūḍhaś chinnavetralatāśikhaḥ /
BKŚS, 18, 448.1 teṣām ekaṃ kṛśād vaṃśād viśīrṇād apatat tataḥ /
BKŚS, 18, 460.1 samarthas tādṛg eko 'pi hantuṃ paraparaṃparām /
BKŚS, 18, 468.2 ekaśeṣāsmadīyā yā saptamapramukhā sthitā //
BKŚS, 18, 471.1 ekaśākhāvaśeṣasya madvaṃśasyāvasīdataḥ /
BKŚS, 18, 472.1 eka eva priyaḥ putraḥ pitror aham acakṣuṣoḥ /
BKŚS, 18, 477.2 ekasya kṣudrakasyārthe yaḥ ṣoḍaśa jighāṃsati //
BKŚS, 18, 510.2 apuṣpaḥ phalahīno vā yatraiko 'pi na pādapaḥ //
BKŚS, 18, 539.1 ekā tu na gatā tāsām aṅkam āropya tāṃ muniḥ /
BKŚS, 18, 557.1 anurodhāc ca tenāsyām ekaiva janitā sutā /
BKŚS, 18, 643.2 tad evaikam asau rājñā kalpitaś cāraṇādibhiḥ //
BKŚS, 18, 667.1 vadhūs tv ekārṇavāmbhodhau lolakallolasaṃkule /
BKŚS, 19, 78.2 sumanogandhadhūpādyais tām evaikām asevata //
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 134.1 athaikā brāhmaṇī vṛddhā kimartham api nirgatā /
BKŚS, 19, 162.1 ekaś cārutarākāraḥ puruṣaḥ praṇipatya tam /
BKŚS, 20, 15.2 dagdhvā campaikadeśaṃ sā maholkeva tirohitā //
BKŚS, 20, 47.2 ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī //
BKŚS, 20, 131.1 mama tv abhūd abhūn mitram eko 'mitagatir mama /
BKŚS, 20, 155.1 na cedaṃ caṇḍasiṃhasya puram ekaṃ praśasyate /
BKŚS, 20, 166.2 tayā saha prāvṛṣamāsi ramyām aśuklapakṣāntaniśām ivaikām //
BKŚS, 20, 184.1 abravīc ca nirutkaṇṭhaiḥ kṣaṇam ekam ihāsyatām /
BKŚS, 20, 338.1 ekena paṭunānekaṃ dūṣyate madhuraṃ vacaḥ /
BKŚS, 20, 386.2 vilāpaikavinodā hi bandhuvyasanapīḍitāḥ //
BKŚS, 21, 93.2 daśayojanam adhvānam ekāhena palāyitaḥ //
BKŚS, 21, 134.1 sindhudeśaikadeśaś ca sindhunā caṇḍaraṃhasā /
BKŚS, 21, 166.1 athaiko brāhmaṇas teṣu dṛḍhodyamam abhāṣata /
BKŚS, 21, 167.1 dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ /
BKŚS, 22, 12.2 athavā kim ihāścaryam ekam evāvayor vapuḥ //
BKŚS, 22, 23.1 atha vāmanam ekākṣaṃ rūkṣaṃ tundiladanturam /
BKŚS, 22, 94.1 sa cānekāsanām ekām ālokya manubhūmikām /
BKŚS, 22, 217.1 atha muktālatām ekām aruṇāṃ taralāṃśubhiḥ /
BKŚS, 22, 220.1 ekarātraṃ vased grāme pañcarātraṃ muniḥ pure /
BKŚS, 23, 18.1 tebhyas tenāpi sāmānyam ekam evottaraṃ kṛtam /
BKŚS, 23, 39.1 athaikaḥ puruṣaḥ prāṃśuḥ pṛṣṭas tābhyām anāgaraḥ /
BKŚS, 23, 62.2 lakṣam ekena pātena jitaḥ sa kitavādhamaḥ //
BKŚS, 23, 103.1 prayacchaty ayutaṃ yaś ca pākasyaikasya niṣkrayam /
BKŚS, 23, 116.1 ekavidyaḥ punas tatra pragalbho 'pi tapasvikaḥ /
BKŚS, 25, 71.2 tad ekam arhataṃ bhaktyā sadyaḥ pāpaṃ pramārjyate //
BKŚS, 25, 83.1 tayoktaṃ kṣaṇam apy ekam aśaktā svastham apy aham /
BKŚS, 26, 17.2 bhavataḥ katham ekasya pramadeti tad ucyate //
BKŚS, 26, 19.2 paramārthaṃ punar veda sahasraikaḥ pumān iti //
BKŚS, 26, 26.1 athaikaś capalas teṣāṃ baṭuḥ piṅgalanāmakaḥ /
BKŚS, 26, 27.1 śreṣṭhi kiṃ na śṛṇoṣy ekam āścaryaṃ kathayāmi te /